Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 8, 1.2 sam āpo adbhir agmata sam oṣadhayo rasena /
TS, 1, 1, 10, 2.4 mahīnām payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya niḥ //
TS, 1, 1, 10, 3.2 mahīnām payo 'sy oṣadhīnāṃ raso 'dabdhena tvā cakṣuṣāvekṣe suprajāstvāya /
TS, 2, 1, 2, 7.5 agniṃ vā etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 2, 7.6 agner evāsya śarīraṃ niṣkrīṇāti somād rasam /
TS, 2, 1, 7, 1.2 tasyai rasaḥ parāpatat tam bṛhaspatir upāgṛhṇāt sā śitipṛṣṭhā vaśābhavat /
TS, 2, 1, 7, 2.8 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 2.9 rasa iva khalu //
TS, 2, 1, 7, 3.2 chandasām eva rasena rasam brahmavarcasam avarunddhe /
TS, 2, 1, 7, 3.2 chandasām eva rasena rasam brahmavarcasam avarunddhe /
TS, 2, 1, 7, 3.8 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 3.9 rasa iva khalu vai vṛṣṭiḥ /
TS, 2, 1, 7, 3.10 chandasām eva rasena //
TS, 2, 1, 7, 4.1 rasaṃ vṛṣṭim avarunddhe /
TS, 2, 1, 7, 4.7 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 4.8 rasa iva khalu vai prajā /
TS, 2, 1, 7, 4.9 chandasām eva rasena rasam prajām ava //
TS, 2, 1, 7, 4.9 chandasām eva rasena rasam prajām ava //
TS, 2, 1, 7, 5.7 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 5.8 rasa iva khalu vā annam /
TS, 2, 1, 7, 5.9 chandasām eva rasena rasam annam avarunddhe /
TS, 2, 1, 7, 5.9 chandasām eva rasena rasam annam avarunddhe /
TS, 2, 1, 7, 6.5 chandasāṃ vā eṣa raso yad vaśā /
TS, 2, 1, 7, 6.6 rasa iva khalu vai sajātāḥ /
TS, 2, 1, 7, 6.7 chandasām eva rasena rasaṃ sajātān avarunddhe /
TS, 2, 1, 7, 6.7 chandasām eva rasena rasaṃ sajātān avarunddhe /
TS, 2, 1, 9, 2.7 apāṃ ca khalu vā oṣadhīnāṃ ca rasam upajīvāmaḥ /
TS, 2, 2, 4, 5.3 sākṣād eva rasam avarunddhe /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 5, 5, 6, 24.0 tasmāt paruṣi paruṣi rasaḥ //
TS, 6, 2, 10, 37.0 dyāvāpṛthivī eva rasenānakti //
TS, 6, 3, 9, 3.4 ghṛtena dyāvāpṛthivī prorṇvāthām ity āha dyāvāpṛthivī eva rasenānakti /
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 4.4 yūṣṇopasiñcati raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.4 yūṣṇopasiñcati raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //