Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9211
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāndhāryuvāca / (1.1) Par.?
eṣa śalyo hataḥ śete sākṣānnakulamātulaḥ / (1.2) Par.?
dharmajñena satā tāta dharmarājena saṃyuge // (1.3) Par.?
yastvayā spardhate nityaṃ sarvatra puruṣarṣabha / (2.1) Par.?
sa eṣa nihataḥ śete madrarājo mahārathaḥ // (2.2) Par.?
yena saṃgṛhṇatā tāta ratham ādhirather yudhi / (3.1) Par.?
jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ // (3.2) Par.?
aho dhik paśya śalyasya pūrṇacandrasudarśanam / (4.1) Par.?
mukhaṃ padmapalāśākṣaṃ vaḍair ādaṣṭam avraṇam // (4.2) Par.?
eṣā cāmīkarābhasya taptakāñcanasaprabhā / (5.1) Par.?
āsyād viniḥsṛtā jihvā bhakṣyate kṛṣṇa pakṣibhiḥ // (5.2) Par.?
yudhiṣṭhireṇa nihataṃ śalyaṃ samitiśobhanam / (6.1) Par.?
rudantyaḥ paryupāsante madrarājakulastriyaḥ // (6.2) Par.?
etāḥ susūkṣmavasanā madrarājaṃ nararṣabham / (7.1) Par.?
krośantyabhisamāsādya kṣatriyāḥ kṣatriyarṣabham // (7.2) Par.?
śalyaṃ nipatitaṃ nāryaḥ parivāryābhitaḥ sthitāḥ / (8.1) Par.?
vāśitā gṛṣṭayaḥ paṅke parimagnam ivarṣabham // (8.2) Par.?
śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam / (9.1) Par.?
śayānaṃ vīraśayane śarair viśakalīkṛtam // (9.2) Par.?
eṣa śailālayo rājā bhagadattaḥ pratāpavān / (10.1) Par.?
gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ // (10.2) Par.?
yasya rukmamayī mālā śirasyeṣā virājate / (11.1) Par.?
śvāpadair bhakṣyamāṇasya śobhayantīva mūrdhajān // (11.2) Par.?
etena kila pārthasya yuddham āsīt sudāruṇam / (12.1) Par.?
lomaharṣaṇam atyugraṃ śakrasya balinā yathā // (12.2) Par.?
yodhayitvā mahābāhur eṣa pārthaṃ dhanaṃjayam / (13.1) Par.?
saṃśayaṃ gamayitvā ca kuntīputreṇa pātitaḥ // (13.2) Par.?
yasya nāsti samo loke śaurye vīrye ca kaścana / (14.1) Par.?
sa eṣa nihataḥ śete bhīṣmo bhīṣmakṛd āhave // (14.2) Par.?
paśya śāṃtanavaṃ kṛṣṇa śayānaṃ sūryavarcasam / (15.1) Par.?
yugānta iva kālena pātitaṃ sūryam ambarāt // (15.2) Par.?
eṣa taptvā raṇe śatrūñ śastratāpena vīryavān / (16.1) Par.?
narasūryo 'stam abhyeti sūryo 'stam iva keśava // (16.2) Par.?
śaratalpagataṃ vīraṃ dharme devāpinā samam / (17.1) Par.?
śayānaṃ vīraśayane paśya śūraniṣevite // (17.2) Par.?
karṇinālīkanārācair āstīrya śayanottamam / (18.1) Par.?
āviśya śete bhagavān skandaḥ śaravaṇaṃ yathā // (18.2) Par.?
atūlapūrṇaṃ gāṅgeyastribhir bāṇaiḥ samanvitam / (19.1) Par.?
upadhāyopadhānāgryaṃ dattaṃ gāṇḍīvadhanvanā // (19.2) Par.?
pālayānaḥ pituḥ śāstram ūrdhvaretā mahāyaśāḥ / (20.1) Par.?
eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi // (20.2) Par.?
dharmātmā tāta dharmajñaḥ pāraṃparyeṇa nirṇaye / (21.1) Par.?
amartya iva martyaḥ sann eṣa prāṇān adhārayat // (21.2) Par.?
nāsti yuddhe kṛtī kaścinna vidvānna parākramī / (22.1) Par.?
yatra śāṃtanavo bhīṣmaḥ śete 'dya nihataḥ paraiḥ // (22.2) Par.?
svayam etena śūreṇa pṛcchyamānena pāṇḍavaiḥ / (23.1) Par.?
dharmajñenāhave mṛtyur ākhyātaḥ satyavādinā // (23.2) Par.?
pranaṣṭaḥ kuruvaṃśaśca punar yena samuddhṛtaḥ / (24.1) Par.?
sa gataḥ kurubhiḥ sārdhaṃ mahābuddhiḥ parābhavam // (24.2) Par.?
dharmeṣu kuravaḥ kaṃ nu pariprakṣyanti mādhava / (25.1) Par.?
gate devavrate svargaṃ devakalpe nararṣabhe // (25.2) Par.?
arjunasya vinetāram ācāryaṃ sātyakestathā / (26.1) Par.?
taṃ paśya patitaṃ droṇaṃ kurūṇāṃ gurusattamam // (26.2) Par.?
astraṃ caturvidhaṃ veda yathaiva tridaśeśvaraḥ / (27.1) Par.?
bhārgavo vā mahāvīryastathā droṇo 'pi mādhava // (27.2) Par.?
yasya prasādād bībhatsuḥ pāṇḍavaḥ karma duṣkaram / (28.1) Par.?
cakāra sa hataḥ śete nainam astrāṇyapālayan // (28.2) Par.?
yaṃ purodhāya kurava āhvayanti sma pāṇḍavān / (29.1) Par.?
so 'yaṃ śastrabhṛtāṃ śreṣṭho droṇaḥ śastraiḥ pṛthak kṛtaḥ // (29.2) Par.?
yasya nirdahataḥ senāṃ gatir agner ivābhavat / (30.1) Par.?
sa bhūmau nihataḥ śete śāntārcir iva pāvakaḥ // (30.2) Par.?
dhanur muṣṭir aśīrṇaśca hastāvāpaśca mādhava / (31.1) Par.?
droṇasya nihatasyāpi dṛśyate jīvato yathā // (31.2) Par.?
vedā yasmācca catvāraḥ sarvāstrāṇi ca keśava / (32.1) Par.?
anapetāni vai śūrād yathaivādau prajāpateḥ // (32.2) Par.?
vandanārhāvimau tasya bandibhir vanditau śubhau / (33.1) Par.?
gomāyavo vikarṣanti pādau śiṣyaśatārcitau // (33.2) Par.?
droṇaṃ drupadaputreṇa nihataṃ madhusūdana / (34.1) Par.?
kṛpī kṛpaṇam anvāste duḥkhopahatacetanā // (34.2) Par.?
tāṃ paśya rudatīm ārtāṃ muktakeśīm adhomukhīm / (35.1) Par.?
hataṃ patim upāsantīṃ droṇaṃ śastrabhṛtāṃ varam // (35.2) Par.?
bāṇair bhinnatanutrāṇaṃ dhṛṣṭadyumnena keśava / (36.1) Par.?
upāste vai mṛdhe droṇaṃ jaṭilā brahmacāriṇī // (36.2) Par.?
pretakṛtye ca yatate kṛpī kṛpaṇam āturā / (37.1) Par.?
hatasya samare bhartuḥ sukumārī yaśasvinī // (37.2) Par.?
agnīn āhṛtya vidhivaccitāṃ prajvālya sarvaśaḥ / (38.1) Par.?
droṇam ādhāya gāyanti trīṇi sāmāni sāmagāḥ // (38.2) Par.?
kiranti ca citām ete jaṭilā brahmacāriṇaḥ / (39.1) Par.?
dhanurbhiḥ śaktibhiścaiva rathanīḍaiśca mādhava // (39.2) Par.?
śastraiśca vividhair anyair dhakṣyante bhūritejasam / (40.1) Par.?
ta ete droṇam ādhāya śaṃsanti ca rudanti ca // (40.2) Par.?
sāmabhistribhir antaḥsthair anuśaṃsanti cāpare / (41.1) Par.?
agnāvagnim ivādhāya droṇaṃ hutvā hutāśane // (41.2) Par.?
gacchantyabhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ / (42.1) Par.?
apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā // (42.2) Par.?
Duration=0.2108838558197 secs.