Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): human sacrifice, puruṣamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15938
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pañcāhaḥ puruṣamedhaḥ // (1.1) Par.?
brāhmaṇo rājanyo vā yajeta // (2.1) Par.?
ojo vīryam āpnoti / (3.1) Par.?
sarvā vyaṣṭīr vyaśnute // (3.2) Par.?
ekādaśasu yūpeṣv ekādaśāgnīṣomīyāḥ // (4.1) Par.?
pañcaśāradīyavad ahāni / (5.1) Par.?
agniṣṭomo vopottamaḥ // (5.2) Par.?
deva savitaḥ / (6.1) Par.?
tat savituḥ / (6.2) Par.?
viśvāni deva savitar iti tisraḥ sāvitrīr hutvā madhyame 'han paśūn upākaroti // (6.3) Par.?
dvayān aikādaśinān upākṛtya puruṣān // (7.1) Par.?
brahmaṇe brāhmaṇam ālabhata ity etad yathāsamāmnātam // (8.1) Par.?
tān yūpāntarāleṣu dhārayanti // (9.1) Par.?
upākṛtān dakṣiṇato 'vasthāya brahmā sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena parā cānuśaṃsati // (10.1) Par.?
paryagnikṛtān udīco nītvotsṛjyājyena taddevatā āhutīr hutvā dvayair aikādaśinaiḥ saṃsthāpayati // (11.1) Par.?
dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat sabhūmi dadāti yathāśvamedhe // (12.1) Par.?
brāhmaṇo yajamānaḥ sarvavedasam // (13.1) Par.?
etasminn evāhany aśvamedhavadabhiṣekaḥ // (14.1) Par.?
ekādaśānūbandhyāḥ saurīr vaiśvadevīḥ prājāpatyā vā // (15.1) Par.?
traidhātavīyayodavasāya pṛthag araṇīṣv agnīn samāropyottaranārāyaṇenādityam upasthāyāraṇyam avatiṣṭheta // (16.1) Par.?
grāmaṃ vā praviśya traidhātavīyayā yajeta // (17.1) Par.?
Duration=0.064571142196655 secs.