Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Daśakumāracarita
Laṅkāvatārasūtra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 2, 3, 1, 8.0 oṣadhivanaspatayo 'nnaṃ prāṇabhṛto 'nnādam oṣadhivanaspatīn hi prāṇabhṛto 'danti //
AĀ, 2, 3, 2, 2.0 oṣadhivanaspatayo yac ca kiṃca prāṇabhṛt sa ātmānam āvistarāṃ veda //
Aitareyabrāhmaṇa
AB, 5, 28, 1.0 asau vā asyādityo yūpaḥ pṛthivī vedir oṣadhayo barhir vanaspataya idhmā āpaḥ prokṣaṇyo diśaḥ paridhayaḥ //
Aitareyopaniṣad
AU, 1, 1, 4.16 lomabhya oṣadhivanaspatayaḥ /
AU, 1, 2, 4.5 oṣadhivanaspatayo lomāni bhūtvā tvacaṃ prāviśan /
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 18.1 sodakrāmat sā vanaspatīn āgacchat tāṃ vanaspatayo 'ghnata sā saṃvatsare samabhavat /
AVŚ, 15, 6, 1.2 taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan /
Baudhāyanadharmasūtra
BaudhDhS, 4, 3, 5.1 yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 8, 4.0 samidho vābhyādadhātīti vijñāyate vaiṣṇavā vai vanaspatayaḥ viṣṇoḥ sāyujyaṃ salokatām āpnoti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.4 ūvadhyaṃ sikatāḥ sindhavo gudā yakṛcca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāni /
Chāndogyopaniṣad
ChU, 5, 10, 6.3 ta iha vrīhiyavā oṣadhivanaspatayas tilamāsā iti jāyante 'to vai khalu durniṣprapataram /
ChU, 7, 8, 1.7 balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
Gopathabrāhmaṇa
GB, 1, 1, 13, 8.0 oṣadhivanaspatayaś camasādhvaryavaḥ //
GB, 1, 2, 9, 9.0 tasya pṛthivy antarikṣaṃ dyaur āpa oṣadhivanaspataya imāni bhūtāni pādāḥ //
GB, 1, 2, 22, 18.0 lomeṣu tṛpteṣv oṣadhivanaspatayas tṛpyanti //
GB, 1, 3, 16, 18.0 ṣaḍaṅgāny oṣadhivanaspatayo lomāni //
GB, 2, 3, 18, 14.0 yām aprasṛptāya dadāti vanaspatayas tayā prathante //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 48, 3.4 tad asya vanaspatayo 'nūpatiṣṭhante //
JUB, 3, 1, 11.1 kṣīyanta āpa evam oṣadhaya evaṃ vanaspatayaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
Kauṣītakibrāhmaṇa
KauṣB, 7, 8, 6.0 tasmād asyām ūrdhvā oṣadhaya ūrdhvā vanaspataya ūrdhvā manuṣyā uttiṣṭhanti //
Khādiragṛhyasūtra
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
Kāṭhakasaṃhitā
KS, 8, 10, 62.0 āpa oṣadhayo vanaspatayas tad eva somaḥ //
KS, 8, 11, 28.0 oṣadhayaś ca vai vanaspatayaś ca divā samadadhuḥ //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
MS, 1, 8, 3, 39.0 antarhitā hy asyā vanaspataya iti tad adbhir eva pratiṣicyam //
MS, 2, 3, 2, 48.0 carācarā hi vanaspatayaḥ //
MS, 2, 5, 2, 9.0 te 'bruvaṃs tasmai kāmāyālabhāmahai yathāsyām oṣadhayaś ca vanaspatayaś ca jāyantā iti //
MS, 2, 5, 2, 11.0 tato 'syām oṣadhayaś ca vanaspatayaś cājāyanta //
MS, 2, 8, 6, 41.0 vanaspatayo 'sṛjyanta //
MS, 2, 11, 5, 2.0 sikatāś ca me vanaspatayaś ca me //
MS, 2, 11, 6, 25.0 oṣadhayo vanaspatayo diśaś ca me yajñena kalpantām //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 2.1 vanaspataya idhmaḥ /
Taittirīyasaṃhitā
TS, 5, 2, 7, 8.1 yat pṛthivyāṃ cinvīta pṛthivīṃ śucārpayen nauṣadhayo na vanaspatayaḥ prajāyeran //
TS, 5, 2, 8, 81.1 vaiṣṇavā vanaspatayaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 31.1 navaviṃśatyāstuvata vanaspatayo 'sṛjyanta somo 'dhipatir āsīt /
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 4.1 pṛthivī vaśāmāvāsyā garbho vanaspatayo jarāyv agnir vatso 'gnihotraṃ pīyūṣaḥ /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 3.3 nauṣadhaya āsur na vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.5 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.8 tasmād asyām ūrdhvā oṣadhayo jāyanta ūrdhvā vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.12 tasyā eṣa raso yad oṣadhayo yad vanaspatayaḥ /
ŚBM, 4, 6, 9, 16.15 tasmād asyām ūrdhvā oṣadhayo jāyanta ūrdhvā vanaspatayaḥ //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
Mahābhārata
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
Manusmṛti
ManuS, 1, 47.1 apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ /
Daśakumāracarita
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
Laṅkāvatārasūtra
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
Suśrutasaṃhitā
Su, Sū., 1, 29.1 tāsāṃ sthāvarāścaturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhaya iti /
Su, Sū., 1, 29.2 tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 23.1 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ /
BhāgPur, 3, 29, 41.1 yad vanaspatayo bhītā latāś cauṣadhibhiḥ saha /
BhāgPur, 4, 18, 25.1 vaṭavatsā vanaspatayaḥ pṛthagrasamayaṃ payaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 31.1 yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti svakasvakāṃ ca jātipramāṇatāṃ gacchanti //