Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 15, 10.1 na rājanyasya juhuyāt //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 16, 12, 9.1 uttarayā triṣṭubhā rājanyasya /
ĀpŚS, 16, 20, 13.1 uttarayā triṣṭubhā rājanyasya //
ĀpŚS, 16, 32, 4.5 viḍ vaśā rājanyo garbhaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣa iti pañca vaśāḥ //
ĀpŚS, 18, 1, 1.1 śaradi vājapeyena yajeta brāhmaṇo rājanyo varddhikāmaḥ //
ĀpŚS, 18, 16, 3.2 rājanyo vā //
ĀpŚS, 18, 17, 6.1 sadhanū rājanyaḥ purastād uttarato vāvasthito bhavati //
ĀpŚS, 18, 19, 2.1 brāhmaṇarājanyavaiśyaśūdrāś catvāras tadyogāḥ paṣṭhauhīṃ vidīvyanta odanam udbruvate //
ĀpŚS, 18, 21, 10.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
ĀpŚS, 18, 21, 11.2 yadi rājanya aindram /
ĀpŚS, 19, 4, 1.1 atha yadi rājanyo vaiśyo vā nādriyeta dakṣiṇam agniṃ praṇayitum //
ĀpŚS, 19, 4, 14.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
ĀpŚS, 19, 27, 22.1 aindrābārhaspatyaṃ caruṃ nirvaped rājanye jāte //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 24, 2.1 brāhmaṇo rājanyo vā yajeta //