Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 3, 2.2 gandhavarṇarasairhīnaṃ śabdasparśādivarjitam //
LiPur, 1, 3, 3.2 gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam //
LiPur, 1, 3, 21.1 tasmācca rūpamātraṃ tu tato'gniśca rasastataḥ /
LiPur, 1, 3, 21.2 rasādāpaḥ śubhāstābhyo gandhamātraṃ dharā tataḥ //
LiPur, 1, 3, 23.1 āvṛṇodrasamātraṃ vai devaḥ sākṣādvibhāvasuḥ /
LiPur, 1, 3, 24.1 kṣmā sā pañcaguṇā tasmādekonā rasasambhavāḥ /
LiPur, 1, 8, 112.2 ekībhāvaṃ sametyaivaṃ tatra yadrasasambhavam //
LiPur, 1, 9, 20.2 saṃviddivyarase tasminnāsvādo hyaprayatnataḥ //
LiPur, 1, 9, 27.1 gandho rasas tathā rūpaṃ śabdaḥ sparśastathaiva ca /
LiPur, 1, 9, 34.1 tattadrasānvitaṃ tasya trayāṇāṃ dehadhāraṇam /
LiPur, 1, 18, 9.1 śabdasparśasvarūpāya rasagandhāya gandhine /
LiPur, 1, 21, 12.1 namo rasānāṃ prabhave ratnānāṃ prabhave namaḥ /
LiPur, 1, 39, 14.2 kṛte tu mithunotpattirvṛttiḥ sākṣādrasollasā //
LiPur, 1, 39, 27.2 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam //
LiPur, 1, 41, 29.3 namo bhavāya devāya rasāyāmbumayāya te //
LiPur, 1, 52, 36.1 haraṃ yajanti sarveśaṃ pibantīkṣurasaṃ śubham /
LiPur, 1, 52, 40.1 jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ /
LiPur, 1, 52, 42.1 jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān /
LiPur, 1, 70, 4.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
LiPur, 1, 70, 34.1 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
LiPur, 1, 70, 34.2 sambhavanti tato hyāpas tā vai sarvarasātmikāḥ //
LiPur, 1, 70, 35.1 rasamātrāstu tā hyāpo rūpamātro'gnir āvṛṇot /
LiPur, 1, 70, 45.1 saśabdasparśarūpaṃ ca rasamātraṃ samāviśat /
LiPur, 1, 70, 45.2 tasmāccaturguṇā āpo vijñeyāstu rasātmikāḥ //
LiPur, 1, 70, 46.1 śabdasparśaṃ ca rūpaṃ ca raso vai gandhamāviśat /
LiPur, 1, 82, 44.1 gaganaṃ sparśanaṃ tejo rasaś ca pṛthivī tathā /
LiPur, 1, 84, 39.2 sarvabījarasaiścāpi sampūrṇaṃ sarvaśobhanaiḥ //
LiPur, 1, 84, 52.1 sarvadhānyasamāyuktaṃ sarvabījarasādibhiḥ /
LiPur, 1, 85, 200.1 aṣṭottarasahasreṇa pibedbrāhmīrasaṃ dvijāḥ /
LiPur, 1, 86, 55.1 asparśaṃ tadarūpaṃ ca rasagandhavivarjitam /
LiPur, 1, 86, 134.1 rūpaṃ vāhneyamityuktamāpyaṃ rasamayaṃ dvijāḥ /
LiPur, 1, 88, 23.1 śabdaḥ sparśo raso gandho rūpaṃ caiva manas tathā /
LiPur, 1, 88, 26.1 agandharasarūpastu asparśaḥ śabdavarjitaḥ /
LiPur, 1, 89, 51.1 gandhavarṇarasairduṣṭamaśucisthānasaṃsthitam /
LiPur, 1, 89, 60.2 rasānāmiha sarveṣāṃ śuddhirutplavanaṃ smṛtam //
LiPur, 1, 89, 67.2 avyāptaṃ yadamedhyena gandhavarṇarasānvitam //
LiPur, 1, 89, 97.1 rasollāsā kṛte vṛttistretāyāṃ gṛhavṛkṣajā /
LiPur, 1, 98, 159.1 raso rasajñaḥ sarvajñaḥ sarvasattvāvalaṃbanaḥ /
LiPur, 2, 5, 81.2 divyagandharasopetāṃ dhūpitāṃ divyadhūpakaiḥ //
LiPur, 2, 9, 56.2 asamarasaṃ pañcadhā kṛtvā bhavaṃ cātmani yojayet //
LiPur, 2, 11, 28.1 rasajātam umārūpaṃ ghreyajātaṃ ca sarvaśaḥ /
LiPur, 2, 14, 24.1 rasatanmātrarūpatvāt prathitaṃ tattvavedinaḥ /
LiPur, 2, 18, 50.1 śabdaḥ sparśaṃ ca rūpaṃ ca raso gandhastathaiva ca /
LiPur, 2, 20, 49.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhāvataḥ /
LiPur, 2, 21, 1.2 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
LiPur, 2, 45, 8.1 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
LiPur, 2, 45, 34.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvo namaḥ //
LiPur, 2, 45, 35.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvaḥ svāhā //
LiPur, 2, 45, 36.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya devasya patnyai bhuvo namaḥ //
LiPur, 2, 45, 37.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya patnyai bhuvaḥ svāhā //
LiPur, 2, 55, 19.1 sarvāvaraṇanirmukto hyacintyaḥ svarasena tu /