Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5415
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
āgnīdhraṃ jyeṣṭhadāyādaṃ kāmyaputraṃ mahābalam / (1.2) Par.?
priyavrato 'bhyaṣiñcadvai jaṃbūdvīpeśvaraṃ nṛpaḥ // (1.3) Par.?
so'tīva bhavabhaktaś ca tapasvī taruṇaḥ sadā / (2.1) Par.?
bhavārcanarataḥ śrīmāngomāndhīmāndvijarṣabhāḥ // (2.2) Par.?
tasya putrā babhūvuste prajāpatisamā nava / (3.1) Par.?
sarve māheśvarāścaiva mahādevaparāyaṇāḥ // (3.2) Par.?
jyeṣṭho nābhir iti khyātastasya kiṃpuruṣo 'nujaḥ / (4.1) Par.?
harivarṣastṛtīyastu caturtho vai tvilāvṛtaḥ // (4.2) Par.?
ramyastu pañcamas tatra hiraṇmān ṣaṣṭha ucyate / (5.1) Par.?
kurustu saptamasteṣāṃ bhadrāśvastvaṣṭamaḥ smṛtaḥ // (5.2) Par.?
navamaḥ ketumālastu teṣāṃ deśānnibodhata / (6.1) Par.?
nābhestu dakṣiṇaṃ varṣaṃ hemākhyaṃ tu pitā dadau // (6.2) Par.?
hemakūṭaṃ tu yadvarṣaṃ dadau kiṃpuruṣāya saḥ / (7.1) Par.?
naiṣadhaṃ yatsmṛtaṃ varṣaṃ haraye tatpitā dadau // (7.2) Par.?
ilāvṛtāya pradadau meruryatra tu madhyamaḥ / (8.1) Par.?
nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā // (8.2) Par.?
śvetaṃ yaduttaraṃ tasmātpitrā dattaṃ hiraṇmate / (9.1) Par.?
yaduttaraṃ śṛṅgavarṣaṃ pitā tatkurave dadau // (9.2) Par.?
varṣaṃ mālyavataṃ cāpi bhadrāśvasya nyavedayat / (10.1) Par.?
gandhamādanavarṣaṃ tu ketumālāya dattavān // (10.2) Par.?
ityetāni mahāntīha nava varṣāṇi bhāgaśaḥ / (11.1) Par.?
āgnīdhrasteṣu varṣeṣu putrāṃstānabhiṣicya vai // (11.2) Par.?
yathākramaṃ sa dharmātmā tatastu tapasi sthitaḥ / (12.1) Par.?
tapasā bhāvitaścaiva svādhyāyaniratastvabhūt // (12.2) Par.?
svādhyāyanirataḥ paścācchivadhyānaratas tvabhūt / (13.1) Par.?
yāni kiṃpuruṣādyāni varṣāṇyaṣṭau śubhāni ca // (13.2) Par.?
teṣāṃ svabhāvataḥ siddhiḥ sukhaprāyā hyayatnataḥ / (14.1) Par.?
viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca // (14.2) Par.?
dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ / (15.1) Par.?
na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvataḥ // (15.2) Par.?
rudrakṣetre mṛtāścaiva jaṅgamāḥ sthāvarās tathā / (16.1) Par.?
bhaktāḥ prāsaṃgikāścāpi teṣu kṣetreṣu yānti te // (16.2) Par.?
teṣāṃ hitāya rudreṇa cāṣṭakṣetraṃ vinirmitam / (17.1) Par.?
tatra teṣāṃ mahādevaḥ sānnidhyaṃ kurute sadā // (17.2) Par.?
dṛṣṭvā hṛdi mahādevam aṣṭakṣetranivāsinaḥ / (18.1) Par.?
sukhinaḥ sarvadā teṣāṃ sa eveha parā gatiḥ // (18.2) Par.?
nābhernisargaṃ vakṣyāmi himāṅke 'sminnibodhata / (19.1) Par.?
nābhistvajanayatputraṃ merudevyāṃ mahāmatiḥ // (19.2) Par.?
ṛṣabhaṃ pārthivaśreṣṭhaṃ sarvakṣatrasya pūjitam / (20.1) Par.?
ṛṣabhādbharato jajñe vīraḥ putraśatāgrajaḥ // (20.2) Par.?
so'bhiṣicyātha ṛṣabho bharataṃ putravatsalaḥ / (21.1) Par.?
jñānavairāgyamāśritya jitvendriyamahoragān // (21.2) Par.?
sarvātmanātmani sthāpya paramātmānamīśvaram / (22.1) Par.?
nagno jaṭī nirāhāraścīrī dhvāntagato hi saḥ // (22.2) Par.?
nirāśastyaktasaṃdehaḥ śaivamāpa paraṃ padam / (23.1) Par.?
himādrerdakṣiṇaṃ varṣaṃ bharatāya nyavedayat // (23.2) Par.?
tasmāttu bhārataṃ varṣaṃ tasya nāmnā vidurbudhāḥ / (24.1) Par.?
bharatasyātmajo vidvānsumatirnāma dhārmikaḥ // (24.2) Par.?
babhūva tasmiṃstadrājyaṃ bharataḥ saṃnyaveśayat / (25.1) Par.?
putrasaṃkrāmitaśrīko vanaṃ rājā viveśa saḥ // (25.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge bharatavarṣakathanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ // (26.1) Par.?
Duration=0.076765060424805 secs.