Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
Atharvaveda (Paippalāda)
AVP, 4, 2, 1.2 sa te mṛtyuś carati rājasūyaṃ sa rājā rājyam anu manyatām idam //
Atharvaveda (Śaunaka)
AVŚ, 4, 8, 1.2 tasya mṛtyuś carati rājasūyaṃ sa rājā anu manyatām idaṃ //
AVŚ, 11, 7, 7.1 rājasūyaṃ vājapeyam agniṣṭomastad adhvaraḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 12.1 rājña eva rājasūyam /
ŚBM, 5, 1, 1, 12.2 rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
Mahābhārata
MBh, 1, 1, 85.2 ājahārārjuno rājñe rājasūyaṃ mahākratum //
MBh, 1, 1, 105.10 mahākratuṃ rājasūyaṃ kṛtaṃ ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 117, 23.10 yudhiṣṭhiro rājasūyaṃ bhrātṛvīryād avāpsyati /
MBh, 1, 209, 24.13 jitvā tu pṛthivīṃ sarvāṃ rājasūyaṃ kariṣyati /
MBh, 2, 11, 55.2 ājahāra mahārāja rājasūyaṃ mahākratum //
MBh, 2, 11, 62.1 ye cānye 'pi mahīpālā rājasūyaṃ mahākratum /
MBh, 2, 11, 66.2 rājasūyaṃ kratuśreṣṭham āharasveti bhārata /
MBh, 2, 11, 73.2 rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa bhārata //
MBh, 2, 12, 3.2 yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ //
MBh, 2, 12, 5.1 sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 12, 9.2 rājasūyaṃ prati tadā punaḥ punar apṛcchata //
MBh, 2, 12, 15.2 acirāt tvaṃ mahārāja rājasūyam avāpsyasi /
MBh, 2, 12, 17.6 sa rājasūyaṃ rājendraḥ kurūṇām ṛṣabhaḥ kratum /
MBh, 2, 12, 20.4 arhastvam asi dharmajña rājasūyaṃ mahākratum //
MBh, 2, 12, 36.2 yaśca sarveśvaro rājā rājasūyaṃ sa vindati //
MBh, 2, 12, 37.1 taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me /
MBh, 2, 13, 1.2 sarvair guṇair mahārāja rājasūyaṃ tvam arhasi /
MBh, 2, 22, 35.2 yudhiṣṭhiro rājasūyaṃ kratum āhartum icchati //
MBh, 2, 31, 17.2 ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum //
MBh, 2, 42, 34.1 samāpayāmāsa ca taṃ rājasūyaṃ mahākratum /
MBh, 2, 42, 46.2 rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi //
MBh, 2, 45, 1.2 anubhūya tu rājñastaṃ rājasūyaṃ mahākratum /
MBh, 2, 49, 22.2 rājasūyam avāpyaivaṃ hariścandra iva prabhuḥ //
MBh, 3, 81, 75.2 rājasūyam avāpnoti ṛṣilokaṃ ca gacchati //
MBh, 3, 241, 19.1 rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā /
MBh, 3, 241, 25.1 rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam /
MBh, 3, 241, 33.1 rājasūyaṃ kratuśreṣṭhaṃ spardhatyeṣa mahākratuḥ /
MBh, 3, 243, 13.2 rājasūyaṃ kratuśreṣṭhaṃ cintayāmāsa kauravaḥ //
MBh, 3, 243, 14.2 kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam /
MBh, 9, 48, 11.1 yatrānayāmāsa tadā rājasūyaṃ mahīpate /
Rāmāyaṇa
Rām, Utt, 74, 4.1 yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam /
Agnipurāṇa
AgniPur, 13, 18.2 bahusvarṇaṃ rājasūyaṃ na sehe taṃ suyodhanaḥ //
Harivaṃśa
HV, 20, 22.2 samājahre rājasūyaṃ sahasraśatadakṣiṇam //
Matsyapurāṇa
MPur, 23, 20.1 tathetyuktaḥ sa ājahre rājasūyaṃ tu viṣṇunā /
Viṣṇupurāṇa
ViPur, 4, 6, 8.1 sa ca rājasūyam akarot //
Garuḍapurāṇa
GarPur, 1, 145, 15.1 rājasūyaṃ tataścakruḥ sabhāṃ kṛtvā yatavratāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 12, 1.3 sa etaṃ yajñakratum apaśyad rājasūyam /