Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
RCūM, 3, 5.2 padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ //
RCūM, 3, 14.1 śālāsammārjanārthaṃ hi rasapākāntakarma yat /
RCūM, 3, 24.1 rasasaṃhitayor vaidyāḥ nighaṇṭujñāśca vārttikāḥ /
RCūM, 3, 25.2 sadayaḥ padmahastaśca saṃyojyo rasavaidyake //
RCūM, 3, 28.1 rasapākāvasāne hi sadāghoraṃ ca jāpayet /
RCūM, 3, 34.1 sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /
RCūM, 3, 34.2 daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //
RCūM, 3, 35.1 mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ /
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RCūM, 4, 6.1 dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ /
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 4, 10.1 caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /
RCūM, 4, 10.2 bhavetpātanapiṣṭī sā rasasyottamasiddhidā //
RCūM, 4, 11.1 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam /
RCūM, 4, 12.2 svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //
RCūM, 4, 16.1 mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /
RCūM, 4, 17.1 ābhāsakṛtabaddhena rasena saha yojitam /
RCūM, 4, 20.2 rasena sāraṇāyantre tadīyā guṭikā kṛtā //
RCūM, 4, 42.2 samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //
RCūM, 4, 50.1 guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /
RCūM, 4, 57.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
RCūM, 4, 57.2 sa raso dhātuvādeṣu śasyate na rasāyane //
RCūM, 4, 58.2 bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam //
RCūM, 4, 63.2 palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //
RCūM, 4, 69.2 anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //
RCūM, 4, 71.2 jīrṇagrāso raso hyeṣa dehalohakaro bhavet /
RCūM, 4, 72.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RCūM, 4, 75.2 rañjitaśca rasāllohād dhmānādvā cirakālataḥ /
RCūM, 4, 88.1 jalasaindhavayuktasya rasasya divasatrayam /
RCūM, 4, 95.2 evaṃ kṛte raso grāsalolupo mukhavānbhavet //
RCūM, 4, 98.1 rasasya vadane grāsakṣepaṇaṃ cāraṇā matā /
RCūM, 4, 103.2 rasagrāsasya jīrṇārthaṃ tadviḍaṃ parikīrtitam //
RCūM, 4, 104.1 susiddhabījadhātvādijāraṇena rasasya hi /
RCūM, 4, 106.1 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
RCūM, 4, 110.1 vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /
RCūM, 4, 111.1 mukhasthitarasenālpalohasya dhamanātkhalu /
RCūM, 4, 114.1 rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /
RCūM, 4, 116.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣā nāma ratnāni hṛtvā /
RCūM, 4, 117.1 paṭhet paṭhitapāṭho'yamadhyāyo rasavādinaḥ /
RCūM, 5, 1.1 atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /
RCūM, 5, 3.2 rasapoṭṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //
RCūM, 5, 6.2 vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //
RCūM, 5, 15.2 rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //
RCūM, 5, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
RCūM, 5, 16.2 etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam //
RCūM, 5, 17.1 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
RCūM, 5, 20.1 pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm /
RCūM, 5, 24.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RCūM, 5, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
RCūM, 5, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
RCūM, 5, 42.1 lohābhrakādikaṃ sarvaṃ rasasya parijārayet /
RCūM, 5, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
RCūM, 5, 43.1 sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /
RCūM, 5, 53.2 yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //
RCūM, 5, 60.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
RCūM, 5, 63.1 sūtendrabandhanārthaṃ hi rasavidbhirudīritam /
RCūM, 5, 75.2 pidhānalagnadhūmo 'sau galitvā nipatedrase //
RCūM, 5, 78.1 pacyate rasagolādyaṃ vālukāyantramīritam /
RCūM, 5, 83.1 rasaścarati vegena drutiṃ garbhadrutiṃ tathā /
RCūM, 5, 85.1 dhūpayecca yathāyogyai rasairuparasairapi /
RCūM, 5, 91.1 uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ /
RCūM, 5, 92.2 jāyate rasasaṃdhānaṃ ḍhekīyantram idaṃ bhavet //
RCūM, 5, 93.1 ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /
RCūM, 5, 96.2 pātanī vahnimitrā ca rasavādibhir īryate //
RCūM, 5, 121.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
RCūM, 5, 142.2 koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //
RCūM, 5, 144.1 rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam /
RCūM, 5, 156.2 govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
RCūM, 5, 157.2 tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
RCūM, 7, 1.1 kathyante somadevena sāmprataṃ darśino rasāḥ /
RCūM, 7, 1.2 śrīkaṇṭhāgamanirdiṣṭā viśiṣṭā rasasādhane //
RCūM, 8, 8.1 rasādisvedane mūṣānayane śodhane tathā /
RCūM, 8, 20.1 vyāghrikādigaṇaḥ so'yaṃ rasabhasmakaraḥ paraḥ /
RCūM, 8, 27.2 rasabandhe vadhe śuddhau vihitaḥ śambhunā svayam //
RCūM, 8, 28.1 dravyaiśca sthāvarair upasparśagandharasānvitaiḥ /
RCūM, 8, 30.2 drāvaṇaḥ sarvalohānāṃ rasādīnāṃ ca niścitam //
RCūM, 8, 33.2 krāmaṇāya vinirdiṣṭā dehe lohe rasasya hi //
RCūM, 8, 34.2 caturbhedamidaṃ proktaṃ niścitaṃ rasabandhane //
RCūM, 8, 36.2 ekavīreti sā proktā rasabandhakarī param //
RCūM, 8, 46.1 bhūpāṭalyādivargo'yaṃ rasabandhavidhāyakaḥ /
RCūM, 9, 3.1 rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ /
RCūM, 9, 8.2 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ //
RCūM, 9, 12.1 rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /
RCūM, 9, 14.1 dīpanaḥ pācano bhedī rase kvāpi ca yujyate /
RCūM, 9, 16.1 madhūkasya ca tailaiśca tailavargo rase hitaḥ /
RCūM, 9, 18.1 eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu /
RCūM, 9, 28.3 kāpālikāgaṇadhvaṃsī rasavādibhirucyate //
RCūM, 10, 12.1 sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /
RCūM, 10, 17.2 tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //
RCūM, 10, 18.2 puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //
RCūM, 10, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 20.1 evaṃ vāsārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 21.2 pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam //
RCūM, 10, 29.1 dhānyābhraṃ kāsamardasya rasena parimarditam /
RCūM, 10, 30.1 tadvanmustārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 30.1 tadvanmustārasenāpi taṇḍulīyarasena ca /
RCūM, 10, 35.2 bhavantyatīva tīvrāṇi rasādapyadhikāni ca //
RCūM, 10, 37.2 matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak //
RCūM, 10, 46.1 iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /
RCūM, 10, 50.1 dhātrīphalarasais tadvaddhātrīpatrarasena vā /
RCūM, 10, 50.1 dhātrīphalarasais tadvaddhātrīpatrarasena vā /
RCūM, 10, 51.1 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /
RCūM, 10, 59.3 āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ /
RCūM, 10, 90.2 sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ //
RCūM, 10, 102.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RCūM, 10, 104.1 śilayā gandhatālābhyāṃ mātuluṅgarasena ca /
RCūM, 10, 113.1 nāgārjunena nirdiṣṭau rasaśca rasakāvubhau /
RCūM, 10, 113.2 śreṣṭhau siddharasau syātāṃ dehalohakarau parau //
RCūM, 10, 114.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RCūM, 10, 115.2 bījapūrarasasyāntarnirmalatvaṃ samaśnute //
RCūM, 10, 117.2 śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //
RCūM, 10, 134.2 eraṇḍatailagavyājyairmātuluṅgarasena ca //
RCūM, 10, 135.2 evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //
RCūM, 10, 137.1 saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /
RCūM, 10, 139.1 mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /
RCūM, 10, 141.2 duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //
RCūM, 11, 3.2 śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //
RCūM, 11, 11.2 gandhako drāvito bhṛṅgarase kṣipto viśudhyati //
RCūM, 11, 12.1 tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /
RCūM, 11, 40.2 rasoparasaloheṣu tadevātra nigadyate //
RCūM, 11, 48.2 mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //
RCūM, 11, 58.2 śṛṅgaverarasairvāpi viśudhyati manaḥśilā //
RCūM, 11, 73.1 rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam /
RCūM, 11, 91.2 rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //
RCūM, 11, 94.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
RCūM, 11, 94.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
RCūM, 11, 98.2 rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //
RCūM, 11, 104.3 vardhano rasavīryasya dīpano jāraṇastathā //
RCūM, 11, 105.1 mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /
RCūM, 11, 106.1 tridoṣaśamanaṃ bhedi rasabandhanamagrimam /
RCūM, 11, 112.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
RCūM, 12, 3.1 rase rasāyane dāne dhāraṇe ca devatārcane /
RCūM, 12, 20.2 pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //
RCūM, 12, 35.2 dṛṣṭapratyayasaṃyuktamuktavān rasakautukī //
RCūM, 12, 36.2 kāsamardarasāpūrṇalohapātre niveśitam //
RCūM, 12, 39.1 madanasya phalodbhūtarasena kṣoṇināgakaiḥ /
RCūM, 12, 41.2 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RCūM, 12, 42.1 triguṇena rasenaiva vimardya guṭikīkṛtam /
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 12, 55.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /
RCūM, 12, 65.1 durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam /
RCūM, 12, 68.2 rase rasāyane dāne dhāraṇe cānyathānyathā //
RCūM, 13, 5.2 athārdrakarasaistāṃ tu mardayitvātha kajjalīm //
RCūM, 13, 9.1 jayantīrasaniṣpiṣṭaṃ śukapicchena māritam /
RCūM, 13, 9.2 mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam //
RCūM, 13, 11.2 sarvatulyena balinā rasena kṛtakajjalīm //
RCūM, 13, 25.1 vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /
RCūM, 13, 29.2 raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu /
RCūM, 13, 33.2 citrakārdrakarasopetaṃ pītaṃ rājikayā mitam //
RCūM, 13, 55.1 śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam /
RCūM, 13, 72.1 dantabandhe tu saṃjāte vallamātramamuṃ rasam /
RCūM, 14, 14.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
RCūM, 14, 16.2 drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam //
RCūM, 14, 20.1 kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /
RCūM, 14, 21.2 rase rasāyane loharañjane cātiśasyate //
RCūM, 14, 33.2 svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //
RCūM, 14, 44.2 viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //
RCūM, 14, 48.1 viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt /
RCūM, 14, 66.1 barbūratvagrasaḥ peyo vireke takrasaṃyutam /
RCūM, 14, 76.1 pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /
RCūM, 14, 100.2 dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //
RCūM, 14, 125.1 tathā liṅgīphalāmbhobhir dhātrīphalarasena ca /
RCūM, 14, 134.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RCūM, 14, 137.1 mardayitvā caredbhasma tadrasādiṣu śasyate /
RCūM, 14, 137.2 pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet //
RCūM, 14, 138.2 mardayitvā caredbhasma tadrasādiṣu kīrtitam //
RCūM, 14, 139.2 mardayetkanyakāmbhobhir nimbapatrarasair api //
RCūM, 14, 147.2 drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //
RCūM, 14, 163.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RCūM, 14, 164.1 rītistiktarasā rūkṣā jantughnī sāsrapittanut /
RCūM, 14, 166.1 taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /
RCūM, 14, 167.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RCūM, 14, 170.1 dehalohakarī proktā yuktā rasarasāyane /
RCūM, 14, 183.3 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
RCūM, 14, 186.1 dhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ /
RCūM, 14, 198.1 kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /
RCūM, 14, 209.1 bindumātreṇa tailena śuddho guñjāmito rasaḥ /
RCūM, 15, 1.1 rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /
RCūM, 15, 11.1 pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /
RCūM, 15, 17.1 rasendraśca rasaścaiva syātāṃ siddharasāvubhau /
RCūM, 15, 18.1 jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ /
RCūM, 15, 18.2 rasāsvādana ityasya dhātorarthatayā khalu //
RCūM, 15, 22.1 indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /
RCūM, 15, 27.1 dvādaśaitān mahādoṣān apanīya rasaṃ dadet /
RCūM, 15, 36.1 mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /
RCūM, 15, 36.2 sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //
RCūM, 15, 37.2 mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //
RCūM, 15, 38.1 jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu /
RCūM, 15, 41.1 sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ /
RCūM, 15, 42.2 rasasya kurute vīryaśaityaṃ tadvīryanāśanam //
RCūM, 15, 44.1 girikarṇyā jayantyāśca svarasairbhāvito rasaḥ /
RCūM, 15, 47.1 kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /
RCūM, 15, 47.1 kāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ /
RCūM, 15, 55.1 aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /
RCūM, 15, 57.2 caturthādhyāyanirdiṣṭaprakāreṇa rase khalu //
RCūM, 15, 60.2 rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //
RCūM, 15, 65.1 aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 15, 69.2 pātanā śodhayedyasmānmahāśuddharaso mataḥ //
RCūM, 15, 70.2 gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //
RCūM, 15, 71.2 mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //
RCūM, 16, 1.1 athāto jāraṇā puṇyā rasasiddhividhāyinī /
RCūM, 16, 2.1 iha niṣpattrakagrāsaṃ yo rasāya prayacchati /
RCūM, 16, 3.1 pakṣacchedamakṛtvā yo rasabandhaṃ samīhate /
RCūM, 16, 4.2 kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ //
RCūM, 16, 6.2 tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //
RCūM, 16, 7.1 yatra sattvaṃ drutaṃ bījaṃ rasajāraṇakarmaṇi /
RCūM, 16, 12.1 kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /
RCūM, 16, 15.2 tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //
RCūM, 16, 16.1 evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ /
RCūM, 16, 20.2 tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ //
RCūM, 16, 23.2 viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //
RCūM, 16, 24.1 vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ /
RCūM, 16, 29.1 tasmānmardyo raso yatnād grāsaṃ grāse puṭe puṭe /
RCūM, 16, 30.2 sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
RCūM, 16, 34.2 ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ //
RCūM, 16, 40.1 ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
RCūM, 16, 50.2 raso'sau bandhamāyāto modayatyeva niścitam //
RCūM, 16, 55.1 guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /
RCūM, 16, 55.1 guṇā ete vinirdiṣṭā rasasya rasavādibhiḥ /
RCūM, 16, 60.1 samartho na rasasyāsya guṇān vaktuṃ mahītale /
RCūM, 16, 72.2 koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /
RCūM, 16, 79.2 ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //
RCūM, 16, 83.2 jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //
RCūM, 16, 84.3 grāsājīrṇarasaṃ pātya punaḥ saṃdīpya jārayet //
RCūM, 16, 86.2 rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //
RCūM, 16, 87.2 śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //
RCūM, 16, 89.1 tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /
RCūM, 16, 89.2 sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /
RCūM, 16, 90.2 hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet //
RCūM, 16, 92.3 kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet //
RCūM, 16, 93.1 dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /