Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2263
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prarūḍhaśālīkṣucayāvṛtakṣitiṃ kvacitsthitakrauñcaninādarājitam / (1.1) Par.?
prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu // (1.2) Par.?
niruddhavātāyanamandirodaraṃ hutāśano bhānumato gabhastayaḥ / (2.1) Par.?
gurūṇi vāsāṃsyabalāḥ sayauvanāḥ prayānti kāle 'tra janasya sevyatām // (2.2) Par.?
na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam / (3.1) Par.?
na vāyavaḥ sāndratuṣāraśītalā janasya cittaṃ ramayanti sāmpratam // (3.2) Par.?
tuṣārasaṃghātanipātaśītalāḥ śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ / (4.1) Par.?
vipāṇḍutārāgaṇacārubhūṣaṇā janasya sevyā na bhavanti rātrayaḥ // (4.2) Par.?
gṛhītatāmbūlavilepanasrajaḥ puṣpāsavāmoditavaktrapaṅkajāḥ / (5.1) Par.?
prakāmakālāgurudhūpavāsitaṃ viśanti śayyāgṛhamutsukāḥ striyaḥ // (5.2) Par.?
kṛtāparādhānbahuśo 'bhitarjitān savepathūn sādhvasaluptacetasaḥ / (6.1) Par.?
nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo'parādhānsamadā visasmaruḥ // (6.2) Par.?
prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram / (7.1) Par.?
bhramanti mandaṃ śramakheditoravaḥ kṣapāvasāne navayauvanāḥ striyaḥ // (7.2) Par.?
manojñakūrpāsakapīḍitastanāḥ sarāgakauśeyakabhūṣitoravaḥ / (8.1) Par.?
niveśitāntaḥ kusumaiḥ śiroruhairvibhūṣayantīva himāgamaṃ striyaḥ // (8.2) Par.?
payodharaiḥ kuṅkumarāgapiñjaraiḥ sukhopasevyairnavayauvanoṣmabhiḥ / (9.1) Par.?
vilāsinībhiḥ paripīḍitorasaḥ svapanti śītaṃ paribhūya kāminaḥ // (9.2) Par.?
sugandhiniḥśvāsavikampitotpalaṃ manoharaṃ kāmaratiprabodhakam / (10.1) Par.?
niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ pibanti madyaṃ madanīyamuttamam // (10.2) Par.?
apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena / (11.1) Par.?
priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī // (11.2) Par.?
agurusurabhidhūpāmoditaṃ keśapāśaṃ galitakusumamālaṃ kuñcitāgraṃ vahantī / (12.1) Par.?
tyajati gurunitambā nimnanābhiḥ sumadhyā uṣasi śayanamanyā kāminī cāruśobhām // (12.2) Par.?
kanakakamalakāntaiś cārutāmrādharoṣṭhaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ / (13.1) Par.?
uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya // (13.2) Par.?
pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ / (14.1) Par.?
suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ // (14.2) Par.?
nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ / (15.1) Par.?
abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni // (15.2) Par.?
pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ / (16.1) Par.?
priyajanarahitānāṃ citasaṃtāpahetuḥ śiśirasamaya eṣa śreyase vo 'stu nityam // (16.2) Par.?
Duration=0.14616012573242 secs.