Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 14.1 asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ /
MBh, 1, 6, 3.1 taṃ dṛṣṭvā mātur udarāccyutam ādityavarcasam /
MBh, 1, 8, 19.2 viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam //
MBh, 1, 17, 24.2 mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha //
MBh, 1, 20, 14.5 tavaujasā sarvam idaṃ pratāpitaṃ jagat prabho taptasuvarṇavarcasā /
MBh, 1, 40, 3.1 sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam /
MBh, 1, 50, 8.1 ime hi te sūryahutāśavarcasaḥ samāsate vṛtrahaṇaḥ kratuṃ yathā /
MBh, 1, 64, 25.2 atīva guṇasampannam anirdeśyaṃ ca varcasā /
MBh, 1, 68, 13.51 abhivādayantaḥ sahitā maharṣīn devavarcasaḥ /
MBh, 1, 68, 13.53 evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ /
MBh, 1, 68, 14.2 saha tenaiva putreṇa taruṇādityavarcasā /
MBh, 1, 78, 13.2 varcasā rūpataścaiva sadṛśā me matāstava //
MBh, 1, 91, 7.2 pratīpaṃ rocayāmāsa pitaraṃ bhūrivarcasam //
MBh, 1, 95, 11.1 tasmin nṛpatiśārdūle nihate bhūrivarcasi /
MBh, 1, 114, 56.2 ityete dvādaśādityā jvalantaḥ sūryavarcasaḥ /
MBh, 1, 160, 25.3 vapuṣā varcasā caiva śikhām iva vibhāvasoḥ /
MBh, 1, 190, 10.1 purohitenāgnisamānavarcasā sahaiva dhaumyena yathāvidhi prabho /
MBh, 1, 213, 42.1 śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām /
MBh, 1, 213, 42.3 vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām /
MBh, 1, 213, 44.6 strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām //
MBh, 1, 213, 46.1 kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ /
MBh, 2, 3, 21.2 prababhau jvalamāneva divyā divyena varcasā //
MBh, 2, 22, 54.1 tenaiva rathamukhyena taruṇādityavarcasā /
MBh, 3, 13, 28.1 tathā parjanyaghoṣeṇa rathenādityavarcasā /
MBh, 3, 17, 25.1 raukmiṇeyas tato bāṇam agnyarkopamavarcasam /
MBh, 3, 23, 45.1 sainyasugrīvayuktena rathenādityavarcasā /
MBh, 3, 28, 13.1 yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam /
MBh, 3, 50, 7.2 mahiṣyā saha rājendra satkāreṇa suvarcasam //
MBh, 3, 115, 28.3 tejasā varcasā caiva yuktaṃ bhārgavanandanam //
MBh, 3, 115, 30.2 caturvidhāni cāstrāṇi bhāskaropamavarcasam //
MBh, 3, 126, 42.1 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ /
MBh, 3, 134, 27.1 śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti /
MBh, 3, 170, 29.2 mahīm avātarat kṣipraṃ rathenādityavarcasā //
MBh, 3, 172, 5.1 tataḥ sudaṃśitastena kavacena suvarcasā /
MBh, 3, 209, 12.1 yas tu na cyavate nityaṃ yaśasā varcasā śriyā /
MBh, 3, 218, 45.2 gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam //
MBh, 3, 274, 12.1 tato haryaśvayuktena rathenādityavarcasā /
MBh, 3, 275, 49.2 sampūjyāpākramat tena rathenādityavarcasā //
MBh, 3, 283, 10.1 śaibyā ca saha sāvitryā svāstīrṇena suvarcasā /
MBh, 3, 291, 26.3 evam astviti rājendra prasthitaṃ bhūrivarcasam //
MBh, 3, 292, 18.1 ko nu svapnastayā dṛṣṭo yā tvām ādityavarcasam /
MBh, 4, 1, 22.3 ariṣṭān rājagoliṅgān darśanīyān suvarcasaḥ /
MBh, 4, 7, 2.1 sa sūdarūpaḥ parameṇa varcasā ravir yathā lokam imaṃ prabhāsayan /
MBh, 4, 10, 3.2 virājamānaṃ parameṇa varcasā sutaṃ mahendrasya gajendravikramam //
MBh, 4, 15, 33.2 tena tvāṃ nābhidhāvanti gandharvāḥ sūryavarcasaḥ //
MBh, 4, 21, 15.2 yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ //
MBh, 4, 38, 17.1 teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām /
MBh, 4, 58, 3.1 tān prakīrṇapatākena rathenādityavarcasā /
MBh, 5, 8, 8.3 ājagāma sabhām anyāṃ devāvasathavarcasam //
MBh, 5, 46, 11.2 āsanāni mahārhāṇi bhejire sūryavarcasaḥ //
MBh, 5, 80, 22.2 mahiṣī pāṇḍuputrāṇāṃ pañcendrasamavarcasām //
MBh, 5, 80, 34.1 sarvalakṣaṇasampannaṃ mahābhujagavarcasam /
MBh, 5, 84, 8.1 dāsīnām aprajātānāṃ śubhānāṃ rukmavarcasām /
MBh, 5, 88, 2.1 sā dṛṣṭvā kṛṣṇam āyāntaṃ prasannādityavarcasam /
MBh, 5, 89, 10.1 tatra govindam āsīnaṃ prasannādityavarcasam /
MBh, 5, 110, 16.2 ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ candravarcasām //
MBh, 5, 112, 14.2 aṣṭau śatāni me dehi hayānāṃ candravarcasām //
MBh, 5, 116, 5.1 śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām /
MBh, 5, 117, 5.1 ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām /
MBh, 5, 180, 20.2 ṣaṣṭyā śataiśca navabhiḥ śarāṇām agnivarcasām //
MBh, 6, 48, 18.3 mahatā meghanādena rathenādityavarcasā //
MBh, 6, 59, 22.1 mahatā meghaghoṣeṇa rathenādityavarcasā /
MBh, 6, 62, 21.1 devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam /
MBh, 6, 75, 32.1 abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ /
MBh, 7, 39, 9.2 saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam //
MBh, 7, 57, 69.2 vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam //
MBh, 7, 98, 41.1 te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ /
MBh, 7, 120, 66.1 vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam /
MBh, 7, 151, 13.1 dīpyamānena vapuṣā rathenādityavarcasā /
MBh, 7, 151, 20.1 rathena tenānalavarcasā ca vidrāvayan pāṇḍavavāhinīṃ tām /
MBh, 7, 152, 16.2 abhyadravad bhīmasenaṃ rathenādityavarcasā //
MBh, 7, 170, 52.2 abhyayānmeghaghoṣeṇa rathenādityavarcasā //
MBh, 8, 6, 11.2 samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ /
MBh, 8, 7, 9.1 kārmukeṇopapannena vimalādityavarcasā /
MBh, 8, 12, 48.1 tataḥ samabhavad yuddhaṃ śukrāṅgirasavarcasoḥ /
MBh, 8, 15, 23.2 dhanurjyāṃ vitatāṃ pāṇḍyaś cichedādityavarcasaḥ //
MBh, 8, 18, 28.1 bhrāmyamāṇaṃ tatas taṃ tu vimalāmbaravarcasam /
MBh, 8, 64, 10.1 mahādhanurmaṇḍalamadhyagāv ubhau suvarcasau bāṇasahasraraśminau /
MBh, 9, 12, 9.1 sahadevastu samare mātulaṃ bhūrivarcasam /
MBh, 9, 44, 89.1 uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ /
MBh, 10, 6, 14.1 atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam /
MBh, 10, 7, 47.1 saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ /
MBh, 10, 11, 4.1 tatastasmin kṣaṇe kālye rathenādityavarcasā /
MBh, 11, 23, 15.1 paśya śāṃtanavaṃ kṛṣṇa śayānaṃ sūryavarcasam /
MBh, 11, 26, 16.2 gatāste brahmasadanaṃ hatā vīrāḥ suvarcasaḥ //
MBh, 12, 137, 7.1 abhiprajātā sā tatra putram ekaṃ suvarcasam /
MBh, 12, 175, 24.2 tatra devāḥ svayaṃ dīptā bhāsvarāścāgnivarcasaḥ //
MBh, 12, 247, 2.1 dīptānalanibhaḥ prāha bhagavān dhūmravarcase /
MBh, 12, 323, 24.1 tatra nārāyaṇaparā mānavāścandravarcasaḥ /
MBh, 12, 324, 14.1 kupitāste tataḥ sarve munayaḥ sūryavarcasaḥ /
MBh, 12, 326, 18.1 ime hyanindriyāhārā madbhaktāścandravarcasaḥ /
MBh, 13, 2, 5.2 tasya putraśataṃ jajñe nṛpateḥ sūryavarcasaḥ //
MBh, 13, 4, 14.1 ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām /
MBh, 13, 4, 16.1 dhyātamātre ṛcīkena hayānāṃ candravarcasām /
MBh, 13, 18, 5.2 ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām //
MBh, 13, 27, 2.1 gāṅgeyam arjunenājau nihataṃ bhūrivarcasam /
MBh, 13, 85, 32.2 jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam //
MBh, 13, 86, 18.2 pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam //
MBh, 13, 109, 54.1 sahasrahaṃsasaṃyukte vimāne somavarcasi /
MBh, 13, 109, 59.1 bālasūryapratīkāśe vimāne hemavarcasi /
MBh, 13, 110, 113.1 sukumāryaśca nāryastaṃ ramamāṇāḥ suvarcasaḥ /
MBh, 13, 140, 4.1 tataḥ kadācit te rājan dīptam ādityavarcasam /
MBh, 14, 8, 12.2 rudrāya śitikaṇṭhāya surūpāya suvarcase //
MBh, 14, 27, 20.1 yaśo varco bhagaścaiva vijayaḥ siddhitejasī /
MBh, 14, 87, 5.2 upakᄆptān yathākālaṃ vidhivad bhūrivarcasaḥ //
MBh, 15, 30, 11.1 arjunaśca mahātejā rathenādityavarcasā /
MBh, 18, 4, 3.3 upāsyamānaṃ vīreṇa phalgunena suvarcasā //
MBh, 18, 4, 7.2 vapuṣā svargam ākramya tiṣṭhantīm arkavarcasam //