Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 1, 3.0 laghīyaḥ parimāṇatayā nikhilarasajñānadāyitvāccintāmaṇiriva cintāmaṇiḥ //
RCint, 1, 11.2 jñānayogaḥ pavanayogo rasayogaśceti //
RCint, 1, 15.2 manasaśca samādhānaṃ rasayogādavāpyate //
RCint, 1, 18.1 yāvanna harabījaṃ tu bhakṣayetpāradaṃ rasam /
RCint, 1, 19.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RCint, 1, 20.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RCint, 1, 21.2 pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam //
RCint, 1, 22.2 tāni dṛṣṭvā ca yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RCint, 1, 23.1 candanāgurukarpūrakuṅkumāntargato rasaḥ /
RCint, 1, 24.1 bhakṣaṇātparameśāni hanti tāpatrayaṃ rasaḥ /
RCint, 1, 27.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RCint, 1, 28.1 rasavidyā parā vidyā trailokye'pi ca durlabhā /
RCint, 1, 29.1 brahmajñānena so'yukto yaḥ pāpī rasanindakaḥ /
RCint, 1, 30.1 ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryādrasanindakaiḥ /
RCint, 1, 34.1 doṣahīno raso brahmā mūrchitastu janārdanaḥ /
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 2, 5.1 rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 2, 10.0 kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //
RCint, 2, 13.1 kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /
RCint, 2, 15.2 rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //
RCint, 2, 21.2 tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //
RCint, 2, 22.2 raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //
RCint, 2, 27.2 sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //
RCint, 2, 28.2 sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //
RCint, 2, 28.2 sphaṭikārisaindhavarasau dadyāditaḥ skhalato rasasya //
RCint, 3, 14.1 rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /
RCint, 3, 19.2 bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /
RCint, 3, 23.2 rasasya mānāniyamāt kathituṃ naiva śakyate //
RCint, 3, 25.1 naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /
RCint, 3, 27.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RCint, 3, 28.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
RCint, 3, 29.1 miśritau cedrase nāgavaṅgau vikrayahetunā /
RCint, 3, 33.1 lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam /
RCint, 3, 34.1 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /
RCint, 3, 34.2 kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt /
RCint, 3, 39.1 dīpitaṃ rasarājastu jambīrarasasaṃyutam /
RCint, 3, 42.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
RCint, 3, 44.2 yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //
RCint, 3, 47.1 tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /
RCint, 3, 49.1 gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /
RCint, 3, 49.2 ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /
RCint, 3, 54.2 yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //
RCint, 3, 56.1 tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 59.1 viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /
RCint, 3, 79.2 viliptaṃ taptakhalvasthe rase dattvā vimardayet /
RCint, 3, 85.1 tato vimardya jambīrarase vā kāñjike'thavā /
RCint, 3, 86.2 pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //
RCint, 3, 91.1 vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /
RCint, 3, 98.2 sākalyena careddevi garbhadrāvī bhavedrasaḥ //
RCint, 3, 100.2 vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //
RCint, 3, 104.1 uṣṇenaivāranālena kṣālayejjāritaṃ rasam /
RCint, 3, 104.2 taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase //
RCint, 3, 105.1 malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
RCint, 3, 105.1 malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
RCint, 3, 106.2 tataḥ kacchapayantreṇa jvalane jārayedrasam //
RCint, 3, 110.1 catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ /
RCint, 3, 116.3 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RCint, 3, 116.3 kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //
RCint, 3, 117.2 etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //
RCint, 3, 123.2 etadbīje same jīrṇe śatavedhī bhavedrasaḥ //
RCint, 3, 129.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RCint, 3, 131.2 pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak //
RCint, 3, 136.2 rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //
RCint, 3, 140.1 krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ /
RCint, 3, 145.2 ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam //
RCint, 3, 150.2 badhyate rasamātaṅgo yuktyā śrīgurudattayā //
RCint, 3, 159.3 saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ /
RCint, 3, 168.1 rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ /
RCint, 3, 175.1 viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 3, 182.2 etatkṣetraṃ samāsena rasabījārpaṇakṣayam //
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 3, 187.2 tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //
RCint, 3, 189.1 iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /
RCint, 3, 191.2 kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya //
RCint, 3, 192.2 śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //
RCint, 3, 194.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
RCint, 3, 210.1 kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ /
RCint, 3, 220.1 etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe /
RCint, 3, 220.2 evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //
RCint, 3, 221.1 kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam /
RCint, 3, 222.1 sindhukarkoṭigomūtraṃ kāravellīrasaplutam /
RCint, 3, 222.2 sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //
RCint, 3, 224.1 kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /
RCint, 3, 225.1 niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /
RCint, 4, 2.1 tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti /
RCint, 4, 2.2 sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //
RCint, 4, 4.2 tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase //
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 4, 13.2 bhṛṅgāmalakasāreṇa haridrāyā rasena ca //
RCint, 4, 24.2 tadvatpunarnavānīraiḥ kāsamardarasaistathā //
RCint, 4, 25.1 nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /
RCint, 4, 26.1 dattvā puṭatrayaṃ paścāttriḥ puṭenmusalīrasaiḥ /
RCint, 4, 26.2 trirgokṣurakaṣāyeṇa triḥpuṭedvānarīrasaiḥ //
RCint, 4, 27.1 mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
RCint, 4, 27.2 rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //
RCint, 4, 37.2 pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //
RCint, 4, 38.1 nijarasabahuparibhāvitasuradālīcūrṇavāpena /
RCint, 4, 39.1 nijarasaśataparibhāvitakañcukikandotthaparivāpāt /
RCint, 4, 40.2 soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //
RCint, 4, 43.2 ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //
RCint, 5, 7.2 tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ //
RCint, 5, 12.2 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //
RCint, 5, 18.2 svinnakhalve vinikṣipya devadālīrasaplutam /
RCint, 6, 2.2 vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //
RCint, 6, 10.2 liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /
RCint, 6, 13.2 nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ //
RCint, 6, 21.1 rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ /
RCint, 6, 23.1 samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /
RCint, 6, 29.3 dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //
RCint, 6, 33.1 mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /
RCint, 6, 35.1 tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /
RCint, 6, 38.1 na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
RCint, 6, 38.1 na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
RCint, 6, 40.1 vastutastu prāśastyāya rasayogo rasābhrayogaśca /
RCint, 6, 40.1 vastutastu prāśastyāya rasayogo rasābhrayogaśca /
RCint, 6, 44.1 rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /
RCint, 6, 46.2 iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //
RCint, 7, 43.1 viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ /
RCint, 7, 54.1 sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /
RCint, 7, 61.1 rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /
RCint, 7, 61.1 rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /
RCint, 7, 65.3 etāni navaratnāni sadṛśāni sudhārasaiḥ //
RCint, 7, 68.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //
RCint, 7, 75.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
RCint, 7, 81.2 lauhapattryā bahirlepo bhaktāṅgārarasena ca //
RCint, 7, 94.1 yatroparasabhāgo'sti rase tatsattvayojanam /
RCint, 7, 94.2 kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //
RCint, 7, 95.2 dinamekamajāmūtre bhṛṅgarājarase'pi vā //
RCint, 7, 104.2 mātuluṅgarasairvāpi jambīrotthadraveṇa vā //
RCint, 7, 109.1 jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /
RCint, 7, 109.1 jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /
RCint, 7, 111.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RCint, 7, 112.1 lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /
RCint, 7, 113.2 kāntapāṣāṇaśuddhau tu rasakarma samācaret //
RCint, 7, 118.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /
RCint, 7, 121.2 vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //
RCint, 7, 123.1 supakvabhānupatrāṇāṃ rasamādāya dhārayet /
RCint, 8, 3.2 tadyadi rasānupītaṃ bhavettadā tvaritam ullāghaḥ //
RCint, 8, 6.2 yojyāni hi prayoge rasoparasalohacūrṇāni //
RCint, 8, 13.0 vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //
RCint, 8, 16.1 niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /
RCint, 8, 19.2 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /
RCint, 8, 19.3 anupānaṃ lihennityaṃ syādraso hemasundaraḥ //
RCint, 8, 21.2 pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //
RCint, 8, 25.1 ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /
RCint, 8, 28.3 gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /
RCint, 8, 29.1 baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
RCint, 8, 32.1 śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /
RCint, 8, 34.1 ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /
RCint, 8, 37.2 rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet //
RCint, 8, 38.2 rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //
RCint, 8, 39.2 rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //
RCint, 8, 46.2 rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /
RCint, 8, 49.1 rasagandhakatāmrāṇi sindhuvārarasaudanam /
RCint, 8, 49.1 rasagandhakatāmrāṇi sindhuvārarasaudanam /
RCint, 8, 51.2 raso'yaṃ hematārābhyām api sidhyati kanyayā //
RCint, 8, 55.1 brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /
RCint, 8, 64.1 jvālā ca tasya roddhavyā triphalāyā rasena ca /
RCint, 8, 65.1 triphalāyā rase pūte tadākṛṣya tu nirvapet /
RCint, 8, 66.1 dhmātaṃ nirvāpayettasmiṃllauhaṃ tattriphalārase /
RCint, 8, 69.1 rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /
RCint, 8, 72.2 aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //
RCint, 8, 96.1 munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /
RCint, 8, 96.1 munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /
RCint, 8, 135.1 gajakarṇapatramūlaśatāvarībhṛṅgakeśarājarasaiḥ /
RCint, 8, 138.1 triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
RCint, 8, 162.2 maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam //
RCint, 8, 163.1 uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /
RCint, 8, 164.1 maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /
RCint, 8, 172.5 kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed gilenna tu tat //
RCint, 8, 182.2 mudgamasūrekṣurasān śaṃsanti nirāmiṣeṣvetān //
RCint, 8, 197.1 rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /
RCint, 8, 201.1 recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /
RCint, 8, 204.1 palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /
RCint, 8, 217.1 raso lakṣmīvilāsastu vāsudevo jagadgurau /
RCint, 8, 228.1 prakṣipyoddhṛtamāvānaṃ punastatprakṣipedrase /
RCint, 8, 229.3 tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ //
RCint, 8, 235.1 payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
RCint, 8, 236.1 samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /
RCint, 8, 262.2 miśrayitvā palāśasya sarvāṅgarasabhāvitam //
RCint, 8, 269.1 rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /
RCint, 8, 270.1 triphalātulasībrāhmīrasaiścānu vimardayet /