Occurrences

Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Ānandakanda
Mugdhāvabodhinī
Rasārṇavakalpa

Rasahṛdayatantra
RHT, 1, 13.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kurute //
RHT, 2, 19.2 bhavati yadā rasarājaś cāryo satvādi tadā bījam //
RHT, 3, 16.2 carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //
RHT, 8, 9.2 viḍayogena tu jīrṇo rasarājo rāgamupayāti //
RHT, 15, 13.1 iti baddho rasarājo guñjāmātropayojito nityam /
RHT, 16, 12.2 pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ //
RHT, 17, 2.2 evaṃ krāmaṇayogādrasarājo viśati loheṣu //
RHT, 18, 46.1 evaṃ hi koṭivedhī rasarājaḥ krāmito bhūtvā /
Rasamañjarī
RMañj, 2, 8.2 caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham //
RMañj, 3, 12.2 śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /
RMañj, 6, 194.1 hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ /
Rasaratnasamuccaya
RRS, 1, 43.2 eko 'sau rasarājaḥ śarīramajarāmaraṃ kurute //
RRS, 1, 81.2 doṣaiśca kañcukābhiśca rasarājo niyojitaḥ //
RRS, 16, 51.2 vāsudevakathito rasarājaś caṇḍasaṃgrahagadaikakapāṭaḥ //
Rasaratnākara
RRĀ, R.kh., 4, 48.1 sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /
RRĀ, Ras.kh., 1, 1.1 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ jayati sa rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaṃ kāyakalpādhikārī /
RRĀ, V.kh., 18, 147.3 jāyate rasarājo'yaṃ kurute kanakaṃ śubham //
RRĀ, V.kh., 18, 175.2 evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //
Rasendracintāmaṇi
RCint, 3, 39.1 dīpitaṃ rasarājastu jambīrarasasaṃyutam /
RCint, 3, 142.2 viḍayogena ca jīrṇe rasarājo bandham upayāti //
Rasendracūḍāmaṇi
RCūM, 15, 31.2 sarvadoṣavinirmukto rasarājaḥ prajāyate //
Rasādhyāya
RAdhy, 1, 142.1 tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /
Rasārṇava
RArṇ, 10, 23.2 vasubhaṇṭādibhirdevi rasarājo na hīyate //
RArṇ, 11, 163.1 ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /
RArṇ, 12, 88.1 prasvedāttasya gātrasya rasarājaśca vedhyate /
RArṇ, 12, 111.1 tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari /
RArṇ, 16, 68.2 punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //
RArṇ, 18, 36.2 baddhaśca rasarājo'yaṃ dehasiddhiṃ pradāpayet //
Rājanighaṇṭu
RājNigh, 13, 105.1 pārado rasarājaśca rasanātho mahārasaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 39.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kuruta iti //
Ānandakanda
ĀK, 1, 6, 66.1 baddhaśca rasarājo'yaṃ dehasiddhiprado bhavet /
ĀK, 1, 15, 403.2 rasarāḍ ekabhāgaḥ syāttadardhaṃ svarṇabhasma ca //
ĀK, 1, 23, 7.1 rasendro rasarājaśca rasaḥ sūtaśca pāradaḥ /
ĀK, 1, 23, 318.2 prasvedāttasya gātrasya rasarājaśca badhyate //
ĀK, 1, 23, 339.2 tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 6.0 asau eko dhātvādyantarbhūto rasarājaḥ śarīramajarāmaraṃ jarāmaraṇavarjitaṃ kurute //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 2, 19.2, 2.0 iti pūrvoktaprakāreṇa rasarājo dīpitaḥ san kṣudutpīḍitaḥ san viśuddho bhavati //
MuA zu RHT, 2, 19.2, 3.0 yadīdṛśo bhavati rasarājastadā cāryaḥ cāraṇakarma kāryam //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 3, 20.2, 4.0 punaḥ kuto rasarājarāgadāyī rasarājaḥ pāradaḥ tasya rāgaṃ rañjanaṃ dadātīti //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
Rasārṇavakalpa
RAK, 1, 165.1 tanmūlarasaṃ saṃlipya rasarājaḥ sureśvari /