Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Devīkālottarāgama
Rasārṇava
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 43, 31.2 kṛtāñjalir varārohā paryaśrunayanā tataḥ /
MBh, 1, 65, 10.3 tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm //
MBh, 1, 65, 26.2 lobhayitvā varārohe tapasaḥ saṃnivartaya //
MBh, 1, 66, 2.1 athāpaśyad varārohā tapasā dagdhakilbiṣam /
MBh, 1, 67, 6.2 icchāmi tvāṃ varārohe bhajamānām anindite /
MBh, 1, 68, 20.1 saivam uktā varārohā vrīḍiteva manasvinī /
MBh, 1, 93, 18.2 ṛṣestasya varārohe yasyedaṃ vanam uttamam //
MBh, 1, 103, 16.1 gāndhāryapi varārohā śīlācāraviceṣṭitaiḥ /
MBh, 1, 112, 31.1 ātmīye ca varārohe śayanīye caturdaśīm /
MBh, 1, 114, 3.2 lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam //
MBh, 1, 114, 8.11 bhaviṣyati varārohe balajyeṣṭhā hi bhūmipāḥ //
MBh, 1, 161, 12.6 dṛṣṭvaiva tvāṃ varārohe manmatho bhṛśam aṅgane /
MBh, 1, 204, 11.2 dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ //
MBh, 1, 207, 16.1 dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm /
MBh, 3, 59, 20.2 unmatteva varārohā kathaṃ buddhvā bhaviṣyati //
MBh, 3, 60, 1.3 abudhyata varārohā saṃtrastā vijane vane //
MBh, 3, 61, 66.1 tān uvāca varārohā kaccid bhagavatām iha /
MBh, 3, 61, 109.2 upasarpya varārohā janamadhyaṃ viveśa ha //
MBh, 3, 77, 15.1 jitvā tvadya varārohāṃ damayantīm aninditām /
MBh, 3, 144, 5.1 tāṃ patantīṃ varārohāṃ sajjamānāṃ latām iva /
MBh, 3, 248, 15.1 api nāma varārohā mām eṣā lokasundarī /
MBh, 3, 251, 9.1 kuśalaṃ te varārohe bhartāras te 'pyanāmayāḥ /
MBh, 3, 265, 9.1 bhajasva māṃ varārohe mahārhābharaṇāmbarā /
MBh, 3, 281, 98.4 na jīviṣye varārohe satyenātmānam ālabhe //
MBh, 4, 21, 30.2 svāgataṃ te varārohe yanmā vedayase priyam /
MBh, 5, 15, 6.2 svāgataṃ te varārohe kiṃ karomi śucismite //
MBh, 5, 88, 86.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 5, 117, 14.3 kanyāṃ ca tāṃ varārohām idam ityabravīd vacaḥ //
MBh, 5, 117, 22.1 tad āgaccha varārohe tāritaste pitā sutaiḥ /
MBh, 5, 135, 18.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 5, 176, 31.2 uvāca tāṃ varārohāṃ niścityārthaviniścayam //
MBh, 5, 191, 19.1 kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ /
MBh, 7, 54, 19.1 vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt /
MBh, 7, 54, 22.2 gatastava varārohe putraḥ svargaṃ jvaraṃ jahi //
MBh, 13, 134, 2.2 pṛcchāmi tvāṃ varārohe pṛṣṭā vada mamepsitam //
MBh, 14, 82, 4.2 citrāṅgadā varārohā nāparādhyati kiṃcana //
Rāmāyaṇa
Rām, Ār, 32, 14.2 sītā nāma varārohā vaidehī tanumadhyamā //
Rām, Ār, 44, 16.2 bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī //
Rām, Ār, 44, 26.2 vasūnāṃ vā varārohe devatā pratibhāsi me //
Rām, Ār, 47, 11.2 mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ //
Rām, Ār, 48, 5.2 sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi //
Rām, Ār, 52, 2.2 uttarīyaṃ varārohā śubhāny ābharaṇāni ca /
Rām, Ār, 53, 31.1 śokārtaṃ tu varārohe na bhrājati varānane /
Rām, Ār, 56, 18.1 iti sītāṃ varārohāṃ cintayann eva rāghavaḥ /
Rām, Ār, 58, 18.2 kathayasva varārohāṃ kāruṇyaṃ yadi te mayi //
Rām, Ār, 58, 24.1 tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi /
Rām, Ār, 59, 10.1 kva gacchasi varārohe mām utsṛjya sumadhyame /
Rām, Su, 12, 9.1 mārgamāṇo varārohāṃ rājaputrīm aninditām /
Rām, Su, 17, 2.2 prāvepata varārohā pravāte kadalī yathā //
Rām, Su, 19, 2.2 cintayantī varārohā patim eva pativratā //
Rām, Su, 31, 5.2 vasūnāṃ vā varārohe devatā pratibhāsi me //
Rām, Su, 33, 61.2 tvām āha sa varārohe vasantīṃ rāvaṇālaye //
Rām, Su, 37, 42.2 tvām ādāya varārohe svapuraṃ pratiyāsyati //
Rām, Utt, 80, 4.2 bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā //
Matsyapurāṇa
MPur, 47, 173.1 kimicchasi varārohe kaste kāmaḥ samṛdhyatām /
MPur, 70, 28.3 bhaktimatyo varārohāstathā devakuleṣu ca //
MPur, 120, 13.2 adṛśyata varārohā śvāsanṛtyatpayodharā //
MPur, 120, 27.2 kācitpapau varārohā kāntapāṇisamarpitam //
Viṣṇupurāṇa
ViPur, 1, 9, 4.2 tāṃ yayāce varārohāṃ vidyādharavadhūṃ tataḥ //
Viṣṇusmṛti
ViSmṛ, 1, 30.2 uvāca tāṃ varārohe vijñātaṃ hṛdgataṃ mayā //
Bhāgavatapurāṇa
BhāgPur, 4, 15, 5.2 arcirnāma varārohā pṛthumevāvarundhatī //
Devīkālottarāgama
DevīĀgama, 1, 2.2 jñānācārau varārohe kathayāmi tavādhunā /
DevīĀgama, 1, 61.1 jñānamevaṃ varārohe kathitaṃ mokṣasiddhaye /
DevīĀgama, 1, 84.3 kālajñānaṃ varārohe kimanyat paripṛcchasi //
Rasārṇava
RArṇ, 3, 24.2 navavidyāṃ varārohe vinyasettuṣagomaye //
RArṇ, 18, 47.2 trisaptāhaṃ varārohe kāmāndho jāyate naraḥ //
RArṇ, 18, 48.2 nārīsaṅgād varārohe dehe krāmyati sūtakaḥ //
RArṇ, 18, 49.0 nārīsaṅge varārohe ajīrṇaṃ tasya jāyate //
RArṇ, 18, 73.2 trisaptāhādvarārohe kāyaśuddhistu jāyate //
RArṇ, 18, 99.2 māṣamātraṃ varārohe mama tulyaguṇo bhavet //
RArṇ, 18, 151.2 majjavedho varārohe lohānyaṣṭau ca vedhayet //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 9.2 kumbhakena varārohe bhasma kuryād vicakṣaṇaḥ //
Ānandakanda
ĀK, 1, 7, 45.2 bhaved bhasma varārohe jarādāridryamṛtyujit //
ĀK, 1, 8, 18.1 ekatriṃśadvarārohe rasāyanamiti priye /
ĀK, 1, 23, 244.2 tasyāsane varārohe kṣaṇādbadhyeta sūtakaḥ //
ĀK, 1, 23, 306.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 1, 23, 545.2 ghuṭikā sā varārohe madhuratrayasaṃyutā //
ĀK, 1, 23, 551.2 pañca tāraṃ varārohe sūtakadvayameva ca //
ĀK, 1, 23, 594.2 mūṣāṃ tyaktvā varārohe tiṣṭhate khagabaddhavadrasaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 7.1 kim icchasi varārohe tad dadāmīty uvāca tām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 30.2 arcayantīrvarārohā daśa tāḥ pramadottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 36.2 tato 'haṃ tāṃ varārohāmapṛcchaṃ kamalekṣaṇām //
SkPur (Rkh), Revākhaṇḍa, 56, 77.2 dṛśyate sā varārohā hyavatīrṇā mahītale //
SkPur (Rkh), Revākhaṇḍa, 136, 5.1 māṃ bhajasva varārohe devarājam anindite /
SkPur (Rkh), Revākhaṇḍa, 136, 7.1 evamuktā varārohā strīsvabhāvāt sucañcalā /
SkPur (Rkh), Revākhaṇḍa, 153, 17.2 gacchedānīṃ varārohe dāsya ṛtvantare punaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 21.2 tāvasmākaṃ varārohāḥ kurvāṇau paramaṃ tapaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.12 kumbhakena varārohe śṛṇu vakṣyāmi ṣaḍguṇam //
UḍḍT, 12, 23.1 ṣaṇmāsena varārohe mahādhanapatir bhavet /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /