Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Gītagovinda
Kathāsaritsāgara
Narmamālā
Sarvadarśanasaṃgraha
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 2, 22.1 evaṃ bahuprakārā saṃgītiravānuniścarā gāthā /
Mahābhārata
MBh, 1, 16, 18.1 babhūvātra mahāghoṣo mahāmegharavopamaḥ /
MBh, 1, 141, 23.14 yuddhasaṃrambhanirgacchat phūtkāraravanisvanam /
MBh, 1, 165, 32.1 krodharaktekṣaṇā sā gaur hambhāravaghanasvanā /
MBh, 1, 212, 4.1 sarvaśastropapannena jīmūtaravanādinā /
MBh, 3, 43, 3.2 diśaḥ sampūrayan nādair mahāmegharavopamaiḥ //
MBh, 3, 98, 13.3 puṃskokilaravonmiśraṃ jīvaṃjīvakanāditam //
MBh, 3, 155, 53.3 meghatūryaravoddāmamadanākulitān bhṛśam //
MBh, 3, 280, 30.2 mayūraravaghuṣṭāni dadarśa vipulekṣaṇā //
MBh, 6, 48, 55.1 ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ /
MBh, 7, 131, 123.2 yodhārtaravanirghoṣāṃ kṣatajormisamākulām //
MBh, 7, 151, 16.1 tasyāpi rathanirghoṣo mahāmegharavopamaḥ /
MBh, 9, 10, 46.1 paṭughaṇṭāravaśatāṃ vāsavīm aśanīm iva /
Rāmāyaṇa
Rām, Bā, 53, 18.1 tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa /
Amarakośa
AKośa, 1, 200.1 śabde ninādaninadadhvanidhvānaravasvanāḥ /
Daśakumāracarita
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 5, 55.1 haṃsaravaprabodhitaścotthāya kāmapi kvaṇitanūpuramukharābhyāṃ caraṇābhyāṃ madantikam upasarantīṃ yuvatīmadrākṣam //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Kirātārjunīya
Kir, 3, 57.1 avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam /
Kir, 7, 22.2 udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām //
Kir, 13, 20.1 atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ /
Kir, 18, 2.2 sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 37.1 ākarṇya daityapravarā mahāmegharavopamam /
Matsyapurāṇa
MPur, 131, 14.2 svanūpuraravonmiśrānveṇuvīṇāravānapi //
MPur, 135, 14.2 kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ //
MPur, 154, 541.1 geyanṛtyopahārāśca nānāvādyaravapriyāḥ /
MPur, 159, 33.2 yāvadgajaghaṭāghaṇṭāraṇatkāraravotkaṭām //
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
MPur, 160, 25.2 sā kumārabhujotsṛṣṭā tatkeyūraravānugā /
Nāṭyaśāstra
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
NāṭŚ, 6, 69.6 vikṛtaravasattvadarśanasaṃgrāmāraṇyaśūnyagṛhagamanāt /
Tantrākhyāyikā
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 44.1 tadārtaravaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma //
ViPur, 5, 6, 47.2 kvacidgarjati jīmūte hāhākāraravādṛtau //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
Gītagovinda
GītGov, 2, 27.1 kokilakalaravakūjitayā jitamanasijatantravicāram /
Kathāsaritsāgara
KSS, 2, 6, 90.1 rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
KSS, 3, 3, 107.1 tasyādhastācca śuśrāva vīṇāveṇuravānvitam /
Narmamālā
KṣNarm, 3, 81.2 vīṇāvaṃśaravodagraṃ kocchikāvādyakṛjjagau //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Tantrāloka
TĀ, 1, 96.2 savimarśatayā ravarūpataśca saṃsārabhīruhitakṛcca //
Ānandakanda
ĀK, 1, 19, 102.2 svanūpuraravākṛṣṭasārasārāvarañjitaiḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 30.2 cīcīkucīravonneyagrahaṇād rasapuṣṭidā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.1 tadvajraṃ vajrajātatvādabhramabhraravodbhavāt /
Bhāvaprakāśa
BhPr, 6, 8, 115.1 tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /
Haribhaktivilāsa
HBhVil, 5, 188.1 hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 20.1 sanūpuraravoddāmāṃ hārakeyūramaṇḍitām /
SkPur (Rkh), Revākhaṇḍa, 15, 6.1 hāhāravākranditanisvanaiśca prabhinnarathyāgṛhagopuraiśca /
SkPur (Rkh), Revākhaṇḍa, 169, 7.2 hāranūpuraghoṣeṇa jhaṅkāraravanāditā //