Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Skandapurāṇa

Ṛgveda
ṚV, 6, 41, 2.1 yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
Mahābhārata
MBh, 1, 1, 206.1 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 68, 56.1 brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 116, 30.61 jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ /
MBh, 6, 116, 32.2 sarasāṃ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām //
MBh, 13, 27, 90.1 yonir variṣṭhā virajā vitanvī śuṣmā irā vārivahā yaśodā /
MBh, 13, 72, 40.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 72, 40.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 76, 8.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 76, 8.2 yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā //
MBh, 13, 144, 42.2 variṣṭhā sahalokyā ca keśavasya bhaviṣyasi //
Rāmāyaṇa
Rām, Ay, 110, 11.1 variṣṭhā sarvanārīṇām eṣā ca divi devatā /
Harivaṃśa
HV, 13, 21.1 umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī /
Kūrmapurāṇa
KūPur, 1, 19, 6.1 ilā jyeṣṭhā variṣṭhā ca somavaṃśavivṛddhaye /
KūPur, 1, 23, 65.3 devakī cāpi tāsāṃ tu variṣṭhābhūt sumadhyamā //
Liṅgapurāṇa
LiPur, 1, 5, 17.2 jyeṣṭhā variṣṭhā tvākūtiḥ prasūtiścānujā smṛtā //
LiPur, 1, 65, 19.2 ilā jyeṣṭhā variṣṭhā ca puṃstvaṃ prāpa ca yā purā //
LiPur, 1, 69, 41.2 devakī cāpi tāsāṃ ca variṣṭhābhūtsumadhyamā //
LiPur, 1, 82, 104.1 jyeṣṭhā variṣṭhā varadā varābharaṇabhūṣitā /
Skandapurāṇa
SkPur, 10, 15.1 ahaṃ jyeṣṭhā variṣṭhā ca jāmātrā saha suvrata /
SkPur, 11, 32.1 umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī /