Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 39.2 tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ //
Kir, 2, 32.1 śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā /
Kir, 3, 2.1 prasādalakṣmīṃ dadhataṃ samagrāṃ vapuḥprakarṣeṇa janātigena /
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 6, 35.1 uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayatīva jayam /
Kir, 7, 7.1 rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya /
Kir, 8, 21.2 mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ //
Kir, 8, 40.2 nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣaiva maṇḍanam //
Kir, 9, 3.2 kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ //
Kir, 9, 19.1 nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ /
Kir, 9, 73.1 śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu /
Kir, 10, 27.2 aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ //
Kir, 10, 43.2 savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi //
Kir, 11, 6.1 gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā /
Kir, 12, 3.1 vapurindriyopatapaneṣu satatam asukheṣu pāṇḍavaḥ /
Kir, 12, 6.1 tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam /
Kir, 12, 13.2 hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ //
Kir, 12, 22.1 anujānumadhyamavasaktavitatavapuṣā mahāhinā /
Kir, 12, 26.2 jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ //
Kir, 12, 38.1 nihate viḍambitakirātanṛpativapuṣā ripau mayā /
Kir, 12, 53.2 pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ //
Kir, 13, 1.1 vapuṣāṃ parameṇa bhūdharāṇām atha saṃbhāvyaparākramaṃ vibhede /
Kir, 14, 48.1 trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ /
Kir, 16, 39.2 gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ //
Kir, 16, 56.1 parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi /
Kir, 17, 2.2 spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ //
Kir, 18, 15.2 svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ //
Kir, 18, 16.1 sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam /