Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Meghadūta
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Kathāsaritsāgara
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Avadānaśataka
AvŚat, 12, 5.2 atha brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 13, 7.2 atha candanaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 14, 5.2 atha candraḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 15, 5.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 15, 5.3 sā rājadhānī tīrthikāvaṣṭabdhā /
AvŚat, 16, 6.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
AvŚat, 17, 16.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 18, 5.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 18, 5.3 tasyāṃ rājadhānyāṃ brāhmaṇo vedavedāṅgapārago rājño 'grāsanikaḥ /
AvŚat, 18, 5.4 athendradhvajaḥ samyaksaṃbuddhāḥ pūrvāhṇe nivāsya pātracīvaram ādāya tāṃ rājadhānīṃ piṇḍāya prāvikṣat /
AvŚat, 19, 6.2 sa janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 19, 6.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ kṣemaṃkaraḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
AvŚat, 20, 12.2 atha pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 20, 12.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann asmākaṃ rājadhānīm anuprāpta iti /
Aṣṭasāhasrikā
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Carakasaṃhitā
Ca, Vim., 3, 3.0 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt //
Lalitavistara
LalVis, 3, 4.21 pratyuttīrya samyageva ṛddhyā vihāyasā rājadhānīmāgatyopari antaḥpuradvāre 'kṣatamevāsthāt /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 24.2 rājñaḥ subāhoḥ kaṃsakulasya śūraseneśvarasya rājadhāniḥ /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
Mahābhārata
MBh, 1, 116, 12.3 kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai //
MBh, 1, 199, 25.61 rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja /
MBh, 3, 258, 16.2 rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām //
MBh, 4, 5, 6.1 vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati /
MBh, 4, 5, 6.8 rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam /
MBh, 4, 5, 6.17 rājadhānyāṃ nivatsyāmaḥ sumuktam iva no vanam /
MBh, 4, 5, 7.6 rājadhānyāṃ nivatsyāmo vimuktāśca vanāditaḥ //
MBh, 4, 5, 9.1 sa rājadhānīṃ samprāpya kaunteyo 'rjunam abravīt /
MBh, 4, 36, 1.2 sa rājadhānyā niryāya vairāṭiḥ pṛthivīṃjayaḥ /
MBh, 5, 124, 18.1 ghuṣyatāṃ rājadhānīṣu sarvasaṃpanmahīkṣitām /
MBh, 7, 59, 20.2 rājadhānīṃ yamasyādya hataḥ prāpsyati saṃkule //
MBh, 12, 129, 6.1 apāsya rājadhānīṃ vā tared anyena vāpadam /
Rāmāyaṇa
Rām, Ay, 41, 4.1 adyāyodhyā tu nagarī rājadhānī pitur mama /
Rām, Ay, 45, 21.2 sukhitā vicariṣyanti rājadhānīṃ pitur mama //
Rām, Ay, 46, 44.2 rājadhānī mahendrasya yathā duṣkṛtakarmaṇā //
Rām, Ay, 80, 21.2 sukhitā vicariṣyanti rājadhānīṃ pitur mama //
Rām, Ay, 82, 21.2 apāvṛtapuradvārāṃ rājadhānīm arakṣitām //
Rām, Ki, 40, 42.3 rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā //
Rām, Yu, 31, 86.1 tasminmahābhīṣaṇake pravṛtte kolāhale rākṣasarājadhānyām /
Rām, Yu, 110, 15.1 ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama /
Rām, Yu, 111, 29.1 eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama /
Daśakumāracarita
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
Divyāvadāna
Divyāv, 1, 421.0 tatra ye āṣāḍhyāṃ varṣopanāyikāyāṃ saṃnipatanti te tāṃstānuddeśayogamanasikārānudgṛhya paryavāpya tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagacchanti //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 11, 92.1 sa bandhumatīṃ rājadhānīmupaniśritya viharati anyatamasmin vanaṣaṇḍe //
Divyāv, 17, 499.1 atha sa vipaśyī samyaksaṃbuddho janapadeṣu caryāṃ caramāṇo 'nupūrveṇa bandhumatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 3.1 tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni //
Divyāv, 18, 275.1 sa ca kṣemāvatīṃ rājadhānīmupaniśritya viharati //
Divyāv, 18, 277.1 tasyāṃ ca kṣemāvatyāṃ rājadhānyāmanyatamo vaṇikśreṣṭhī prativasati //
Divyāv, 18, 281.1 evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ //
Divyāv, 18, 288.1 sa ca panthānaṃ gacchan prātipathikān pṛcchati kiṃ bhavanto jānīdhvaṃ kṣemāvatyāṃ rājadhānyāṃ pravṛttis tairuktam jānīmaḥ //
Divyāv, 18, 289.1 sa kathayaty asti kaścit kṣemāvatyāṃ rājadhānyāṃ kṣemaṃkaro nāma samyaksambuddhas te kathayanti parinirvṛtaḥ sa bhagavān kṣemaṃkaraḥ samyaksambuddhaḥ //
Divyāv, 18, 359.1 atha dīpaṃkaraḥ samyaksambuddho janapadeṣu cārikāṃ caran dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 360.1 dīpāvatyāṃ rājadhānyāṃ dīpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 18, 395.1 gaccha dīpāvatīṃ rājadhānīm //
Divyāv, 18, 398.1 atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 450.1 tatra ca dīpāvatyāṃ rājadhānyāmanekāni prāṇiśatasahasrāṇi puṣpairdhūpairgandhaiśca kārāṃ kurvanti //
Divyāv, 18, 502.1 tasyāṃ ca rājadhānyāmanyataro mahāśreṣṭhī prativasati //
Divyāv, 19, 454.1 dvāṣaṣṭibhikṣusahasraparivāro janapadacārikāṃ caran bandhumatīṃ rājadhānīmanuprāpto bandhumatyāṃ viharati sma bandhumatīyake dāve //
Divyāv, 19, 455.1 tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Divyāv, 20, 36.1 atha gaṇayitvā māpayeyaṃ māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 62.1 atha bhagavān pratyekabuddhastat eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ //
Divyāv, 20, 76.1 atha yā kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate //
Meghadūta
Megh, Pūrvameghaḥ, 26.1 teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 28.1 rājadhānī tataḥ sābhūtsarvayādavabhūbhujām /
Bhāratamañjarī
BhāMañj, 1, 1198.1 rājadhānīṃ praviśyātha praṇipatya pitāmaham /
BhāMañj, 13, 189.2 rājadhānīṃ samāsādya viveśa rucirāṃ sabhām //
BhāMañj, 15, 57.2 akāma iva kṛcchreṇa rājadhānīṃ samāviśat //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.2 lakṣyālakṣye jaladhipayasā labdhasaṃsthāṃ trikūṭe laṅkāṃ gantuṃ tava samucitaṃ rākṣasīṃ rājadhānīm //
Kathāsaritsāgara
KSS, 3, 1, 63.2 śrāvastīti purī tasya rājadhānī babhūva ca //
KSS, 5, 2, 269.1 tatsatkṛtaśca tadrājadhānīṃ sotkasthitapriyām /
KSS, 5, 3, 283.2 satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 3.1 dūradeśe tathāraṇye rājadhānyāṃ janāntike /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 82.2 cakre laṅkāṃ rājadhānīṃ rākṣasaiḥ saha rāvaṇaḥ //
Kokilasaṃdeśa
KokSam, 1, 44.2 uccaiḥ saudhairuḍugaṇagatīrūrdhvamutsārayantīṃ phullārāmāṃ praviśa puralīkṣmābhṛtāṃ rājadhānīm //
KokSam, 2, 30.2 śroṇībimbe sumahati tayā bhūṣite komalāṅgyāḥ sālāvītāṃ sa kila madano manyate rājadhānīm //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
Sātvatatantra
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //