Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hathayoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 307
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gheraṇḍa uvāca / (1.1) Par.?
athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim / (1.2) Par.?
yasya sādhanamātreṇa devatulyo bhaven naraḥ // (1.3) Par.?
ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam / (2.1) Par.?
nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet // (2.2) Par.?
dūradeśe tathāraṇye rājadhānyāṃ janāntike / (3.1) Par.?
yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet // (3.2) Par.?
aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam / (4.1) Par.?
lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet // (4.2) Par.?
sudeśe dhārmike rājye subhikṣe nirupadrave / (5.1) Par.?
tatraikaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭayet // (5.2) Par.?
vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca / (6.1) Par.?
nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam // (6.2) Par.?
samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam / (7.1) Par.?
evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset // (7.2) Par.?
hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā / (8.1) Par.?
yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ // (8.2) Par.?
vasante śaradi proktaṃ yogārambhaṃ samācaret / (9.1) Par.?
tadā yogo bhavet siddho rogān mukto bhaved dhruvam // (9.2) Par.?
caitrādiphālgunānte ca māghādiphālgunāntike / (10.1) Par.?
dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ // (10.2) Par.?
vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau / (11.1) Par.?
varṣā śrāvaṇabhādrābhyāṃ śarad āśvinakārttikau / (11.2) Par.?
mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau // (11.3) Par.?
anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam / (12.1) Par.?
māghādimādhavānte hi vasantānubhavaś catuḥ // (12.2) Par.?
caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ / (13.1) Par.?
āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ // (13.2) Par.?
bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ / (14.1) Par.?
kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ / (14.2) Par.?
mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ // (14.3) Par.?
vasante vāpi śaradi yogārambhaṃ tu samācaret / (15.1) Par.?
tadā yogo bhavet siddho vināyāsena kathyate // (15.2) Par.?
mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet / (16.1) Par.?
nānārogo bhavet tasya kiṃcid yogo na sidhyati // (16.2) Par.?
śālyannaṃ yavapiṇḍaṃ vā godhūmapiṇḍakaṃ tathā / (17.1) Par.?
mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam // (17.2) Par.?
paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam / (18.1) Par.?
drāḍhikāṃ karkaṭīṃ rambhāṃ ḍumbarīṃ kaṇṭakaṇṭakam // (18.2) Par.?
āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam / (19.1) Par.?
vārttākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret // (19.2) Par.?
bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam / (20.1) Par.?
pañcaśākaṃ praśaṃsīyād vāstūkaṃ hilamocikām // (20.2) Par.?
śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam / (21.1) Par.?
bhujyate surasaṃprītyā mitāhāram imaṃ viduḥ // (21.2) Par.?
annena pūrayed ardhaṃ toyena tu tṛtīyakam / (22.1) Par.?
udarasya turīyāṃśaṃ saṃrakṣed vāyucāraṇe // (22.2) Par.?
kaṭv amlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam / (23.1) Par.?
śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā // (23.2) Par.?
kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam / (24.1) Par.?
tumbīkolakapitthaṃ ca kaṇṭabilvaṃ palāśakam // (24.2) Par.?
kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam / (25.1) Par.?
kāmaraṅgaṃ piyālaṃ ca hiṅguśālmalikemukam // (25.2) Par.?
yogārambhe varjayec ca pathastrīvahnisevanam / (26.1) Par.?
navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam // (26.2) Par.?
pakvarambhāṃ nārikelaṃ dāḍimbam aśivāsavam / (27.1) Par.?
drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam // (27.2) Par.?
elājātilavaṅgaṃ ca pauruṣaṃ jambu jāmbalam / (28.1) Par.?
harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret // (28.2) Par.?
laghupākaṃ priyaṃ snigdhaṃ tathā dhātuprapoṣaṇam / (29.1) Par.?
mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret // (29.2) Par.?
kāṭhinyaṃ duritaṃ pūtim uṣṇaṃ paryuṣitaṃ tathā / (30.1) Par.?
atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet // (30.2) Par.?
prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā / (31.1) Par.?
ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet // (31.2) Par.?
evaṃ vidhividhānena prāṇāyāmaṃ samācaret / (32.1) Par.?
ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam / (32.2) Par.?
madhyāhne caiva sāyāhne bhojanadvayam ācaret // (32.3) Par.?
kuśāsane mṛgājine vyāghrājine ca kambale / (33.1) Par.?
sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ / (33.2) Par.?
nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset // (33.3) Par.?
caṇḍakāpālir uvāca / (34.1) Par.?
nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī / (34.2) Par.?
tat sarvaṃ śrotum icchāmi tad vadasva dayānidhe // (34.3) Par.?
gheraṇḍa uvāca / (35.1) Par.?
malākulāsu nāḍīṣu māruto naiva gacchati / (35.2) Par.?
prāṇāyāmaḥ kathaṃ sidhyet tattvajñānaṃ kathaṃ bhavet / (35.3) Par.?
tasmād ādau nāḍīśuddhiṃ prāṇāyāmaṃ tato 'bhyaset // (35.4) Par.?
nāḍīśuddhir dvidhā proktā samanur nirmanus tathā / (36.1) Par.?
bījena samanuṃ kuryān nirmanuṃ dhautikarmaṇi // (36.2) Par.?
dhautikarma purā proktaṃ ṣaṭkarmasādhane yathā / (37.1) Par.?
śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet // (37.2) Par.?
upaviśyāsane yogī padmāsanaṃ samācaret / (38.1) Par.?
gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam / (38.2) Par.?
nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye // (38.3) Par.?
vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam / (39.1) Par.?
candreṇa pūrayed vāyuṃ bījaṃ ṣoḍaśakaiḥ sudhīḥ // (39.2) Par.?
catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / (40.1) Par.?
dvātriṃśanmātrayā vāyuṃ sūryanāḍyā ca recayet // (40.2) Par.?
nābhimūlād vahnim utthāpya dhyāyet tejo 'vanīyutam / (41.1) Par.?
vahnibījaṃ ṣoḍaśena sūryanāḍyā ca pūrayet // (41.2) Par.?
catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / (42.1) Par.?
dvātriṃśanmātrayā vāyuṃ śaśināḍyā ca recayet // (42.2) Par.?
nāsāgre śaśadhṛgbimbaṃ dhyātvā jyotsnāsamanvitam / (43.1) Par.?
ṭhaṃ bījaṃ ṣoḍaśenaiva iḍayā pūrayen marut // (43.2) Par.?
catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / (44.1) Par.?
amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset // (44.2) Par.?
evaṃ bījaṃ ṣoḍaśenaiva sūryanāḍyā ca pūrayet / (45.1) Par.?
dvātriṃśena lakāreṇa dṛḍhaṃ bhāvyaṃ virecayet // (45.2) Par.?
evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet / (46.1) Par.?
dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret // (46.2) Par.?
sahitaḥ sūryabhedaś ca ujjāyī śītalī tathā / (47.1) Par.?
bhastrikā bhrāmarī mūrchā kevalī cāṣṭa kumbhikāḥ // (47.2) Par.?
sahitau dvividhau proktau prāṇāyāmaṃ samācaret / (48.1) Par.?
sagarbho bījam uccārya nirgarbho bījavarjitaḥ / (48.2) Par.?
prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te // (48.3) Par.?
sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ / (49.1) Par.?
dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam // (49.2) Par.?
iḍayā pūrayed vāyuṃ mātrayā ṣoḍaśaiḥ sudhīḥ / (50.1) Par.?
pūrakānte kumbhakādye kartavyas tūḍḍīyānakaḥ // (50.2) Par.?
sattvamayaṃ hariṃ dhyātvā ukāraiḥ śuklavarṇakaiḥ / (51.1) Par.?
catuḥṣaṣṭyā ca mātrayā anilaṃ kumbhakaṃ caret / (51.2) Par.?
kumbhakānte recakādye kartavyaṃ ca jālaṃdharam // (51.3) Par.?
rudraṃ tamoguṇaṃ dhyātvā makāraiḥ kṛṣṇavarṇakaiḥ / (52.1) Par.?
dvātriṃśanmātrayā caiva recayed vidhinā punaḥ // (52.2) Par.?
punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet / (53.1) Par.?
iḍayā recayet paścāt tadbījena krameṇa tu // (53.2) Par.?
anulomavilomena vāraṃ vāraṃ ca sādhayet / (54.1) Par.?
pūrakānte kumbhakādye dhṛtaṃ nāsāpuṭadvayam / (54.2) Par.?
kaniṣṭhānāmikāṅguṣṭhais tarjanīmadhyame vinā // (54.3) Par.?
prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate / (55.1) Par.?
vāmajānūparinyastavāmapāṇitalaṃ bhramet / (55.2) Par.?
mātrādiśataparyantaṃ pūrakumbhakarecanam // (55.3) Par.?
uttamā viṃśatir mātrā madhyamā ṣoḍaśī smṛtā / (56.1) Par.?
adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ // (56.2) Par.?
adhamāj jāyate gharmo merukampaś ca madhyamāt / (57.1) Par.?
uttamāc ca bhūmityāgas trividhaṃ siddhilakṣaṇam // (57.2) Par.?
prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam / (58.1) Par.?
prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī / (58.2) Par.?
ānando jāyate citte prāṇāyāmī sukhī bhavet // (58.3) Par.?
kathitaṃ sahitaṃ kumbhaṃ sūryabhedanakaṃ śṛṇu / (59.1) Par.?
pūrayet sūryanāḍyā ca yathāśakti bahirmarut // (59.2) Par.?
dhārayed bahuyatnena kumbhakena jalaṃdharaiḥ / (60.1) Par.?
yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam // (60.2) Par.?
prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ / (61.1) Par.?
nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ // (61.2) Par.?
hṛdi prāṇo vahen nityam apāno gudamaṇḍale / (62.1) Par.?
samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ / (62.2) Par.?
vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ // (62.3) Par.?
prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ / (63.1) Par.?
teṣām api ca pañcānāṃ sthānāni ca vadāmy aham // (63.2) Par.?
udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ / (64.1) Par.?
kṛkaraḥ kṣuttṛṣe jñeyo devadatto vijṛmbhaṇe / (64.2) Par.?
na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ // (64.3) Par.?
nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam / (65.1) Par.?
kṣuttṛṣaṃ kṛkaraś caiva jṛmbhaṇaṃ caturthena tu / (65.2) Par.?
bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret // (65.3) Par.?
sarvaṃ ca sūryakaṃ bhitvā nābhimūlāt samuddharet // (66.1) Par.?
iḍayā recayet paścād dhairyeṇākhaṇḍavegataḥ / (67.1) Par.?
punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi // (67.2) Par.?
recayitvā sādhayet tu krameṇa ca punaḥ punaḥ / (68.1) Par.?
kumbhakaḥ sūryabhedas tu jarāmṛtyuvināśakaḥ // (68.2) Par.?
bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam / (69.1) Par.?
iti te kathitaṃ caṇḍa sūryabhedanam uttamam // (69.2) Par.?
nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet / (70.1) Par.?
hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet // (70.2) Par.?
mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃdharaṃ tataḥ / (71.1) Par.?
āśakti kumbhakaṃ kṛtvā dhārayed avirodhataḥ // (71.2) Par.?
ujjāyīkumbhakaṃ kṛtvā sarvakāryāṇi sādhayet / (72.1) Par.?
na bhavet kapharogaś ca krūravāyur ajīrṇakam // (72.2) Par.?
āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate / (73.1) Par.?
jarāmṛtyuvināśāya cojjāyīṃ sādhayen naraḥ // (73.2) Par.?
jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ / (74.1) Par.?
kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ // (74.2) Par.?
sarvadā sādhayed yogī śītalīkumbhakaṃ śubham / (75.1) Par.?
ajīrṇaṃ kaphapittaṃ ca naiva tasya prajāyate / (75.2) Par.?
tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ // (75.3) Par.?
evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam / (76.1) Par.?
tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi // (76.2) Par.?
trivāraṃ sādhayed enaṃ bhastrikākumbhakaṃ sudhīḥ / (77.1) Par.?
na ca rogo na ca kleśa ārogyaṃ ca dine dine // (77.2) Par.?
ardharātre gate yogī jantūnāṃ śabdavarjite / (78.1) Par.?
karṇau nidhāya hastābhyāṃ kuryāt pūrakam uttamam // (78.2) Par.?
śṛṇuyād dakṣiṇe karṇe nādam antargataṃ sudhīḥ / (79.1) Par.?
prathamaṃ jhiñjhīnādaṃ ca vaṃśīnādaṃ tataḥ param / (79.2) Par.?
meghaghargharabhrāmarī ca ghaṇṭākāṃsyaṃ tataḥ param // (79.3) Par.?
turībherīmṛdaṅgādininādānakadundubhiḥ / (80.1) Par.?
evaṃ nānāvidho nādo jāyate nityam abhyāsāt // (80.2) Par.?
anāhatasya śabdasya tasya śabdasya yo dhvaniḥ / (81.1) Par.?
dhvaner antargataṃ jyotir jyotirantargataṃ manaḥ // (81.2) Par.?
tasmiṃs tu vilayaṃ yāti tad viṣṇoḥ paramaṃ padam / (82.1) Par.?
evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhim āpnuyāt // (82.2) Par.?
mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ / (83.1) Par.?
saṃtyajya viṣayān sarvān manomūrchā sukhapradā // (83.2) Par.?
ātmani manasaṃyogād ānandaṃ jāyate dhruvam / (84.1) Par.?
evaṃ nānāvidhānando jāyate nityam abhyāsāt / (84.2) Par.?
evam abhyāsayogena samādhisiddhim āpnuyāt // (84.3) Par.?
bhujaṅginyāḥ śvāsavaśād ajapā jāyate nanu / (85.1) Par.?
haṃkāreṇa bahir yāti saḥkāreṇa viśet punaḥ // (85.2) Par.?
ṣaṭśatāni divārātrau sahasrāṇy ekaviṃśatiḥ / (86.1) Par.?
ajapāṃ nāma gāyatrīṃ jīvo japati sarvadā // (86.2) Par.?
mūlādhāre yathā haṃsas tathā hi hṛdi paṅkaje / (87.1) Par.?
tathā nāsāpuṭadvaṃdve triveṇīsaṃgamāgamam // (87.2) Par.?
ṣaṇṇavatyaṅgulīmānaṃ śarīraṃ karmarūpakam / (88.1) Par.?
dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ // (88.2) Par.?
śayane ṣoḍaśāṅgulyo bhojane viṃśatis tathā / (89.1) Par.?
caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ / (89.2) Par.?
maithune ṣaṭtriṃśad uktaṃ vyāyāme ca tato 'dhikam // (89.3) Par.?
svabhāve 'sya gater nyūne param āyuḥ pravardhate / (90.1) Par.?
āyuḥkṣayo 'dhike prokto mārute cāntarād gate // (90.2) Par.?
tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate / (91.1) Par.?
vāyunā ghaṭasambandhe bhavet kevalakumbhakaḥ // (91.2) Par.?
yāvaj jīvaṃ japen mantram ajapāsaṃkhyakevalam / (92.1) Par.?
adyāvadhi dhṛtaṃ saṃkhyāvibhramaṃ kevalīkṛte // (92.2) Par.?
ata eva hi kartavyaḥ kevalīkumbhako naraiḥ / (93.1) Par.?
kevalī cājapāsaṃkhyā dviguṇā ca manonmanī // (93.2) Par.?
nāsābhyāṃ vāyum ākṛṣya kevalaṃ kumbhakaṃ caret / (94.1) Par.?
ekādikacatuḥṣaṣṭiṃ dhārayet prathame dine // (94.2) Par.?
kevalīm aṣṭadhā kuryād yāme yāme dine dine / (95.1) Par.?
athavā pañcadhā kuryād yathā tat kathayāmi te // (95.2) Par.?
prātar madhyāhnasāyāhne madhyarātre caturthake / (96.1) Par.?
trisaṃdhyam athavā kuryāt samamāne dine dine // (96.2) Par.?
pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā / (97.1) Par.?
ajapāparimāṇe ca yāvat siddhiḥ prajāyate // (97.2) Par.?
prāṇāyāmaṃ kevalīṃ nāma tadā vadati yogavit / (98.1) Par.?
kumbhake kevale siddhe kiṃ na sidhyati bhūtale // (98.2) Par.?
Duration=0.36061310768127 secs.