Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 2, 22.1 dadyāt sātiviṣāṃ peyāṃ sāme sāmlāṃ sanāgarām /
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 23, 19.2 bṛhatyau dve haridre dve pāṭhāmativiṣāṃ sthirām //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Cik., 3, 204.2 mūrvāṃ sātiviṣāṃ nimbaṃ paṭolaṃ dhanvayāsakam //
Ca, Cik., 3, 219.2 kaliṅgakāstāmalakī sārivātiviṣā sthirā //
Amarakośa
AKośa, 2, 148.1 viśvā viṣā prativiṣātiviṣopaviṣāruṇā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 30.1 pañcamūlaṃ mahad vyāghryau viśālātiviṣā vacā /
AHS, Sū., 14, 25.1 vyoṣakaṭvīvarāśigruviḍaṅgātiviṣāsthirāḥ /
AHS, Sū., 30, 21.1 tathā lāṅgalikādantīcitrakātiviṣāvacāḥ /
AHS, Śār., 2, 8.1 durālabhāparpaṭakacandanātiviṣābalāḥ /
AHS, Śār., 2, 41.1 dīpyakātiviṣārāsnāhiṅgvelāpañcakolakāt /
AHS, Śār., 2, 42.1 kaṭukātiviṣāpāṭhāśākatvagghiṅgutejinīḥ /
AHS, Cikitsitasthāna, 1, 65.1 paṭolātiviṣānimbamūrvādhanvayavāsakāḥ /
AHS, Cikitsitasthāna, 1, 90.2 bilvamustahimapālanisevyair drākṣayātiviṣayā sthirayā ca //
AHS, Cikitsitasthāna, 3, 74.2 bhinnaviṭkaḥ samustātiviṣāpāṭhāṃ savatsakām //
AHS, Cikitsitasthāna, 3, 133.2 pāṭhāśvagandhāpāmārgasvaguptātiviṣāmṛtāḥ //
AHS, Cikitsitasthāna, 6, 57.1 sadevadārvativiṣaiścūrṇam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 8, 131.1 cavikātiviṣā mustaṃ pāṭhā kṣāro yavāgrajaḥ /
AHS, Cikitsitasthāna, 9, 58.2 kvāthaṃ vātiviṣābilvavatsakodīcyamustajam //
AHS, Cikitsitasthāna, 9, 59.1 athavātiviṣāmūrvāniśendrayavatārkṣyajam /
AHS, Cikitsitasthāna, 9, 59.2 samadhvativiṣāśuṇṭhīmustendrayavakaṭphalam //
AHS, Cikitsitasthāna, 10, 3.1 dadyāt sātiviṣāṃ peyām āme sāmlāṃ sanāgarām /
AHS, Cikitsitasthāna, 10, 8.1 nāgarātiviṣāmustaṃ pākyam āmaharaṃ pibet /
AHS, Cikitsitasthāna, 10, 11.1 kaliṅgahiṅgvativiṣāvacāsauvarcalābhayam /
AHS, Cikitsitasthāna, 10, 35.2 saurāṣṭryativiṣāvyoṣatvagelāpattradāru ca //
AHS, Cikitsitasthāna, 10, 39.2 nāgarātiviṣāmustāpāṭhābilvaṃ rasāñjanam //
AHS, Cikitsitasthāna, 12, 25.2 kaliṅgakuṣṭhakramukapriyaṅgvativiṣāgnikān //
AHS, Cikitsitasthāna, 17, 2.1 nāgarātiviṣādāruviḍaṅgendrayavoṣaṇam /
AHS, Cikitsitasthāna, 19, 10.1 paṭolātiviṣāmustātrāyantīdhanvayāsakam /
AHS, Cikitsitasthāna, 19, 19.2 savacātiviṣāgnikaiḥ sapāṭhaiḥ picubhāgair navavajradugdhamuṣṭyā //
AHS, Cikitsitasthāna, 19, 33.1 bhūnimbanimbatriphalāpadmakātiviṣākaṇāḥ /
AHS, Cikitsitasthāna, 21, 60.1 mañjiṣṭhayātiviṣayā viṣayā yavānyā saṃśuddhaguggulupalairapi pañcasaṃkhyaiḥ /
AHS, Kalpasiddhisthāna, 4, 64.1 viḍaṅgātiviṣe śyāmā hareṇur nīlinī sthirā /
AHS, Utt., 2, 19.2 athavātiviṣāmustaṣaḍgranthāpañcakolakam //
AHS, Utt., 2, 37.2 vacādvibṛhatīpāṭhākaṭukātiviṣāghanaiḥ //
AHS, Utt., 2, 57.2 madhunātiviṣāśṛṅgīpippalīr lehayecchiśum //
AHS, Utt., 2, 58.1 ekāṃ vātiviṣāṃ kāsajvaracchardirupadrutam /
AHS, Utt., 22, 49.1 maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ /
AHS, Utt., 22, 50.1 kaṭukātiviṣāpāṭhānimbarāsnāvacāmbubhiḥ /
AHS, Utt., 22, 69.2 lepo 'jagandhātiviṣāviśalyāḥ saviṣāṇikāḥ //
AHS, Utt., 34, 46.2 bāhlīkabilvātiviṣālodhratoyadagairikam //
AHS, Utt., 36, 66.2 śirīṣabījātiviṣe mūlaṃ gāvedhukaṃ vacā //
AHS, Utt., 36, 67.2 kaṭukātiviṣākuṣṭhagṛhadhūmahareṇukāḥ //
AHS, Utt., 37, 38.1 tasya pathyāniśākṛṣṇāmañjiṣṭhātiviṣoṣaṇam /
Suśrutasaṃhitā
Su, Sū., 11, 13.1 pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalīpūtikapravālatālapattrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ /
Su, Sū., 19, 29.1 chattrām atichatrāṃ lāṅgūlīṃ jaṭilāṃ brahmacāriṇīṃ lakṣmīṃ guhāmatiguhāṃ vacāmativiṣāṃ śatavīryāṃ sahasravīryāṃ siddhārthakāṃśca śirasā dhārayet //
Su, Sū., 38, 22.1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //
Su, Sū., 38, 26.1 vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṃ ceti //
Su, Sū., 38, 54.1 mustāharidrādāruharidrāharītakyāmalakavibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 44, 36.1 sudhāṃ haimavatīṃ caiva triphalātiviṣe vacām /
Su, Cik., 4, 4.1 citrakendrayave pāṭhā kaṭukātiviṣābhayā /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 21.1 vacāmativiṣāṃ rāsnāṃ cavyaṃ saṃcūrṇya pāyayet /
Su, Cik., 15, 22.2 śākatvagghiṅgvativiṣāpāṭhākaṭukarohiṇīḥ //
Su, Cik., 18, 48.2 tato 'jagandhātiviṣāviśalyāviṣāṇikākuṣṭhaśukāhvayābhiḥ //
Su, Cik., 19, 34.2 rajanyativiṣāmustāsurāsuradārubhiḥ //
Su, Cik., 22, 53.1 maricātiviṣāpāṭhāvacākuṣṭhakuṭannaṭaiḥ /
Su, Cik., 22, 54.1 vacāmativiṣāṃ pāṭhāṃ rāsnāṃ kaṭukarohiṇīm /
Su, Cik., 22, 74.1 pibedativiṣāṃ pāṭhāṃ mustaṃ ca suradāru ca /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 37, 15.1 citrakātiviṣāpāṭhādantībilvavacāmiṣaiḥ /
Su, Cik., 37, 23.2 ṛṣabhātiviṣākṛṣṇākākanāsāvacāmaraiḥ //
Su, Cik., 37, 27.2 śyāmāpadmakajīmūtaśakrāhvātiviṣāmbubhiḥ //
Su, Cik., 37, 33.1 triphalātiviṣāmūrvātrivṛccitrakavāsakaiḥ /
Su, Cik., 37, 39.2 kaṭphalātiviṣābhārgīvacākuṣṭhasurāhvayaiḥ //
Su, Ka., 1, 83.1 śarkarātiviṣe deye māyūre samahauṣadhe /
Su, Ka., 3, 17.1 lākṣāharidrātiviṣābhayābdahareṇukailādalavakrakuṣṭham /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 6, 18.2 somarājīmativiṣāṃ pṛthvikāmindravāruṇīm //
Su, Ka., 7, 39.2 prātaḥ sātiviṣaṃ kalkaṃ lihyānmākṣikasaṃyutam //
Su, Utt., 24, 35.1 rasāñjane sātiviṣe mustāyāṃ bhadradāruṇi /
Su, Utt., 39, 188.2 haridrāṃ citrakaṃ nimbamuśīrātiviṣe vacām //
Su, Utt., 39, 190.1 sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ /
Su, Utt., 39, 218.2 pippalyativiṣādrākṣāsārivābilvacandanaiḥ //
Su, Utt., 39, 241.2 triphalāṃ citrakaṃ mustaṃ haridrātiviṣe vacām //
Su, Utt., 39, 245.1 triphalośīraśampākakaṭukātiviṣāghanaiḥ /
Su, Utt., 40, 35.1 kaliṅgātiviṣāhiṅgusauvarcalavacābhayāḥ /
Su, Utt., 40, 35.2 devadāruvacāmustānāgarātiviṣābhayāḥ //
Su, Utt., 40, 37.2 abhayātiviṣā hiṅgu vacā sauvarcalaṃ tathā //
Su, Utt., 40, 44.2 nāgarātiviṣe mustaṃ pippalyo vātsakaṃ phalam //
Su, Utt., 40, 48.2 harītakīmativiṣāṃ hiṅgu sauvarcalaṃ vacām //
Su, Utt., 40, 61.1 haridrātiviṣāpāṭhāvatsabījarasāñjanam /
Su, Utt., 40, 66.2 bilvaśakrayavāmbhodabālakātiviṣākṛtaḥ /
Su, Utt., 40, 93.2 rasāñjanaṃ sātiviṣaṃ tvagbījaṃ kauṭajaṃ tathā //
Su, Utt., 42, 71.2 ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān //
Su, Utt., 42, 128.2 vacā sauvarcalaṃ hiṅgu kuṣṭhaṃ sātiviṣābhayā //
Su, Utt., 55, 48.1 vacāmativiṣāṃ kuṣṭhaṃ yavakṣāraṃ harītakīm /
Su, Utt., 55, 49.1 ikṣvākumūlaṃ madanaṃ viśalyātiviṣe vacām /
Su, Utt., 56, 14.1 pathyāvacāhiṅgukaliṅgagṛñjasauvarcalaiḥ sātiviṣaiśca cūrṇam /
Su, Utt., 57, 10.2 mūtre 'vije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām //
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 146.1 bhaṅgurātiviṣā mādrī śuklakandā ghuṇapriyā /
AṣṭNigh, 1, 149.1 vacājaladadevāhvanāgarātiviṣāmayāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 9.1 ativiṣā śuklakandā jñeyā viśvā ca bhaṅgurā /
DhanvNigh, 1, 11.1 kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 246.1 ativiṣā śuklakandā viṣā prativiṣā parā /
Rasamañjarī
RMañj, 6, 153.2 sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //
RMañj, 6, 161.2 rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā //
Rasaprakāśasudhākara
RPSudh, 4, 47.1 viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ /
RPSudh, 9, 14.1 kāśmaryativiṣā proktā samaṅgā jālinī tathā /
Rasaratnasamuccaya
RRS, 16, 32.1 nāgarātiviṣāmustādevadāruvacānvitam /
RRS, 16, 95.1 raseṃdragandhātiviṣābhayābhraṃ kṣāradvayaṃ mocaraso vacā ca /
Rājanighaṇṭu
RājNigh, Pipp., 5.2 kaṭukātiviṣā mustādvayaṃ yaṣṭīmadhudvayam //
RājNigh, Pipp., 133.1 ativiṣā śvetakandā viśvā śṛṅgī ca bhaṅgurā /
RājNigh, Pipp., 135.1 kaṭūṣṇātiviṣā tiktā kaphapittajvarāpahā /
RājNigh, Pipp., 136.1 trividhātiviṣā jñeyā śuklā kṛṣṇā tathāruṇā /
RājNigh, Pipp., 137.1 dolāyāṃ gomayakvāthe paced ativiṣāṃ tataḥ /
RājNigh, Miśrakādivarga, 16.0 nāgarātiviṣā mustā trayametattrikārṣikam //
RājNigh, Ekārthādivarga, Ekārthavarga, 4.2 ativiṣā śvetavacopakuñcī sthūlajīrake //
Ānandakanda
ĀK, 1, 6, 11.2 rāsnā vyāghrī ghanāpatraṃ kauśikātiviṣā niśā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 13.0 prativiṣā ativiṣāśabdavācyā //
Bhāvaprakāśa
BhPr, 6, 2, 215.1 viṣā tv ativiṣā viśvā śṛṅgī prativiṣāruṇā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
Uḍḍāmareśvaratantra
UḍḍT, 2, 59.1 kuṣṭhāmṛtā cātiviṣā haridrāyā vilepanam /