Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 38.1 devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu /
LiPur, 1, 8, 82.1 bhavakṣetre sugupte vā bhavārāme vane'pi vā /
LiPur, 1, 24, 56.2 haitukaṃ vanamāsādya atrirnāmnā pariśrutaḥ //
LiPur, 1, 24, 64.2 bhaviṣyati mahāpuṇyaṃ gautamaṃ nāma tadvanam //
LiPur, 1, 24, 73.2 bhaviṣyati supuṇyaṃ ca gokarṇaṃ nāma tadvanam //
LiPur, 1, 24, 88.1 śikhaṇḍino vanaṃ cāpi yatra siddhaniṣevitam /
LiPur, 1, 24, 101.1 tasmādbhaviṣyate puṇyaṃ devadāruvanaṃ śubham /
LiPur, 1, 28, 32.1 yathā dāruvane rudraṃ vinindya munayaḥ purā /
LiPur, 1, 29, 1.2 idānīṃ śrotumicchāmi purā dāruvane vibho /
LiPur, 1, 29, 2.1 kathaṃ dāruvanaṃ prāpto bhagavānnīlalohitaḥ /
LiPur, 1, 29, 3.1 kiṃ pravṛttaṃ vane tasmin rudrasya paramātmanaḥ /
LiPur, 1, 29, 8.2 devadāruvanasthānāṃ pravṛttijñānacetasām //
LiPur, 1, 29, 9.2 mugdho dvihastaḥ kṛṣṇāṅgo divyaṃ dāruvanaṃ yayau //
LiPur, 1, 29, 12.1 vane taṃ puruṣaṃ dṛṣṭvā vikṛtaṃ nīlalohitam /
LiPur, 1, 29, 13.1 vanoṭajadvāragatāś ca nāryo visrastavastrābharaṇā viceṣṭāḥ /
LiPur, 1, 29, 37.1 te'pi dāruvanāttasmātprātaḥ saṃvignamānasāḥ /
LiPur, 1, 29, 38.2 śubhe dāruvane tasmin munayaḥ kṣīṇacetasaḥ //
LiPur, 1, 29, 39.2 teṣāṃ pravṛttamakhilaṃ puṇye dāruvane purā //
LiPur, 1, 29, 40.2 uvāca satvaraṃ brahmā munīndāruvanālayān //
LiPur, 1, 29, 42.1 yastu dāruvane tasmiṃlliṅgī dṛṣṭo'pyaliṅgibhiḥ /
LiPur, 1, 31, 2.3 devadāruvanasthāṃstu tapasā pāvakaprabhān //
LiPur, 1, 31, 22.1 samprasthitā vanaukāste devadāruvanaṃ tataḥ /
LiPur, 1, 31, 28.1 devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ /
LiPur, 1, 31, 31.1 māyāṃ kṛtvā tathārūpāṃ devastadvanam āgataḥ /
LiPur, 1, 34, 17.1 tatsarvaṃ dahate bhasma yathāgnistejasā vanam /
LiPur, 1, 40, 82.1 vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu saṃbhavaḥ /
LiPur, 1, 43, 34.1 padmotpalavanopetā prāvartata mahānadī /
LiPur, 1, 47, 25.2 putrasaṃkrāmitaśrīko vanaṃ rājā viveśa saḥ //
LiPur, 1, 49, 35.1 vanāni vai caturdikṣu nāmatastu nibodhata /
LiPur, 1, 49, 36.1 vaibhrājaṃ paścime vidyāduttare saviturvanam /
LiPur, 1, 49, 38.1 yatra krīḍanti munayaḥ parvateṣu vaneṣu ca /
LiPur, 1, 49, 44.2 teṣu teṣu girīndreṣu guhāsu ca vaneṣu ca //
LiPur, 1, 49, 48.2 teṣu teṣu ca sarveṣu parvateṣu vaneṣu ca //
LiPur, 1, 49, 60.1 lakṣmyādyānāṃ bilvavane kakubhe kaśyapādayaḥ /
LiPur, 1, 49, 60.2 tathā tālavane proktam indropendroragātmanām //
LiPur, 1, 49, 61.2 vidyādharāṇāṃ siddhānāṃ puṇye tvāmravane śubhe //
LiPur, 1, 49, 62.1 nāgānāṃ siddhasaṃghānāṃ tathā niṃbavane sthitiḥ /
LiPur, 1, 49, 62.2 sūryasya kiṃśukavane tathā rudragaṇasya ca //
LiPur, 1, 49, 63.1 bījapūravane puṇye devācāryo vyavasthitaḥ /
LiPur, 1, 49, 63.2 kaumude tu vane viṣṇupramukhānāṃ mahātmanām //
LiPur, 1, 49, 64.1 sthalapadmavanāntasthanyagrodhe 'śeṣabhoginaḥ /
LiPur, 1, 49, 66.2 vane panasavṛkṣāṇāṃ saśukrā dānavādayaḥ //
LiPur, 1, 49, 67.1 kinnarairuragāścaiva viśākhakavane sthitāḥ /
LiPur, 1, 49, 67.2 manoharavane vṛkṣāḥ sarvakoṭisamanvitāḥ //
LiPur, 1, 49, 69.1 evaṃ saṃkṣepataḥ proktā vaneṣu vanavāsinaḥ /
LiPur, 1, 49, 69.1 evaṃ saṃkṣepataḥ proktā vaneṣu vanavāsinaḥ /
LiPur, 1, 50, 1.2 śitāntaśikhare śakraḥ pārijātavane śubhe /
LiPur, 1, 51, 27.2 vanaṃ dvijasahasrāḍhyaṃ mṛgapakṣisamākulam //
LiPur, 1, 51, 31.1 pratidvīpe muniśreṣṭhāḥ parvateṣu vaneṣu ca /
LiPur, 1, 52, 17.1 hairaṇmayā mahābhāgā hiraṇmayavanāśrayāḥ /
LiPur, 1, 52, 49.1 nandinā ca gaṇaiścaiva varṣeṣu ca vaneṣu ca /
LiPur, 1, 54, 40.2 dāvāgnidhūmasambhūtam abhraṃ vanahitaṃ smṛtam //
LiPur, 1, 62, 11.1 ityuktaḥ sa tu mātrā vai nirjagāma tadā vanam /
LiPur, 1, 62, 16.1 prāpto vanamidaṃ brahmannadya tvāṃ dṛṣṭavānprabho /
LiPur, 1, 64, 57.2 tyajya dīnavadanāṃ vanāntare putradarśanaparāmimāṃ prabho //
LiPur, 1, 66, 7.1 pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau /
LiPur, 1, 66, 29.1 sa hi rāmabhayādrājā strībhiḥ parivṛto vane /
LiPur, 1, 67, 24.2 evamuktvā sa rājarṣiḥ sadāraḥ prāviśadvanam //
LiPur, 1, 87, 20.2 saptadvīpeṣu sarveṣu parvateṣu vaneṣu ca //
LiPur, 1, 102, 3.2 tapovanaṃ mahādevyāḥ pārvatyāḥ padmasaṃbhavaḥ //
LiPur, 1, 107, 25.1 atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ /
LiPur, 2, 6, 12.1 tayā saha vanaṃ gatvā cacāra sa mahāmuniḥ /
LiPur, 2, 6, 12.2 tapo mahadvane ghore yāti kanyā pratigraham //
LiPur, 2, 45, 5.1 parvate vā nadītīre vane vāyatane 'pi vā /