Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 114.2 rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam //
ManuS, 2, 32.1 śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam /
ManuS, 2, 36.2 garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ //
ManuS, 2, 37.2 rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino 'ṣṭame //
ManuS, 2, 44.2 śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam //
ManuS, 2, 46.2 lalāṭasaṃmito rājñaḥ syāt tu nāsāntiko viśaḥ //
ManuS, 2, 138.2 snātakasya ca rājñaś ca panthā deyo varasya ca //
ManuS, 2, 139.2 rājasnātakayoś caiva snātako nṛpamānabhāk //
ManuS, 3, 13.2 te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ //
ManuS, 3, 64.2 gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā //
ManuS, 3, 119.1 rājartvijsnātakagurūn priyaśvaśuramātulān /
ManuS, 3, 120.1 rājā ca śrotriyaś caiva yajñakarmaṇyupasthitau /
ManuS, 3, 153.1 preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ /
ManuS, 4, 33.1 rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā /
ManuS, 4, 84.1 na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ /
ManuS, 4, 86.2 tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ //
ManuS, 4, 87.1 yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ /
ManuS, 4, 91.2 na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ //
ManuS, 4, 110.2 tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake //
ManuS, 4, 130.1 devatānāṃ guro rājñaḥ snātakācāryayos tathā /
ManuS, 4, 218.1 rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam /
ManuS, 5, 82.1 prete rājani sajyotir yasya syād viṣaye sthitaḥ /
ManuS, 5, 93.1 na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām /
ManuS, 5, 94.1 rājño mahātmike sthāne sadyaḥ śaucaṃ vidhīyate /
ManuS, 5, 97.1 lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate /
ManuS, 6, 97.2 puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata //
ManuS, 7, 1.1 rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ /
ManuS, 7, 3.2 rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ //
ManuS, 7, 9.2 kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam //
ManuS, 7, 12.2 tasya hy āśu vināśāya rājā prakurute manaḥ //
ManuS, 7, 17.1 sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ /
ManuS, 7, 20.1 yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ /
ManuS, 7, 26.1 tasyāhuḥ sampraṇetāraṃ rājānaṃ satyavādinam /
ManuS, 7, 27.1 taṃ rājā praṇayan samyak trivargeṇābhivardhate /
ManuS, 7, 35.2 varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā //
ManuS, 7, 40.1 bahavo 'vinayāt naṣṭā rājānaḥ saparicchadāḥ /
ManuS, 7, 58.2 mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam //
ManuS, 7, 64.2 vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate //
ManuS, 7, 68.1 buddhvā ca sarvaṃ tattvena pararājacikīrṣitam /
ManuS, 7, 79.1 yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ /
ManuS, 7, 83.2 tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ //
ManuS, 7, 87.1 samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ /
ManuS, 7, 88.2 śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param //
ManuS, 7, 97.1 rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ /
ManuS, 7, 97.2 rājñā ca sarvayodhebhyo dātavyam apṛthagjitam //
ManuS, 7, 111.1 mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā /
ManuS, 7, 112.2 tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt //
ManuS, 7, 118.1 yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ /
ManuS, 7, 120.2 rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ //
ManuS, 7, 123.1 rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ /
ManuS, 7, 124.2 teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam //
ManuS, 7, 125.1 rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca /
ManuS, 7, 128.1 yathā phalena yujyeta rājā kartā ca karmaṇām /
ManuS, 7, 129.2 tathālpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ //
ManuS, 7, 130.1 pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ /
ManuS, 7, 133.1 mriyamāṇo 'py ādadīta na rājā śrotriyāt karam /
ManuS, 7, 134.1 yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā /
ManuS, 7, 136.1 saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham /
ManuS, 7, 136.2 tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca //
ManuS, 7, 137.2 vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam //
ManuS, 7, 140.2 tīkṣṇaś caiva mṛduś caiva rājā bhavati saṃmataḥ //
ManuS, 7, 144.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
ManuS, 7, 162.1 saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca /
ManuS, 7, 173.1 manyetāriṃ yadā rājā sarvathā balavattaram /
ManuS, 7, 216.1 evaṃ sarvam idaṃ rājā saha saṃmantrya mantribhiḥ /
ManuS, 8, 11.2 rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ //
ManuS, 8, 18.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
ManuS, 8, 19.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
ManuS, 8, 21.1 yasya śūdras tu kurute rājño dharmavivecanam /
ManuS, 8, 27.1 bāladāyādikaṃ rikthaṃ tāvad rājānupālayet /
ManuS, 8, 30.1 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
ManuS, 8, 34.2 yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet //
ManuS, 8, 35.2 tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā //
ManuS, 8, 38.1 yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau /
ManuS, 8, 39.2 ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ //
ManuS, 8, 40.1 dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam /
ManuS, 8, 40.2 rājā tad upayuñjānaś caurasyāpnoti kilbiṣam //
ManuS, 8, 43.1 notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ /
ManuS, 8, 50.2 na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam //
ManuS, 8, 128.1 adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ManuS, 8, 149.2 rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati //
ManuS, 8, 171.2 daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati //
ManuS, 8, 172.2 balaṃ saṃjāyate rājñaḥ sa pretyeha ca vardhate //
ManuS, 8, 176.2 sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 178.1 anena vidhinā rājā mitho vivadatāṃ nṝṇām /
ManuS, 8, 186.2 na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ //
ManuS, 8, 196.2 rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam //
ManuS, 8, 202.2 adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam //
ManuS, 8, 213.2 rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ //
ManuS, 8, 223.2 ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ //
ManuS, 8, 252.1 etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ /
ManuS, 8, 258.2 sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau //
ManuS, 8, 261.2 tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ //
ManuS, 8, 263.2 sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam //
ManuS, 8, 265.1 sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit /
ManuS, 8, 288.2 sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam //
ManuS, 8, 304.1 sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ /
ManuS, 8, 305.2 tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt //
ManuS, 8, 306.1 rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan /
ManuS, 8, 308.1 arakṣitāram rājānaṃ baliṣaḍbhāgahāriṇam /
ManuS, 8, 314.1 rājā stenena gantavyo muktakeśena dhāvatā /
ManuS, 8, 316.2 aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam //
ManuS, 8, 317.2 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
ManuS, 8, 318.1 rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
ManuS, 8, 324.2 kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet //
ManuS, 8, 333.2 tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt //
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
ManuS, 8, 336.2 tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā //
ManuS, 8, 343.1 anena vidhinā rājā kurvāṇaḥ stenanigraham /
ManuS, 8, 344.2 nopekṣeta kṣaṇam api rājā sāhasikaṃ naram //
ManuS, 8, 347.1 na mitrakāraṇād rājā vipulād vā dhanāgamāt /
ManuS, 8, 371.2 tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite //
ManuS, 8, 381.2 tasmād asya vadhaṃ rājā manasāpi na cintayet //
ManuS, 8, 386.2 na sāhasikadaṇḍaghnaḥ sa rājā śakralokabhāk //
ManuS, 8, 387.1 eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake /
ManuS, 8, 389.2 tyajann apatitān etān rājñā daṇḍyaḥ śatāni ṣaṭ //
ManuS, 8, 395.2 mahākulīnam āryaṃ ca rājā sampūjayet sadā //
ManuS, 8, 399.1 rājñaḥ prakhyātabhāṇḍāni pratiṣiddhāni yāni ca /
ManuS, 8, 412.2 anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ //
ManuS, 8, 420.1 evaṃ sarvān imān rājā vyavahārān samāpayan /
ManuS, 9, 128.2 somāya rājñe satkṛtya prītātmā saptaviṃśatim //
ManuS, 9, 185.1 ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ /
ManuS, 9, 209.2 so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ //
ManuS, 9, 217.1 dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrān nivārayet /
ManuS, 9, 217.2 rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām //
ManuS, 9, 220.2 tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ //
ManuS, 9, 222.1 ete rāṣṭre vartamānā rājñaḥ pracchannataskarāḥ /
ManuS, 9, 236.2 nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam //
ManuS, 9, 241.1 īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ /
ManuS, 9, 242.1 yatra varjayate rājā pāpakṛdbhyo dhanāgamam /
ManuS, 9, 258.2 kurvīta śāsanaṃ rājā samyak sārāparādhataḥ //
ManuS, 9, 272.1 rājñaḥ kośāpahartṝṃś ca pratikūleṣu ca sthitān /
ManuS, 9, 285.1 bandhanāni ca sarvāṇi rājā mārge niveśayet /
ManuS, 9, 290.2 kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet //
ManuS, 9, 298.2 rājño vṛttāni sarvāṇi rājā hi yugam ucyate //
ManuS, 9, 298.2 rājño vṛttāni sarvāṇi rājā hi yugam ucyate //
ManuS, 9, 304.2 tathā rājñā niyantavyāḥ prajās taddhi yamavratam //
ManuS, 9, 309.2 stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca //
ManuS, 9, 321.1 evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ /
ManuS, 9, 322.1 eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ /
ManuS, 9, 324.2 brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ //
ManuS, 10, 11.2 vaiśyān māgadhavaidehau rājaviprāṅganāsutau //
ManuS, 10, 55.1 divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ /
ManuS, 10, 96.2 taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet //
ManuS, 11, 4.1 sarvaratnāni rājā tu yathārhaṃ pratipādayet /
ManuS, 11, 11.2 brāhmaṇasya viśeṣena dhārmike sati rājani //
ManuS, 11, 23.2 rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt //
ManuS, 11, 31.1 na brāhmaṇo vedayeta kiṃcid rājani dharmavit /
ManuS, 11, 32.1 svavīryād rājavīryāc ca svavīryaṃ balavattaram /
ManuS, 11, 55.1 anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam /
ManuS, 11, 99.1 suvarṇasteyakṛd vipro rājānam abhigamya tu /
ManuS, 11, 100.1 gṛhītvā musalaṃ rājā sakṛddhanyāt tu taṃ svayam //
ManuS, 12, 46.1 rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ /
ManuS, 12, 46.1 rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ /