Occurrences

Matsyapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa

Matsyapurāṇa
MPur, 60, 8.2 ikṣavo rasarājāśca niṣpāvājājidhānyakam //
MPur, 60, 28.1 rasarājaṃ ca lavaṇaṃ kustumburu tathāṣṭakam /
Rasahṛdayatantra
RHT, 1, 13.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kurute //
RHT, 1, 14.2 tadvatkavalitagagane rasarāje hemalohādyāḥ //
RHT, 2, 19.2 bhavati yadā rasarājaś cāryo satvādi tadā bījam //
RHT, 3, 16.2 carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //
RHT, 3, 20.1 rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ /
RHT, 5, 3.2 yena dravanti garbhe rasarājasyāmlavargeṇa //
RHT, 5, 34.1 jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /
RHT, 5, 37.1 varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam /
RHT, 5, 58.1 evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /
RHT, 8, 9.2 viḍayogena tu jīrṇo rasarājo rāgamupayāti //
RHT, 8, 13.2 ekena vāpitamṛtaṃ kamalaṃ rañjayati rasarājam //
RHT, 15, 11.2 āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena //
RHT, 15, 13.1 iti baddho rasarājo guñjāmātropayojito nityam /
RHT, 15, 14.2 etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //
RHT, 16, 9.1 tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam /
RHT, 16, 12.2 pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //
RHT, 17, 2.2 evaṃ krāmaṇayogādrasarājo viśati loheṣu //
RHT, 18, 8.2 vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi //
RHT, 18, 32.1 tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /
RHT, 18, 46.1 evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /
RHT, 19, 1.1 iti rasarājasya vidhau vedhavidhānaṃ prasaṃgataḥ proktam /
RHT, 19, 47.2 ityapanīya niṣiddhaṃ rasarāje dhīmatā kāryam //
Rasamañjarī
RMañj, 2, 8.2 caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham //
RMañj, 3, 12.2 śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /
RMañj, 6, 57.0 bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā //
RMañj, 6, 194.1 hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 40.2 bahirmalavināśāya rasarājaṃ tu niścitam //
RPSudh, 1, 56.1 pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet /
RPSudh, 1, 61.2 yatkṛte capalatvaṃ hi rasarājasya śāmyati //
RPSudh, 1, 66.1 athedānīṃ pravakṣyāmi rasarājasya dīpanam /
RPSudh, 1, 93.2 kathayāmi yathātathyaṃ rasarājasya siddhidam //
RPSudh, 1, 148.2 dhūmavedhaḥ sa vijñeyo rasarājasya niścitam //
RPSudh, 2, 1.1 athedānīṃ pravakṣyāmi rasarājasya baṃdhanam /
RPSudh, 3, 38.1 rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā /
RPSudh, 3, 52.1 parpaṭī rasarājaśca rogānhantyanupānataḥ /
Rasaratnasamuccaya
RRS, 1, 42.2 tadvatkavalitagagane rasarāje hemalohādyāḥ //
RRS, 1, 43.2 eko 'sau rasarājaḥ śarīramajarāmaraṃ kurute //
RRS, 1, 81.2 doṣaiśca kañcukābhiśca rasarājo niyojitaḥ //
RRS, 2, 137.2 rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //
RRS, 6, 12.1 kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā /
RRS, 6, 42.2 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
RRS, 8, 99.1 dvāvetau svedasaṃnyāsau rasarājasya niścitam /
RRS, 10, 89.2 pītavargo 'yamādiṣṭo rasarājasya karmaṇi //
RRS, 11, 14.0 adhunā rasarājasya saṃskārān sampracakṣmahe //
RRS, 11, 60.3 rasarājasya samprokto bandhanārtho hi vārttikaiḥ //
RRS, 12, 36.1 athāmayāntaṃ rasarājamaulibhūṣāmaṇiṃ taṃ mṛtajīvanākhyam /
RRS, 16, 51.2 vāsudevakathito rasarājaś caṇḍasaṃgrahagadaikakapāṭaḥ //
Rasaratnākara
RRĀ, R.kh., 1, 13.2 darśanādrasarājasya brahmahatyāṃ vyapohati //
RRĀ, R.kh., 4, 48.1 sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /
RRĀ, Ras.kh., 1, 1.1 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ jayati sa rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaṃ kāyakalpādhikārī /
RRĀ, Ras.kh., 2, 59.2 krāmakaṃ hy amṛteśasya rasarājasya siddhaye //
RRĀ, Ras.kh., 3, 184.1 jāritair bandhitais tais tai rasarājaiḥ pṛthakpṛthak /
RRĀ, V.kh., 1, 23.2 kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā //
RRĀ, V.kh., 1, 55.1 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /
RRĀ, V.kh., 3, 16.1 divyauṣadhigaṇaḥ khyāto rasarājasya sādhane /
RRĀ, V.kh., 6, 90.1 triguṇaṃ vāhayedevaṃ rasarājasya pannagam /
RRĀ, V.kh., 10, 37.2 rañjitaṃ jāyate tattu rasarājasya rañjakam //
RRĀ, V.kh., 10, 44.2 vikhyātaṃ sāraṇātailaṃ rasarājasya karmaṇi //
RRĀ, V.kh., 11, 7.2 svedanādiṣu sarvatra rasarājasya yojayet /
RRĀ, V.kh., 11, 17.1 yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet /
RRĀ, V.kh., 11, 35.1 dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /
RRĀ, V.kh., 12, 36.1 yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /
RRĀ, V.kh., 12, 64.2 kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā //
RRĀ, V.kh., 14, 99.1 tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai /
RRĀ, V.kh., 14, 104.2 tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt //
RRĀ, V.kh., 15, 5.3 tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam //
RRĀ, V.kh., 15, 56.1 samukhe nirmukhe vātha rasarāje tu jārayet /
RRĀ, V.kh., 15, 85.1 asyaiva rasarājasya samāṃśaṃ vyomasattvakam /
RRĀ, V.kh., 15, 88.1 athāsya rasarājasya garbhadrāvaṇabījakam /
RRĀ, V.kh., 15, 103.2 tasyaiva rasarājasya pādāṃśaṃ rasabījakam //
RRĀ, V.kh., 16, 5.2 abhravadgrāhayetsatvaṃ rasarājasya bandhakam //
RRĀ, V.kh., 16, 60.1 samukhe rasarājendre cāryametacca jārayet /
RRĀ, V.kh., 17, 33.3 haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat //
RRĀ, V.kh., 18, 6.2 milanti drutayaḥ sarvā rasarāje na saṃśayaḥ //
RRĀ, V.kh., 18, 114.1 khecaro rasarājendro mukhasthaḥ khegatipradaḥ /
RRĀ, V.kh., 18, 147.3 jāyate rasarājo'yaṃ kurute kanakaṃ śubham //
RRĀ, V.kh., 18, 172.2 dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā /
RRĀ, V.kh., 18, 173.2 jārayedrasarājasya tvekādaśaguṇaṃ kramāt /
RRĀ, V.kh., 18, 175.2 evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //
RRĀ, V.kh., 20, 21.1 uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /
Rasendracintāmaṇi
RCint, 1, 14.0 kiṃca asya bhagavanniryāsatayā sevakānāṃ svasambhūtasakaladhātutvāpādakasya bhagavato rasarājasya guṇasindhoḥ kiyantaḥ pṛṣatāḥ prasaṅgāllikhyante //
RCint, 3, 18.2 svedanādiṣu sarvatra rasarājasya yojayet //
RCint, 3, 38.2 dīpanaṃ jāyate tasya rasarājasya cottamam //
RCint, 3, 39.1 dīpitaṃ rasarājastu jambīrarasasaṃyutam /
RCint, 3, 101.2 tena dravanti garbhā rasarājasyāmlavargayogena //
RCint, 3, 138.1 rañjitaṃ jāyate tattu rasarājasya rañjanam /
RCint, 3, 142.2 viḍayogena ca jīrṇe rasarājo bandham upayāti //
Rasendracūḍāmaṇi
RCūM, 4, 115.1 dvāvetau svedasaṃnyāsau rasarājasya niścitam /
RCūM, 9, 24.2 pītavargo'yamuddiṣṭo rasarājasya karmaṇi //
RCūM, 12, 63.2 durmelā rasarājena naikatvaṃ yāti tena sā //
RCūM, 15, 1.2 daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam //
RCūM, 15, 31.2 sarvadoṣavinirmukto rasarājaḥ prajāyate //
RCūM, 15, 35.2 rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //
Rasādhyāya
RAdhy, 1, 142.1 tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /
Rasārṇava
RArṇ, 4, 20.1 jāraṇe māraṇe caiva rasarājasya rañjane /
RArṇ, 8, 23.3 bhavet samarasaṃ garbhe rasarājasya ca dravet //
RArṇ, 8, 42.2 dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //
RArṇ, 8, 44.2 rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ //
RArṇ, 8, 52.2 samāṃśaṃ rasarājasya garbhe dravati niścitam //
RArṇ, 8, 53.2 rañjane rasarājasya sāraṇāyāṃ ca śasyate //
RArṇ, 8, 79.2 idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /
RArṇ, 10, 23.2 vasubhaṇṭādibhirdevi rasarājo na hīyate //
RArṇ, 11, 74.1 rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /
RArṇ, 11, 163.1 ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /
RArṇ, 11, 193.2 cārayedrasarājasya jārayet kanakānvitaiḥ //
RArṇ, 11, 215.2 krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam //
RArṇ, 12, 88.1 prasvedāttasya gātrasya rasarājaśca vedhyate /
RArṇ, 12, 111.1 tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari /
RArṇ, 12, 168.3 bandhanaṃ rasarājasya sarvasattvavaśaṃkaram //
RArṇ, 14, 2.2 tadrajo rasarājasya bandhane jāraṇe hitam //
RArṇ, 15, 1.3 ājñāpaya samastaṃ tu rasarājasya bandhanam //
RArṇ, 15, 19.1 tadbhasma rasarāje tu punarhemnā ca melayet /
RArṇ, 16, 1.3 baddhasya rasarājasya kathaṃ drāvaṇamīśvara /
RArṇ, 16, 68.2 punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //
RArṇ, 17, 16.1 krāmaṇaṃ rasarājasya vedhakāle pradāpayet /
RArṇ, 18, 36.2 baddhaśca rasarājo'yaṃ dehasiddhiṃ pradāpayet //
RArṇ, 18, 137.1 rasarāje tvajīrṇe tu pratyayo'yaṃ bhavet priye /
Rājanighaṇṭu
RājNigh, 13, 105.1 pārado rasarājaśca rasanātho mahārasaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 39.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kuruta iti //
Ānandakanda
ĀK, 1, 2, 204.1 smaraṇaṃ rasarājasya sarvopadravanāśanam /
ĀK, 1, 2, 214.2 bhakṣaṇādrasarājasya sarvapāpaṃ vinaśyati //
ĀK, 1, 2, 216.1 rasarājasya dānena caturabdhyantamedinīm /
ĀK, 1, 4, 7.1 atha vakṣyāmi saṃskārān rasarājasya pārvati /
ĀK, 1, 4, 9.2 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam //
ĀK, 1, 4, 10.2 sādhako rasarājasya tataḥ saṃskāramācaret //
ĀK, 1, 4, 16.1 ātapte kāntaje khalve rasarājaṃ vinikṣipet /
ĀK, 1, 4, 37.1 pātanaṃ trividhaṃ proktaṃ rasarājasya pārvati /
ĀK, 1, 4, 91.1 vāsitaṃ rasarājaṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ /
ĀK, 1, 4, 174.1 jāraṇārhaṃ vyomasatvaṃ rasarājasya vakṣyate /
ĀK, 1, 4, 232.1 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam /
ĀK, 1, 4, 304.2 tārabījam idaṃ śreṣṭhaṃ rasarājasya jāraṇe //
ĀK, 1, 4, 415.1 samāṃśaṃ rasarājasya garbhe dravati niścitam /
ĀK, 1, 4, 435.2 ityevaṃ rasarājasya ṣaḍguṇāṃ jārayeddrutim //
ĀK, 1, 4, 474.2 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam //
ĀK, 1, 4, 485.2 vikhyātaṃ sāraṇātailaṃ rasarājasya jāraṇe //
ĀK, 1, 4, 486.1 rañjitaṃ rasarājaṃ tu sāraṇātailasaṃyutam /
ĀK, 1, 4, 518.2 krāmaṇaṃ rasarājasya vedhakāle pradāpayet //
ĀK, 1, 5, 81.2 rasarājasya deveśi kramājjīrṇasya lakṣaṇam //
ĀK, 1, 6, 66.1 baddhaśca rasarājo'yaṃ dehasiddhiprado bhavet /
ĀK, 1, 9, 24.1 māraṇaṃ rasarājasya mama bījasya pārvati /
ĀK, 1, 15, 403.2 rasarāḍ ekabhāgaḥ syāttadardhaṃ svarṇabhasma ca //
ĀK, 1, 23, 7.1 rasendro rasarājaśca rasaḥ sūtaśca pāradaḥ /
ĀK, 1, 23, 318.2 prasvedāttasya gātrasya rasarājaśca badhyate //
ĀK, 1, 23, 339.2 tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari //
ĀK, 1, 23, 388.2 bandhanaṃ rasarājasya sarvasatvavaśaṃkaram //
ĀK, 1, 23, 600.1 tadrajo rasarājasya bandhane jāraṇe hitam /
ĀK, 1, 24, 1.3 ājñāpaya samastaṃ taṃ rasarājasya bandhanam //
ĀK, 1, 24, 18.1 tadbhasma rasarāje tu punarhemnā tu melayet /
ĀK, 1, 25, 114.2 dvāvetau svedasaṃnyāsau rasarājasya niścitam //
ĀK, 2, 1, 9.1 ete uparasāḥ khyātā rasarājasya karmaṇi /
ĀK, 2, 1, 205.1 vajreṇa rasarājena bījena ca samāśritā /
ĀK, 2, 9, 75.2 sā rohiṇīti nirdiṣṭā rasarājasya bandhanī //
ĀK, 2, 9, 90.1 badhnāti rasarājaṃ sā dānavendramivācyutaḥ /
ĀK, 2, 10, 10.2 sarvasiddhikarī divyā rasarājaniyāmikā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 22.1 guru snigdhaṃ tathā proktaṃ rasarājasya karmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.3 muktvaikaṃ rasarājaṃ ko'nyo'thāste jarāpaho hyaparaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 149.2 svedanādiṣu sarvatra rasarājasya yojayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 rasarājasya asureśo gaṃdhakaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 6.0 asau eko dhātvādyantarbhūto rasarājaḥ śarīramajarāmaraṃ jarāmaraṇavarjitaṃ kurute //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 1, 15.2, 2.0 pūrvoktasyaiva rasarājasyābhyāsāt sevanāddhetoḥ sthiradehaḥ pumān brahmapadaṃ prāpnoti //
MuA zu RHT, 2, 6.2, 19.2 mūrchanaṃ rasarājasya kartavyaṃ vādibhiḥ sadā /
MuA zu RHT, 2, 18.2, 6.2 svedanaṃ rasarājasya kṣārāmlaviṣamadyakaiḥ /
MuA zu RHT, 2, 18.2, 9.2 amunaiva prakartavyaṃ rasarājasya dīpanam //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
MuA zu RHT, 2, 19.2, 3.0 yadīdṛśo bhavati rasarājastadā cāryaḥ cāraṇakarma kāryam //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 3, 3.2, 2.0 kṣudbodho rasarājasya jāyate iti śeṣaḥ //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 3, 20.2, 1.0 gandhakaṃ viśeṣayannāha rasarājetyādi //
MuA zu RHT, 3, 20.2, 4.0 punaḥ kuto rasarājarāgadāyī rasarājaḥ pāradaḥ tasya rāgaṃ rañjanaṃ dadātīti //
MuA zu RHT, 3, 20.2, 4.0 punaḥ kuto rasarājarāgadāyī rasarājaḥ pāradaḥ tasya rāgaṃ rañjanaṃ dadātīti //
MuA zu RHT, 5, 3.2, 5.0 yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
MuA zu RHT, 11, 7.2, 1.3 pītavargo'yamuddiṣṭo rasarājasya karmaṇi iti //
MuA zu RHT, 15, 13.2, 1.0 itthaṃ baddharasarājasya māhātmyamāha itītyādi //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 19, 1.2, 2.0 rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam //
Rasakāmadhenu
RKDh, 1, 1, 131.1 natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /
RKDh, 1, 5, 34.6 dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //
RKDh, 1, 5, 36.2 rañjitaṃ rasarājasya tīkṣṇaṃ tāmraṃ viśeṣataḥ //
RKDh, 1, 5, 53.1 samāṃśaṃ rasarājasya garbhe dravati niścitam /
RKDh, 1, 5, 54.1 rañjane rasarājasya sāraṇāyāṃ ca śasyate /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 9.2 svedanādiṣu sarvatra rasarājasya yojayet //
Rasasaṃketakalikā
RSK, 4, 60.1 rasarājaprabhāveṇa satyaṃ satyaṃ ca nānyathā /
RSK, 5, 21.1 rasarājaśulvagandhakasuratiktaiḥ pītabhṛṅgamaricaiśca /
Rasataraṅgiṇī
RTar, 4, 13.1 natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /
Rasārṇavakalpa
RAK, 1, 146.2 prasvedāttasya yogena rasarājaśca badhyate //
RAK, 1, 165.1 tanmūlarasaṃ saṃlipya rasarājaḥ sureśvari /
RAK, 1, 195.1 bandhanaṃ rasarājasya sarvalokavaśaṃkaram /