Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Dhanurveda
Gorakṣaśataka
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Buddhacarita
BCar, 9, 22.1 icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva /
Lalitavistara
LalVis, 9, 1.3 gāḍhaṃ kriyatāmiti //
Mahābhārata
MBh, 1, 167, 4.1 tataḥ pāśaistadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ /
MBh, 3, 221, 58.2 resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ //
MBh, 4, 4, 29.2 nātigāḍhaṃ prahṛṣyeta na cāpyunmattavaddhaset //
MBh, 4, 5, 10.3 gāṇḍīvaṃ ca mahad gāḍhaṃ loke ca viditaṃ nṛṇām /
MBh, 4, 5, 26.2 tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṃ paryabandhata //
MBh, 4, 49, 3.1 teṣām anīkāni bahūni gāḍhaṃ vyūḍhāni dṛṣṭvā bahuladhvajāni /
MBh, 5, 81, 45.2 tathā putrādhibhir gāḍham ārtā hyānartasatkṛtā //
MBh, 5, 181, 23.1 tena tvabhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ /
MBh, 5, 183, 7.2 śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ //
MBh, 5, 188, 9.3 strībhāvena ca me gāḍhaṃ manaḥ śāntam umāpate //
MBh, 6, 109, 22.2 sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi //
MBh, 7, 17, 17.2 avidhyad iṣubhir gāḍhaṃ kirīṭe savyasācinam //
MBh, 7, 90, 32.2 vivyadhuḥ sāyakair gāḍhaṃ kṛtavarmāṇam āhave //
MBh, 7, 92, 10.2 śarair abhyāhanad gāḍhaṃ tato yuddham abhūt tayoḥ //
MBh, 7, 131, 92.1 sa tair abhyāhato gāḍhaṃ śarair bhīmasuteritaiḥ /
MBh, 7, 154, 57.1 sā tāṃ māyāṃ bhasma kṛtvā jvalantī bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya /
MBh, 8, 62, 30.2 punaś ca pītair niśitaiḥ pṛṣatkaiḥ stanāntare gāḍham athābhyavidhyat //
MBh, 12, 156, 15.1 kalyāṇaṃ kurute gāḍhaṃ hrīmānna ślāghate kvacit /
Rāmāyaṇa
Rām, Ār, 7, 10.2 gāḍham āliṅgya sasneham idaṃ vacanam abravīt //
Rām, Ki, 12, 15.2 gāḍhaṃ parihito vegān nādair bhindann ivāmbaram //
Rām, Ki, 32, 27.1 rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ /
Rām, Ki, 47, 16.2 gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam //
Rām, Ki, 51, 14.1 tato gāḍhaṃ nipatitā gṛhya hastau parasparam /
Rām, Yu, 39, 4.1 tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam /
Rām, Yu, 48, 35.1 tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ /
Amaruśataka
AmaruŚ, 1, 102.2 tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 20.2 muṣṭibhyāṃ vastragarbhābhyāṃ manye gāḍhaṃ nipīḍayet //
AHS, Sū., 27, 31.1 gāḍhaṃ karābhyām ā gulphaṃ caraṇe tasya copari /
AHS, Sū., 29, 62.1 badhnīyād gāḍham ūrusphikkakṣāvaṅkṣaṇamūrdhasu /
AHS, Sū., 29, 64.1 gāḍham eva samasthāne bhṛśaṃ gāḍhaṃ tadāśaye /
AHS, Sū., 29, 64.1 gāḍham eva samasthāne bhṛśaṃ gāḍhaṃ tadāśaye /
AHS, Śār., 1, 85.1 kaṭīm ākoṭayet pārṣṇyā sphijau gāḍhaṃ nipīḍayet /
AHS, Cikitsitasthāna, 12, 33.1 rūkṣam udvartanaṃ gāḍhaṃ vyāyāmo niśi jāgaraḥ /
AHS, Utt., 24, 28.2 pracchāya gāḍhaṃ kāsīsamanohvātutthakoṣaṇaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 73.2 smitvā sotkamparomāñcaṃ gāḍham aṅgam apīḍayat //
BKŚS, 13, 46.2 gāḍhaṃ saṃvāhayāmi sma tasyāś caraṇapallavau //
BKŚS, 16, 38.2 gāḍhaṃ parikaraṃ badhnan dhāvamānaḥ sa cāgamat //
BKŚS, 18, 433.2 hastair vetralatā gāḍham ālambyārohatācalam //
BKŚS, 18, 443.2 eṣām anyatamaṃ gāḍhaṃ gṛhṇīdhvaṃ maskaraṃ karaiḥ //
BKŚS, 18, 678.2 sāparāṅmukhayor jaṅghe bāhubhyāṃ gāḍham āśliṣat //
BKŚS, 19, 166.2 gāḍham āliṅgya tenāpi ciraṃ prītyā nirūpitaḥ //
BKŚS, 20, 48.2 trastayātaḥ parāvṛtya gāḍham āliṅgitaḥ patiḥ //
BKŚS, 20, 87.2 gāḍhaṃ tāḍitayā krūraṃ kṛtaṃ karmedam etayā //
BKŚS, 22, 181.2 gāḍham āliṅgya sā caināṃ prītā prāveśayad gṛham //
BKŚS, 24, 23.1 athāyam ṛṣidattāyāḥ pādau gāḍhaṃ nipīḍayan /
BKŚS, 27, 104.1 eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ /
BKŚS, 28, 114.2 gāḍhaṃ niṣpīḍayantī ca ciram aṅgaṃ nyapīḍayat //
Daśakumāracarita
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 2, 21.1 pramodāśrupūrṇo rājā pulakitāṅgaṃ taṃ gāḍhamāliṅgya aye saumya somadatta iti vyājahāra /
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 2, 6, 94.1 te tu sāṃyātrikā madīyenaiva śṛṅkhalena tamatigāḍhaṃ baddhvā harṣakilakilāravam akurvan māṃ cāpūjayan //
Kāvyālaṃkāra
KāvyAl, 3, 55.1 asmin jahīhi suhṛdi praṇayābhyasūyām āśliṣya gāḍham amumānatamādareṇa /
Matsyapurāṇa
MPur, 136, 43.2 drumaiśca giriśṛṅgaiśca gāḍhamevāhave hatāḥ //
MPur, 150, 75.1 sa tayābhihato gāḍhaṃ papāta rathakūbare /
MPur, 150, 236.1 sa viddho hṛdaye gāḍhaṃ daityo hariśilīmukhaiḥ /
MPur, 151, 16.2 bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ //
MPur, 154, 65.1 virahotkaṇṭhitā gāḍhaṃ harasaṃgamalālasā /
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 33, 8.2 piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam //
Su, Nid., 6, 24.1 piḍakāpīḍitaṃ gāḍham upasṛṣṭam upadravaiḥ /
Su, Cik., 2, 30.2 tān sīvyedvidhinoktena badhnīyādgāḍham eva ca //
Su, Cik., 3, 36.2 tathonnataṃ pīḍayecca badhnīyādgāḍham eva ca //
Su, Cik., 4, 17.1 gāḍhaṃ paṭṭair nibadhnīyāt kṣaumakārpāsikaurṇikaiḥ /
Su, Cik., 17, 31.1 sūtrasyāntaṃ samānīya gāḍhaṃ bandhaṃ samācaret /
Su, Ka., 5, 56.1 gāḍhaṃ baddhe 'riṣṭayā pracchite vā tīkṣṇair lepaistadvidhair vāvaśiṣṭaiḥ /
Su, Utt., 22, 17.2 ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca //
Su, Utt., 25, 11.2 sūryodayaṃ yā prati mandamandam akṣibhruvaṃ ruk samupaiti gāḍham //
Su, Utt., 39, 280.1 gāḍhamāliṅgayeyustaṃ taruṃ vanalatā iva /
Su, Utt., 50, 15.1 āyamyate hikkato 'ṅgāni yasya dṛṣṭiścordhvaṃ tāmyate yasya gāḍham /
Su, Utt., 55, 13.1 bhavanti gāḍhaṃ kṣavathor vighātācchiro'kṣināsāśravaṇeṣu rogāḥ /
Su, Utt., 62, 12.2 gāḍhaṃ kṣate manasi ca priyayā riraṃsor jāyeta cotkaṭataro manaso vikāraḥ //
Viṣṇupurāṇa
ViPur, 5, 5, 9.1 kṛṣṇastasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam /
ViPur, 5, 6, 19.3 tayormadhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare //
ViPur, 5, 7, 11.2 itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ /
ViPur, 5, 18, 2.2 saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 10.1, 1.5 gāḍhaṃ mūḍho 'ham asvāpsam gurūṇi me gātrāṇi klāntaṃ me cittam ālasaṃ muṣiṭam iva tiṣṭhatīti /
Śatakatraya
ŚTr, 2, 97.1 āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt //
Bhairavastava
Bhairavastava, 1, 9.1 nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 25.2 āliṅgya gāḍhaṃ praṇayena bhadraṃ svānām apṛcchad bhagavatprajānām //
Bhāratamañjarī
BhāMañj, 1, 792.1 sa tena balinā gāḍhaṃ pīḍyamāno niśācaraḥ /
BhāMañj, 6, 14.1 saureṇa pīḍitā gāḍhaṃ rohiṇī jvalitā diśaḥ /
BhāMañj, 7, 638.2 dorbhyāṃ mittramivāliṅgya gāḍhagāḍhamapīḍayat //
BhāMañj, 8, 161.2 rurodha gāḍhamāliṅgya vigalanmanyuviplavaḥ //
BhāMañj, 8, 187.2 gāḍhamākṛṣya gāṇḍīvaṃ divyāstrair dyām apūrayat //
BhāMañj, 11, 43.2 ākṛṣyāpātayatkaṇṭhe gāḍhaṃ niṣpīḍya vihvalam //
BhāMañj, 13, 538.2 gāḍhamaṅke pariṣvajya mūṣikaṃ vipadi sthitaḥ //
BhāMañj, 13, 1431.2 vrajanvāhaṃ pratodena kharaṃ gāḍhamatāḍayat //
BhāMañj, 14, 65.1 vivekādduḥkhasaṃyogādvairāgyaṃ gāḍhamāśritaḥ /
BhāMañj, 14, 165.1 ityuktvā gāḍhamāliṅgya sā patiṃ bāṣpagadgadā /
Garuḍapurāṇa
GarPur, 1, 144, 2.2 kṛṣṇaḥ pītvā stanau gāḍhaṃ pūtanāmanayatkṣayam //
Kathāsaritsāgara
KSS, 2, 5, 1.2 gāḍhaṃ babandha sadbhāvaṃ pitṛpakṣaparāṅmukhī //
KSS, 3, 1, 75.2 unmanā jvarasaṃtāpapīḍāṃ gāḍhamavāpa saḥ //
KSS, 3, 2, 42.1 dahyamānāpi gāḍhaṃ sā yattasthāvavikāriṇī /
KSS, 5, 2, 267.1 cirād vijayadattaśca gāḍham āśliṣyataḥ pituḥ /
Narmamālā
KṣNarm, 2, 18.2 bhittau nipīḍanaṃ gāḍhaṃ vijane paricumbanam //
Rasamañjarī
RMañj, 2, 30.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //
RMañj, 3, 60.1 kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat /
RMañj, 5, 10.1 agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam /
RMañj, 6, 149.1 kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /
Rasaprakāśasudhākara
RPSudh, 5, 17.2 rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam //
Rasaratnasamuccaya
RRS, 12, 33.1 kūṣmāṇḍacūrṇatilajaiḥ praviśuddhatālaṃ gāḍhaṃ vimardya suṣavīsalilena tulyam /
RRS, 12, 134.2 jvaritaṃ chādayedgāḍhaṃ yāvatsvedaḥ samudbhavet //
Rasaratnākara
RRĀ, R.kh., 7, 46.2 koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //
RRĀ, R.kh., 8, 24.1 nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam /
RRĀ, Ras.kh., 3, 33.2 ruddhvā mūṣāyāṃ dhamedgāḍhaṃ guṭikā vajrakhecarī //
RRĀ, Ras.kh., 3, 77.2 ruddhvā saṃdhiṃ dhamedgāḍhaṃ khoṭabaddho bhavedrasaḥ //
RRĀ, Ras.kh., 3, 137.2 chāyāśuṣkaṃ dhamedgāḍhaṃ bandhamāyāti niścitam //
RRĀ, Ras.kh., 3, 149.2 mardyaṃ ruddhvā dhamedgāḍhaṃ jāyate guṭikā śubhā //
RRĀ, V.kh., 4, 5.1 vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /
RRĀ, V.kh., 6, 68.2 liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //
RRĀ, V.kh., 7, 5.2 mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam //
RRĀ, V.kh., 7, 21.2 chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām //
RRĀ, V.kh., 7, 53.2 liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //
RRĀ, V.kh., 9, 38.1 cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /
RRĀ, V.kh., 9, 97.0 liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 16, 15.2 tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //
RRĀ, V.kh., 16, 40.1 tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /
RRĀ, V.kh., 16, 79.2 ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //
RRĀ, V.kh., 17, 23.2 yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //
RRĀ, V.kh., 19, 61.2 tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ /
Rasendracintāmaṇi
RCint, 8, 34.1 ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /
Rasendrasārasaṃgraha
RSS, 1, 62.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācaghaṭe nidadhyāt //
Rasādhyāya
RAdhy, 1, 156.3 gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 312.2, 1.0 ketakīnāṃ stanānnisāhāyāṃ jalaṃ vinaiva gāḍhaṃ vartayitvā vastreṇa ca gālitvā raso grāhyaḥ //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 374.2, 2.0 tataḥ śuddharūpyasya patrāṇi tena bhasmanā liptvā vajramūṣāyāṃ tāni patrāṇi vaṅkalidhamanyā gāḍhaṃ dhmātvā gālayet //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 438.2, 8.0 tatastaṃ ṣoṭaṃ vajramūṣāyāṃ prakṣipya gadyāṇān 20 madhye prakṣipya gāḍhaṃ gālayitvā samuttārayet //
RAdhyṬ zu RAdhy, 458.2, 11.0 yathā ṣaṭpañcāśadbhiḥ praharaiḥ śuddhasūtaṣaḍgadīyāṇakā gāḍhaṃ vighate //
Rājanighaṇṭu
RājNigh, Rogādivarga, 85.2 martyair gāḍhaṃ pratyahaṃ sevitaścettīvraṃ datte rājayakṣmāṇameṣaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 17.0 bhṛśamavicchinnaṃ gāḍhaṃ gamanakhedasaṃbhavamiva //
Ānandakanda
ĀK, 1, 7, 64.1 amlena mardayed gāḍhaṃ pacet tadbhūdhare puṭe /
ĀK, 1, 7, 164.1 karābhyāṃ ghaṭṭayed gāḍhaṃ sūkṣmaṃ tatkāñjike sravet /
ĀK, 1, 9, 20.1 mardayettridinaṃ gāḍhaṃ tadgolaṃ pūrvavatpacet /
ĀK, 1, 10, 10.2 ghanāddaśaguṇaṃ kṣepyaṃ dhamedgāḍhaṃ varānane //
ĀK, 1, 11, 22.1 dhamedgāḍhaṃ prayatnena tatkalkaṃ ca yadā bhavet /
ĀK, 1, 12, 47.2 pāṣāṇāstāndhamedgāḍhaṃ tat sarvaṃ kāñcanaṃ bhavet //
ĀK, 1, 12, 56.1 amlena mardayedgāḍhaṃ golaṃ kṛtvā tu veṣṭayet /
ĀK, 1, 20, 78.2 dṛḍhaṃ gudamukhaṃ gāḍham ākuñcyāpānarandhrakam //
ĀK, 1, 23, 90.2 amlaiḥ saṃmardayedgāḍhaṃ dinaṃ khalve tato bhavet //
ĀK, 1, 23, 92.1 tridinaṃ mardayedgāḍhaṃ tāṃ piṣṭiṃ garbhayantrake /
ĀK, 2, 2, 38.2 nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam //
ĀK, 2, 6, 30.2 daṇḍena mardayedgāḍhamuddhṛtaṃ citrakadavaiḥ //
ĀK, 2, 7, 37.1 koṣṭhīyantre dhamedgāḍhamaṅgāraiḥ khadirodbhavaiḥ /
ĀK, 2, 8, 79.1 ruddhvā mūṣāṃ dhamedgāḍhaṃ hayamūtre vinikṣipet /
Āryāsaptaśatī
Āsapt, 2, 587.2 āliṅgati sā gāḍhaṃ punaḥ punar yāminīprathame //
Āsapt, 2, 614.1 stanajaghanorupraṇayī gāḍhaṃ lagno niveśitasnehaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 249.1 kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
Caurapañcaśikā
CauP, 1, 6.2 aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi //
Dhanurveda
DhanV, 1, 144.1 ākṛṣṭastejito yaśca viśuddho gāḍhamujjhitaḥ /
Gorakṣaśataka
GorŚ, 1, 51.1 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyātvā ca tat prekṣitam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 51.2 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi //
Kokilasaṃdeśa
KokSam, 2, 4.2 dṛṣṭvā kṛṣṇaṃ kiṇamaṇikaṇaṃ hanta gāḍhaṃ prarūḍhaṃ mūḍho loko vadati śaśako rohito 'nyattatheti //
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 32.2 saṃmūrchitāpi gāḍhaṃ punarapi sā jīvitaṃ bhajate //
Rasasaṃketakalikā
RSK, 2, 61.1 dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 8.2 gāḍhamāliṅgya suptas tāṃ dadṛśe cāhamavyayam //
SkPur (Rkh), Revākhaṇḍa, 28, 19.2 baddhā parikaraṃ gāḍhaṃ jaṭājūṭaṃ niyamya ca //
SkPur (Rkh), Revākhaṇḍa, 28, 50.2 putram āliṅgate gāḍhaṃ dahyate tripure 'gninā //
SkPur (Rkh), Revākhaṇḍa, 28, 52.2 agnijvālāhatā gāḍhaṃ kaṃṭhamāliṅgate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 57.1 āliṅgya gāḍhaṃ sahasā patitā tasya mūrdhani /
SkPur (Rkh), Revākhaṇḍa, 48, 35.2 gāḍhamāliṅgya girijā devaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 58, 10.2 ardhottarīyavastreṇa gāḍhaṃ baddhā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 114.2 tatra baddhvoḍupaṃ gāḍhaṃ kṛṣṇarajjvāvalambitam //
Yogaratnākara
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /
YRā, Dh., 258.2 saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte nidadhyāt //
YRā, Dh., 400.1 kharāgninā dhamedgāḍhaṃ sattvaṃ muñcati kāṃsyavat /