Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3123
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau / (1.1) Par.?
saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam / (1.2) Par.?
tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // (1.3) Par.?
bhūnāgasattva (1)
bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam / (2.1) Par.?
tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // (2.2) Par.?
bhūnāgasattva (2)
sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / (3.1) Par.?
eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet // (3.2) Par.?
abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // (4) Par.?
bhūnāgasattva (3)
kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam / (5.1) Par.?
abhravadgrāhayetsatvaṃ rasarājasya bandhakam // (5.2) Par.?
bhūnāgasattva (4)
sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam / (6.1) Par.?
dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ // (6.2) Par.?
udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai / (7.1) Par.?
tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // (7.2) Par.?
bhūnāgasattva (5)
kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam / (8.1) Par.?
ajāmūtrais trisaptāhaṃ bhāvayedātape khare / (8.2) Par.?
tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // (8.3) Par.?
bhūnāgasattva (6)
gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam / (9.1) Par.?
tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // (9.2) Par.?
kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet / (10.1) Par.?
vyomavatkramayogena rasabandhakaraṃ bhavet // (10.2) Par.?
bhūnāgasattva (7)
gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam / (11.1) Par.?
vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // (11.2) Par.?
etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam // (12) Par.?
bhūnāgataila
dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam / (13.1) Par.?
pañcamāhiṣasaṃmiśraṃ kṛtvātha vaṭakīkṛtam / (13.2) Par.?
tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai // (13.3) Par.?
bhūnāgataila
bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet / (14.1) Par.?
tailaṃ pātālayaṃtreṇa tattailaṃ jāraṇe hitam // (14.2) Par.?
guhyasūta
taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam / (15.1) Par.?
tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam // (15.2) Par.?
bhūnāgacūrṇayuktāyāṃ mūṣāyāṃ saṃniveśayet / (16.1) Par.?
tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet // (16.2) Par.?
gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet / (17.1) Par.?
pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // (17.2) Par.?
puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / (18.1) Par.?
ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet // (18.2) Par.?
māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / (19.1) Par.?
jāyate mūrtibaddhasya rākṣaso vaḍavāmukham // (19.2) Par.?
grasate sarvalohāni satvāni vividhāni ca / (20.1) Par.?
vajrādisarvalohāni dattāni ca mṛtāni ca / (20.2) Par.?
guhyasūtamidaṃ khyātaṃ vakṣyate cāsya jāraṇam // (20.3) Par.?
candrārka => gold
asyaiva ṣoḍaśāṃśena dattvā bhūnāgasattvakam / (21.1) Par.?
taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam // (21.2) Par.?
bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet / (22.1) Par.?
ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // (22.2) Par.?
dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ / (23.1) Par.?
pūrvavalliptamūṣāyāṃ jārayetsvedanena vai // (23.2) Par.?
evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā / (24.1) Par.?
garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ // (24.2) Par.?
jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat / (25.1) Par.?
tatastu raṃjakaṃ bījaṃ jāryam asyaiva ṣaḍguṇam // (25.2) Par.?
tatastu pakvabījena saptaśṛṅkhalikākramāt / (26.1) Par.?
sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet // (26.2) Par.?
anena koṭibhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // (27) Par.?
copper => gold
guhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet / (28.1) Par.?
yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ // (28.2) Par.?
dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam / (29.1) Par.?
tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // (29.2) Par.?
bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / (30.1) Par.?
yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // (30.2) Par.?
evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam / (31.1) Par.?
athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet // (31.2) Par.?
yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / (32.1) Par.?
garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet // (32.2) Par.?
sāraṇāyantramadhye tu pūrvavajjārayettataḥ / (33.1) Par.?
tato vyomādisatvāni tulyatulyāni tasya vai // (33.2) Par.?
māritāni pṛthagbhūyo jāritāni ca kārayet / (34.1) Par.?
tatastu raṃjakaṃ bījaṃ sāritaṃ tasya jārayet // (34.2) Par.?
caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet / (35.1) Par.?
tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai // (35.2) Par.?
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / (36.1) Par.?
koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam // (36.2) Par.?
candrārka => gold
bhūnāgasatvasaṃtulyaṃ guhyasūtaṃ tu mardayet / (37.1) Par.?
divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam // (37.2) Par.?
tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet / (38.1) Par.?
kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // (38.2) Par.?
svedayenmṛdupākena samuddhṛtyātha mardayet / (39.1) Par.?
divyauṣadhīdravaireva taptakhalve dināvadhi // (39.2) Par.?
tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ / (40.1) Par.?
guhyasūtaṃ punastulyaṃ dattvā tasmindinatrayam // (40.2) Par.?
mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat / (41.1) Par.?
tulyena kāṃjikenaiva sārayeccātha tena vai / (41.2) Par.?
vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet // (41.3) Par.?
candrārka, copper, lead => gold
raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam / (42.1) Par.?
vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ // (42.2) Par.?
ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ / (43.1) Par.?
bhāvayetsaptadhā gharme paścāttatsamakāṃcane // (43.2) Par.?
śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet / (44.1) Par.?
vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam // (44.2) Par.?
tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / (45.1) Par.?
uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ // (45.2) Par.?
śataṃ palaṃ svarṇapatre anenaiva tu lepayet / (46.1) Par.?
ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ // (46.2) Par.?
vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet / (47.1) Par.?
etatsvarṇaṃ sābhiṣiktaṃ satvavatsamukhe rase // (47.2) Par.?
cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ / (48.1) Par.?
tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca // (48.2) Par.?
bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet / (49.1) Par.?
tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // (49.2) Par.?
divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / (50.1) Par.?
evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // (50.2) Par.?
saptadhā tatprayatnena tadraso mriyate dhruvam / (51.1) Par.?
anenaivāyutāṃśena krāmaṇāntena vedhayet // (51.2) Par.?
caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet / (52.1) Par.?
cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat // (52.2) Par.?
mārayet pakvabījāni tridhā taṃ jārayet kramāt / (53.1) Par.?
pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai // (53.2) Par.?
yojayellakṣabhāgena caṃdrārke drāvite tu tam / (54.1) Par.?
svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam // (54.2) Par.?
mercury:: koṭivedhin
pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi / (55.1) Par.?
vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet // (55.2) Par.?
dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet / (56.1) Par.?
etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet // (56.2) Par.?
vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi / (57.1) Par.?
anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ // (57.2) Par.?
vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā / (58.1) Par.?
svedayedvā divārātrau kārīṣāgnāvathoddharet // (58.2) Par.?
vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet / (59.1) Par.?
evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet // (59.2) Par.?
samukhe rasarājendre cāryametacca jārayet / (60.1) Par.?
vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ // (60.2) Par.?
mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai / (61.1) Par.?
tatrasthasya rasendrasya garbhadrāvaṇabījakam // (61.2) Par.?
pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam / (62.1) Par.?
tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ // (62.2) Par.?
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // (63) Par.?
copper => silver
kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet / (64.1) Par.?
aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet // (64.2) Par.?
śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi / (65.1) Par.?
vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet // (65.2) Par.?
tāraṃ dattvā ṣaḍaṃśena punastadvacca mardayet / (66.1) Par.?
sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet // (66.2) Par.?
jātaṃ golaṃ samuddhṛtya nigalena tu lepayet / (67.1) Par.?
vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // (67.2) Par.?
svedayedvā divārātrau nirvāte kariṣāgninā / (68.1) Par.?
uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ // (68.2) Par.?
tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam / (69.1) Par.?
pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai // (69.2) Par.?
anena kramayogena saptadhā pācayetpuṭaiḥ / (70.1) Par.?
anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ / (70.2) Par.?
pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam // (70.3) Par.?
copper => silver
śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt / (71.1) Par.?
raktavaikrāṃtayogena tāraṃ tenaiva mārayet // (71.2) Par.?
tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ / (72.1) Par.?
tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ // (72.2) Par.?
tadvat vai tārabījena sāritaṃ jārayet kramāt / (73.1) Par.?
mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // (73.2) Par.?
drute tāmre pradātavyaṃ tattāraṃ jāyate śubham // (74) Par.?
silver => gold
tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam / (75.1) Par.?
mardayedamlavargeṇa taptakhalve dinatrayam // (75.2) Par.?
anena svarṇapatrāṇi praliptāni puṭe pacet / (76.1) Par.?
samuddhṛtya punarmardyamamlavargeṇa saṃyutam // (76.2) Par.?
pacetsaptapuṭairevaṃ tadbhasma palamātrakam / (77.1) Par.?
śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // (77.2) Par.?
marditaṃ kārayed golaṃ nirmalena ca lepayet / (78.1) Par.?
ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // (78.2) Par.?
tato divyauṣadhīdrāvairmarditaṃ nigalena ca / (79.1) Par.?
ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // (79.2) Par.?
anena śatamāṃśena tāraṃ bhavati kāṃcanam // (80) Par.?
silver => gold
raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet / (81.1) Par.?
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // (81.2) Par.?
tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase / (82.1) Par.?
abhrasatvaprakāreṇa jārayetpāradaṃ samam // (82.2) Par.?
tadrasaṃ pakvabījena sārayetpūrvavattridhā / (83.1) Par.?
tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // (83.2) Par.?
sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // (84) Par.?
silver, copper, lead => gold
raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam / (85.1) Par.?
mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam // (85.2) Par.?
tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet / (86.1) Par.?
karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // (86.2) Par.?
samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca / (87.1) Par.?
mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // (87.2) Par.?
punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet / (88.1) Par.?
lepayet śaṃkhacūrṇena tāṃ mūṣāṃ sarvato'ṅgulam / (88.2) Par.?
koṣṭhīyantre haṭhād dhāmyaṃ baddho bhavati tadrasaḥ // (88.3) Par.?
tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet / (89.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇamuttamam // (89.2) Par.?
capalābhedāḥ
raktā pītā sitā kṛṣṇā capalā tu caturvidhā / (90.1) Par.?
vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ // (90.2) Par.?
capalā:: vedha with ~
lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam / (91.1) Par.?
sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet // (91.2) Par.?
vajramūṣodaraṃ tena lepayetsarvato'ṅgulam / (92.1) Par.?
capalā raktapītā vā bhāgamekaṃ vicūrṇayet // (92.2) Par.?
suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / (93.1) Par.?
divyauṣadhīdravairmardyaṃ sarvametaddinatrayam // (93.2) Par.?
pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt / (94.1) Par.?
tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai // (94.2) Par.?
suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat / (95.1) Par.?
nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet // (95.2) Par.?
aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet / (96.1) Par.?
śuddhatāraṃ śatāṃśena tattāraṃ kāṃcanaṃ bhavet // (96.2) Par.?
tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / (97.1) Par.?
sahasrāṃśena tenaiva tāraṃ bhavati kāṃcanam // (97.2) Par.?
suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat / (98.1) Par.?
nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet // (98.2) Par.?
lead => copper => silver => gold
ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam / (99.1) Par.?
bhāgāṣṭakaṃ suvarṇaṃ ca navabhāgaṃ ca pāradam // (99.2) Par.?
sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam / (100.1) Par.?
tadgolaṃ nigalenaiva sarvato lepayed ghanam // (100.2) Par.?
lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam / (101.1) Par.?
peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet // (101.2) Par.?
tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / (102.1) Par.?
tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet // (102.2) Par.?
tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet / (103.1) Par.?
tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet // (103.2) Par.?
silver => gold
palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / (104.1) Par.?
pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam // (104.2) Par.?
jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet / (105.1) Par.?
vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam // (105.2) Par.?
pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai / (106.1) Par.?
kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet // (106.2) Par.?
jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / (107.1) Par.?
tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam // (107.2) Par.?
kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam / (108.1) Par.?
pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā // (108.2) Par.?
biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / (109.1) Par.?
tridinaṃ taptakhalve tu divyauṣadhīdravairyutam // (109.2) Par.?
mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet / (110.1) Par.?
vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet // (110.2) Par.?
ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / (111.1) Par.?
pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // (111.2) Par.?
catuḥṣaṣṭitamāṃśena datte tāramanena vai / (112.1) Par.?
vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam // (112.2) Par.?
silver => gold
śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam / (113.1) Par.?
kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // (113.2) Par.?
ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam / (114.1) Par.?
dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet // (114.2) Par.?
evaṃ punaḥ punaḥ kuryādekaviṃśativārakam / (115.1) Par.?
gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam // (115.2) Par.?
bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam / (116.1) Par.?
ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // (116.2) Par.?
evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai / (117.1) Par.?
jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ // (117.2) Par.?
sahasraguṇite jīrṇe sahasrāṃśena vedhayet / (118.1) Par.?
lakṣajīrṇe lakṣavedhī koṭivedhī bhavedrasaḥ // (118.2) Par.?
jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram / (119.1) Par.?
sārayet pakvabījena pūrvavajjārayet kramāt // (119.2) Par.?
mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / (120.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (120.2) Par.?
bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca / (121.1) Par.?
dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām // (121.2) Par.?
Duration=0.46478796005249 secs.