Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 20.1 varṣāsu divyanādeye paraṃ toye varāvare /
AHS, Sū., 5, 45.2 śaityaprasādamādhuryair varas tam anu vāṃśikaḥ //
AHS, Sū., 5, 51.1 śarkarekṣuvikārāṇāṃ phāṇitaṃ ca varāvare /
AHS, Sū., 5, 75.1 medaḥśophodarārśoghnas tatra pakvaraso varaḥ /
AHS, Sū., 6, 5.1 śūkajeṣu varas tatra raktas tṛṣṇātridoṣahā /
AHS, Sū., 6, 18.2 varo 'tra mudgo 'lpacalaḥ kalāyas tv ativātalaḥ //
AHS, Sū., 6, 57.2 tittiris teṣvapi varo medhāgnibalaśukrakṛt //
AHS, Sū., 6, 67.2 lāvarohitagodhaiṇāḥ sve sve varge varāḥ param //
AHS, Sū., 6, 115.1 varā śākeṣu jīvantī sārṣapaṃ tv avaraṃ param /
AHS, Sū., 6, 159.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
AHS, Sū., 14, 31.2 kārśyam eva varaṃ sthaulyān na hi sthūlasya bheṣajam //
AHS, Sū., 17, 12.2 vyādhivyādhitadeśartuvaśān madhyavarāvaram //
AHS, Sū., 18, 50.2 varaṃ tad asakṛtpītam anyathā saṃśayāvaham //
AHS, Nidānasthāna, 3, 9.1 bahvauṣadhaṃ ca pittasya vireko hi varauṣadham /
AHS, Nidānasthāna, 3, 11.2 alpauṣadhaṃ ca pittasya vamanaṃ na varauṣadham //
AHS, Cikitsitasthāna, 7, 88.1 varatanuvaktrasaṃgatisugandhitaraṃ sarakam /
AHS, Cikitsitasthāna, 19, 64.2 kolamātraguṭikārdhaviṣāṃśā śvitrakuṣṭhaharaṇo varalepaḥ //
AHS, Utt., 13, 17.1 saṃyojitā yathākāmaṃ timiraghnī varā varā /
AHS, Utt., 37, 27.1 muktālepo varaḥ śophatodadāhajvarapraṇut /
AHS, Utt., 37, 84.2 śuktiśākavarapāṭalibhārgīsindhuvārakaraghāṭavarāṅgam //
AHS, Utt., 37, 85.2 agadavarā vṛttasthāḥ kugatīriva vārayantyete //