Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12427
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃ vapāmi / (1.1) Par.?
sam āpo adbhir agmata sam oṣadhayo rasena / (1.2) Par.?
saṃ revatīr jagatībhir madhumatīr madhumatībhiḥ sṛjyadhvam / (1.3) Par.?
adbhyaḥ pari prajātā stha sam adbhiḥ pṛcyadhvam / (1.4) Par.?
janayatyai tvā saṃ yaumi / (1.5) Par.?
agnaye tvāgnīṣomābhyām / (1.6) Par.?
makhasya śiro 'si / (1.7) Par.?
gharmo 'si viśvāyuḥ / (1.8) Par.?
uru prathasvoru te yajñapatiḥ prathatām / (1.9) Par.?
tvacaṃ gṛhṇīṣva / (1.10) Par.?
antaritaṃ rakṣo 'ntaritā arātayaḥ / (1.11) Par.?
devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke / (1.12) Par.?
agnis te tanuvam māti dhāk / (1.13) Par.?
agne havyaṃ rakṣasva / (1.14) Par.?
sam brahmaṇā pṛcyasva / (1.15) Par.?
ekatāya svāhā dvitāya svāhā tritāya svāhā // (1.16) Par.?
Duration=0.032797813415527 secs.