Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Viṣṇusmṛti
Parāśarasmṛtiṭīkā

Atharvaveda (Paippalāda)
AVP, 5, 5, 8.0 vaśā vaśā sā rājanyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 8.1 tryadhikeṣu rājanyam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 2.1 garbhāṣṭameṣu brāhmaṇamupanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BaudhGS, 2, 5, 6.1 vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāramiti /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 6.0 garbhāṣṭameṣu brāhmaṇam upanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BhārGS, 1, 1, 11.0 vasante brāhmaṇam upanayīta grīṣme hemante vā rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire vā sarvān //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 3.0 ekādaśavarṣaṃ rājanyaṃ dvādaśavarṣaṃ vaiśyam //
HirGS, 1, 1, 4.0 vasante brāhmaṇaṃ grīṣme rājanyaṃ śaradi vaiśyam //
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
Jaiminīyabrāhmaṇa
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 285, 3.0 taṃ hovācāṃ keśin kiṃ me vidvān rājanyam upāhṛthā iti //
JB, 1, 285, 9.0 api vai vayam anyaṃ rājanyam eṣiṣyāmahā iti //
Kāṭhakasaṃhitā
KS, 12, 12, 41.0 tato rājanyam asṛjata //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 9, 2.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 1, 9, 20.0 rājanyaṃ grāmakāmaṃ yājayet //
MS, 2, 4, 2, 36.0 tato rājanyam asṛjata //
MS, 2, 5, 4, 26.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 8, 17.0 rājanyaṃ grāmakāmaṃ yājayet //
MS, 2, 5, 8, 25.0 rājanyaṃ bhūtikāmaṃ yājayet //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 2.0 ekādaśavarṣaṃ rājanyam //
Taittirīyasaṃhitā
TS, 5, 1, 10, 25.1 tasmād rājanyo brāhmaṇavān aty anyaṃ rājanyam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
Vasiṣṭhadharmasūtra
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 11, 50.1 garbhād ekādaśeṣu rājanyam //
VasDhS, 20, 31.1 evaṃ rājanyaṃ hatvāṣṭau varṣāṇi caret //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 3, 3, 3, 2.1 sṛtvā rājanyaṃ jināti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
Āpastambagṛhyasūtra
ĀpGS, 10, 3.1 garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
Mahābhārata
MBh, 1, 96, 53.89 krośantyevaṃ na vindāmi rājanyaṃ śaraṇaṃ kvacit /
MBh, 13, 58, 32.3 vaiśyo rājanyam ityeva śūdro vaiśyam iti śrutiḥ //
Manusmṛti
ManuS, 11, 128.1 akāmatas tu rājanyaṃ vinipātya dvijottamaḥ /
Viṣṇusmṛti
ViSmṛ, 8, 21.1 satyaṃ brūhīti rājanyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.2 vasante brāhmaṇamupanayati grīṣme rājanyaṃ śaradi vaiśyam //