Occurrences

Ṛtusaṃhāra

Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 5.1 nitāntalākṣārasarāgarañjitair nitambinīnāṃ caraṇaiḥ sanūpuraiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 10.2 taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 23.2 racitakusumagandhi prāyaśo yānti veśma prabalamadanahetostyaktasaṃgītarāgāḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 24.2 anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān //
ṚtuS, Caturthaḥ sargaḥ, 2.1 manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ /
ṚtuS, Pañcamaḥ sargaḥ, 8.1 manojñakūrpāsakapīḍitastanāḥ sarāgakauśeyakabhūṣitoravaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 9.1 payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ /
ṚtuS, Pañcamaḥ sargaḥ, 11.1 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 5.1 kusumbharāgāruṇitair dukūlair nitambabimbāni vilāsinīnām /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 5.2 tanvaṃśukaiḥ kuṅkumarāgagaurair alaṃkriyante stanamaṇḍalāni //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.1 puṃskokilaś cūtarasāsavena mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.1 āmūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.2 cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.2 cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām //