Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Ṛtusaṃhāra
Garuḍapurāṇa
Rasaratnākara

Mahābhārata
MBh, 1, 116, 3.5 cūtair mañjiribhiścaiva pārijātavanair api /
MBh, 1, 123, 19.3 vegamajjana [... au5 Zeichenjh] ᄆaṃ vanaiḥ /
MBh, 2, 19, 4.2 nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ //
MBh, 3, 220, 23.1 saṃtānakavanaiḥ phullaiḥ karavīravanair api /
MBh, 3, 220, 23.1 saṃtānakavanaiḥ phullaiḥ karavīravanair api /
MBh, 3, 220, 23.2 pārijātavanaiś caiva japāśokavanais tathā //
MBh, 3, 220, 23.2 pārijātavanaiś caiva japāśokavanais tathā //
MBh, 9, 36, 59.2 parūṣakavanaiścaiva bilvair āmrātakaistathā //
MBh, 12, 163, 7.1 sarvartukair āmravanaiḥ puṣpitair upaśobhitam /
MBh, 12, 163, 8.1 śālatāladhavāśvatthatvacāguruvanaistathā /
MBh, 13, 80, 20.1 raktotpalavanaiścaiva maṇidaṇḍair hiraṇmayaiḥ /
MBh, 13, 80, 22.1 karavīravanaiḥ phullaiḥ sahasrāvartasaṃvṛtaiḥ /
MBh, 13, 80, 22.2 saṃtānakavanaiḥ phullair vṛkṣaiśca samalaṃkṛtāḥ //
Rāmāyaṇa
Rām, Ki, 40, 18.1 sā candanavanair divyaiḥ pracchannā dvīpaśālinī /
Rām, Ki, 42, 40.1 raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ /
Rām, Ki, 42, 41.2 nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ //
Rām, Utt, 26, 3.1 karṇikāravanair divyaiḥ kadambagahanaistathā /
Rām, Utt, 41, 2.2 devadāruvanaiścāpi samantād upaśobhitām //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 257.1 candanāgarukarpūralavaṅgalavalīvanaiḥ /
Matsyapurāṇa
MPur, 117, 4.1 devadāruvanairnīlaiḥ kṛtādhovasanaṃ śubham /
MPur, 118, 18.1 raktaiḥ pālīvanaiḥ śvetairdāḍimaiścampakadrumaiḥ /
MPur, 130, 25.2 sarobhiśca saridbhiśca vanaiścopavanairapi //
MPur, 138, 29.1 raktāni cāśeṣavanairyutāni sāśokakhaṇḍāni sakokilāni /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.1 ādīptavahnisadṛśair marutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ /
Garuḍapurāṇa
GarPur, 1, 46, 19.2 evaṃ viṣṇvāśramaṃ kuryādvanaiścopavanairyutam //
Rasaratnākara
RRĀ, V.kh., 3, 90.2 kāravallīkṣīrakandaraktotpalaśamīvanaiḥ //