Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4464
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rasayogamāha tadityādi // (1) Par.?
tadanu pathyamātropayogānantaraṃ pātanaśuddhaṃ pātanena śuddhaṃ sūtakaṃ āroṭam eva sāmānyam evāśnīyāt bhakṣayet // (2) Par.?
ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ // (3) Par.?
prasaṅgataḥ pātanamāha abhraketyādi // (4) Par.?
sūtaḥ abhrakasahitaḥ gaganamilitaḥ san pātyaḥ // (5) Par.?
kena vidhānena ḍamarukayantrādinā // (6) Par.?
punastāvadyāvatsthiro bhavati // (7) Par.?
athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati // (8) Par.?
rasāyane sūtasya āroṭādividhānamāha itītyādi // (9) Par.?
āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti // (10) Par.?
Duration=0.074984073638916 secs.