Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 8.0 punā rasāyanavaśājjarāniṣedho bhaved iti yuktam //
MuA zu RHT, 1, 6.2, 9.2 yajjarāvyādhividhvaṃsi bheṣajaṃ tad rasāyanam /
MuA zu RHT, 1, 11.2, 1.0 tasya dehasya sthairyeṇa sthirabhāvena kṛtvā rasāyanaṃ jarāvyādhināśanaṃ prati samarthaṃ kārakataram //
MuA zu RHT, 1, 11.2, 5.0 athavā sthairyeṇa samarthe tat dehaṃ prati rasāyanaṃ kiṃ sūtalohādi //
MuA zu RHT, 3, 5.2, 14.2 niścandrikaṃ mṛtaṃ tv abhraṃ vṛddhadehe rasāyanam //
MuA zu RHT, 3, 9.2, 14.0 rasāyane śarīrakārye nāgavaṅgau na cāraṇīyau kiṃtu svarṇādikaṃ bījaṃ cāraṇīyam iti bhāvaḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 4, 1.2, 7.0 tārakriyāsu śuklaṃ rasāyane sarvameva tu śreṣṭham iti //
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
MuA zu RHT, 9, 4.2, 3.0 tathā eṣāṃ satvāni sārāṇi rasāyanāni jarāvyādhināśanāni syuriti //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 12, 3.2, 2.0 idaṃ dvaṃdvitaṃ dvaṃdvīkṛtaṃ lohaṃ sattvena militaṃ rasāyane jarāvyādhināśane yojyam //
MuA zu RHT, 14, 10.2, 4.0 evaṃvidhaṃ tatkhoṭaṃ rasāyane jarāvyādhināśane yojyam //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 9.2, 1.0 rasāyanādhikāratvam āha itītyādi //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 15.2, 1.0 rasāyane bhojyābhojyamāha varjitetyādi //
MuA zu RHT, 19, 18.1, 9.0 rasāyane sūtasya āroṭādividhānamāha itītyādi //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 45.2, 3.0 matimān rasāyane adhikaraṇe ityarthaḥ //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 47.2, 1.0 asmin rasāyane laṅghanaṃ na kāryaṃ punar yāmādhaḥ praharamadhye bhojanaṃ na kāryam ityarthaḥ //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 51.2, 2.0 iha rasāyane ajīrṇaṃ yadā sambhavati utpadyate tadā etāni lakṣaṇāni syuḥ //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //