Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 7, 3.1 pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 9.0 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām //
BaudhŚS, 4, 3, 10.0 siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyāṃ śroṇyām //
BaudhŚS, 4, 3, 11.0 siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 9.3 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām /
BhārŚS, 7, 4, 9.4 siṃhīr asi rāyaspoṣavaniḥ svāhety uttare 'ṃse /
BhārŚS, 7, 4, 9.5 siṃhīr asy ādityavaniḥ svāheti dakṣiṇasyāṃ śroṇyām /
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.2 ūrjaṃ bibhratī vasuvaniḥ sumedhā gṛhān āgāṃ modamānā suvarcāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.27 siṃhīr asi rāyaspoṣavaniḥ svāhā /
MS, 1, 2, 8, 1.28 siṃhīr asi suprajāvaniḥ svāhā /
MS, 1, 2, 8, 1.29 siṃhīr asy ādityavaniḥ sajātavaniḥ svāhā /
MS, 1, 2, 8, 1.29 siṃhīr asy ādityavaniḥ sajātavaniḥ svāhā /
Taittirīyasaṃhitā
TS, 6, 2, 8, 8.0 siṃhīr asi suprajāvaniḥ svāheti //
TS, 6, 2, 8, 12.0 siṃhīr asi rāyaspoṣavaniḥ svāheti //
TS, 6, 2, 8, 16.0 siṃhīr asy ādityavaniḥ svāheti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 12.2 siṃhy asy ādityavaniḥ svāhā /
VSM, 5, 12.3 siṃhy asi brahmavaniḥ kṣatravaniḥ svāhā /
VSM, 5, 12.3 siṃhy asi brahmavaniḥ kṣatravaniḥ svāhā /
VSM, 5, 12.4 siṃhy asi suprajāvanī rāyaspoṣavaniḥ svāhā /
VSM, 5, 12.4 siṃhy asi suprajāvanī rāyaspoṣavaniḥ svāhā /
Ṛgveda
ṚV, 5, 41, 15.2 siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ //