Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Aṣṭādhyāyī

Aitareyabrāhmaṇa
AB, 8, 26, 12.0 avasyave yo varivaḥ kṛṇotīti yad āhāvasīyase yo vasīyaḥ karotīty eva tad āha //
Gopathabrāhmaṇa
GB, 2, 4, 16, 21.0 utottarasmād adharād aghāyor indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotv iti //
Kāṭhakasaṃhitā
KS, 21, 7, 77.0 varcodā varivodā iti prajā vai varcaḥ //
KS, 21, 7, 78.0 paśavo varivaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 26, 5.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //
MS, 1, 3, 37, 5.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
MS, 2, 8, 7, 4.3 varivaś chandaḥ /
MS, 2, 8, 7, 4.33 varivaś chandaḥ /
MS, 2, 10, 1, 10.1 prāṇadā apānadā vyānadā varcodhā varivodhāḥ /
MS, 3, 16, 5, 16.1 urvī rodasī varivas kṛṇotaṃ kṣetrasya patnī adhi no bruvāthaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 4, 1.3 ayaṃ no agnir varivaḥ kṛṇotv ayam mṛdhaḥ pura etu prabhindan /
TS, 2, 1, 11, 4.3 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat /
TS, 5, 3, 5, 36.1 tebhya etā iṣṭakā niramimataivaś chando varivaś chanda iti tā upādadhata //
TS, 5, 4, 5, 27.0 varcodā varivodā ity āha //
TS, 5, 4, 5, 29.0 paśavo varivaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 37.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 7, 44.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 8, 4.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat /
VSM, 15, 4.2 varivaś chandaḥ /
VSM, 15, 5.14 varivaś chandaḥ /
Ṛgveda
ṚV, 1, 59, 5.2 rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha //
ṚV, 1, 63, 7.2 barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ //
ṚV, 1, 102, 4.2 asmabhyam indra varivaḥ sugaṃ kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja //
ṚV, 1, 107, 1.2 ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //
ṚV, 1, 119, 1.2 sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhām abhi prayaḥ //
ṚV, 1, 175, 5.2 vṛtraghnā varivovidā maṃsīṣṭhā aśvasātamaḥ //
ṚV, 2, 41, 9.2 dhiṣṇyā varivovidam //
ṚV, 3, 34, 7.1 yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ /
ṚV, 4, 21, 10.1 evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṃ varivaḥ pūrave kaḥ /
ṚV, 4, 24, 2.2 sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt //
ṚV, 4, 24, 6.1 kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti /
ṚV, 4, 50, 9.2 avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ //
ṚV, 4, 55, 1.2 sahīyaso varuṇa mitra martāt ko vo 'dhvare varivo dhāti devāḥ //
ṚV, 5, 29, 10.1 prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ /
ṚV, 6, 18, 14.2 karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ //
ṚV, 6, 44, 18.1 āsu ṣmā ṇo maghavann indra pṛtsv asmabhyam mahi varivaḥ sugaṃ kaḥ /
ṚV, 6, 50, 3.2 mahas karatho varivo yathā no 'sme kṣayāya dhiṣaṇe anehaḥ //
ṚV, 7, 27, 5.1 nū indra rāye varivas kṛdhī na ā te mano vavṛtyāma maghāya /
ṚV, 7, 47, 4.2 te sindhavo varivo dhātanā no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 48, 4.1 nū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ /
ṚV, 7, 62, 6.1 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu /
ṚV, 7, 63, 6.1 nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu /
ṚV, 7, 98, 3.2 endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha //
ṚV, 8, 27, 14.2 te no adya te aparaṃ tuce tu no bhavantu varivovidaḥ //
ṚV, 8, 48, 1.1 svādor abhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya /
ṚV, 9, 1, 3.1 varivodhātamo bhava maṃhiṣṭho vṛtrahantamaḥ /
ṚV, 9, 21, 2.1 pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ /
ṚV, 9, 37, 5.1 sa vṛtrahā vṛṣā suto varivovid adābhyaḥ /
ṚV, 9, 61, 12.2 varivovit pari srava //
ṚV, 9, 62, 3.1 kṛṇvanto varivo gave 'bhy arṣanti suṣṭutim /
ṚV, 9, 62, 9.2 varivovid ghṛtam payaḥ //
ṚV, 9, 64, 14.1 punāno varivas kṛdhy ūrjaṃ janāya girvaṇaḥ /
ṚV, 9, 68, 9.2 adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam //
ṚV, 9, 84, 1.2 kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam //
ṚV, 9, 96, 12.1 yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān /
ṚV, 9, 97, 10.2 hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā //
ṚV, 9, 97, 16.1 juṣṭvī na indo supathā sugāny urau pavasva varivāṃsi kṛṇvan /
ṚV, 9, 110, 11.2 vājasanir varivovid vayodhāḥ //
ṚV, 10, 38, 4.1 yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye /
ṚV, 10, 42, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 43, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 44, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 52, 5.1 ā vo yakṣy amṛtatvaṃ suvīraṃ yathā vo devā varivaḥ karāṇi /
ṚV, 10, 116, 3.2 mamattu yena varivaś cakartha mamattu yena niriṇāsi śatrūn //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 19.0 namovarivaścitraṅaḥ kyac //