Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Kātyāyanaśrautasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Nāradasmṛti
Bhāratamañjarī
Mātṛkābhedatantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 63.1 varaṇe 'gnyādheyaprabhṛtiṣu caiṣāmṛtvijaṃ smaret //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 1.0 athartvijāṃ varaṇam //
Bhāradvājaśrautasūtra
BhārŚS, 7, 11, 5.0 prākṛtena varaṇena hotāraṃ vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 26.0 varavaraṇavāgyamane yajamāna eva kuryād ahīneṣu //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
Āpastambagṛhyasūtra
ĀpGS, 3, 11.1 suptāṃ rudantīṃ niṣkrāntāṃ varaṇe parivarjayet //
ĀpGS, 3, 14.1 sarvāś ca rephalakāropāntā varaṇe parivarjayet //
Arthaśāstra
ArthaŚ, 4, 12, 8.1 saptārtavaprajātāṃ varaṇād ūrdhvam alabhamānaḥ prakṛtya prākāmī syānna ca pitur avahīnaṃ dadyāt //
Mahābhārata
MBh, 12, 329, 49.4 tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti /
Rāmāyaṇa
Rām, Utt, 17, 9.2 te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me //
Kāmasūtra
KāSū, 1, 1, 13.30 varaṇavidhānam /
KāSū, 3, 1, 4.1 tasyā varaṇe mātāpitarau saṃbandhinaśca prayateran /
KāSū, 3, 1, 10.1 suptāṃ rudatīṃ niṣkrāntāṃ varaṇe parivarjayet /
KāSū, 3, 1, 11.2 lakārarephopāntāṃ ca varaṇe parivarjayet //
KāSū, 3, 1, 14.1 varaṇārtham upagatāṃśca bhadradarśanān pradakṣiṇavācaśca tatsaṃbandhisaṃgatān puruṣān maṅgalaiḥ pratigṛhṇīyuḥ /
KāSū, 3, 1, 16.2 iti varaṇavidhānam //
Nāradasmṛti
NāSmṛ, 2, 12, 2.1 strīpuṃsayos tu saṃbandhād varaṇaṃ prāg vidhīyate /
NāSmṛ, 2, 12, 2.2 varaṇād grahaṇaṃ pāṇeḥ saṃskāro 'tha dvilakṣaṇaḥ //
NāSmṛ, 2, 12, 3.1 tayor aniyataṃ proktaṃ varaṇaṃ doṣadarśanāt /
Bhāratamañjarī
BhāMañj, 1, 1019.2 tanayāvaraṇe cakre śauryaśulkaparaṃ paṇam //
Mātṛkābhedatantra
MBhT, 11, 13.2 sarvādau gurudevasya varaṇaṃ kārayet sudhīḥ //
MBhT, 11, 16.2 evaṃ hi varaṇaṃ kṛtvā karmayogyaṃ vicintayet //