Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Chāndogyopaniṣad
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 23, 1.0 te tataḥ sarpanti te sadaḥ samprapadyante yathāyatham anya ṛtvijo vyutsarpanti saṃsarpanty udgātāras te sarparājñyā ṛkṣu stuvate //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 8, 27, 5.1 yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
AB, 8, 27, 6.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
Atharvaveda (Śaunaka)
AVŚ, 6, 24, 3.1 sindhupatnīḥ sindhurājñīḥ sarvā yā nadya sthana /
AVŚ, 6, 96, 1.1 yā oṣadhayaḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
AVŚ, 8, 1, 17.2 ut tvā mṛtyor oṣadhayaḥ somarājñīr apīparan //
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Chāndogyopaniṣad
ChU, 3, 15, 2.3 rājñī nāma pratīcī /
Kauśikasūtra
KauśS, 13, 43, 9.26 oṣadhayaḥ somarājñīr yaśasvinīḥ /
KauśS, 13, 43, 9.27 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyaḥ somarājñībhyaḥ svāhā /
KauśS, 13, 43, 9.28 oṣadhayo varuṇarājñīr yaśasvinīḥ /
KauśS, 13, 43, 9.29 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyo varuṇarājñībhyaḥ svāhā /
Kāṭhakasaṃhitā
KS, 20, 11, 14.0 rājñy asi prācī dig iti tasmād eṣā diśāṃ rājñī //
KS, 20, 11, 14.0 rājñy asi prācī dig iti tasmād eṣā diśāṃ rājñī //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 3, 2.1 rājñy asi prācī dik /
MS, 2, 8, 9, 1.0 rājñy asi //
Taittirīyabrāhmaṇa
TB, 2, 2, 6, 2.8 teṣām iyaṃ rājñī /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 92.1 yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
VSM, 12, 93.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
VSM, 14, 13.1 rājñy asi prācī dik /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 23.1 rājñy asi prācī dig iti pañca nākasado lokeṣu //
Āpastambaśrautasūtra
ĀpŚS, 19, 13, 8.1 tāsāṃ saṃsrāveṇa yajamāno mukhaṃ vimṛṣṭe rājñī virājñīty anuvākena //
Ṛgveda
ṚV, 10, 97, 18.1 yā oṣadhīḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ /
ṚV, 10, 97, 19.1 yā oṣadhīḥ somarājñīr viṣṭhitāḥ pṛthivīm anu /
Mahābhārata
MBh, 1, 68, 13.39 kāryasiddhiṃ vadantyete dhruvaṃ rājñī bhaviṣyasi /
MBh, 1, 97, 24.1 rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ /
MBh, 1, 97, 25.2 tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam //
MBh, 1, 104, 9.20 matprasādān na te rājñi bhavitā doṣa ityuta /
MBh, 1, 143, 11.8 īśā rakṣaḥsu sādhvyasmi rājñī sālakaṭaṅkaṭī /
MBh, 1, 155, 34.2 praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam /
MBh, 1, 155, 35.4 rājñā caivam abhihito yājo rājñīm uvāca ha /
MBh, 3, 13, 116.2 satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi //
MBh, 3, 65, 28.1 kuśalī te pitā rājñi janitrī bhrātaraś ca te /
MBh, 3, 290, 10.2 kiṃ karomyavaśo rājñi brūhi kartā tad asmi te //
MBh, 3, 291, 21.2 adityā kuṇḍale rājñi datte me mattakāśini /
MBh, 4, 20, 13.2 pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi //
MBh, 5, 177, 3.1 vācā bhīṣmaśca śālvaśca mama rājñi vaśānugau /
MBh, 5, 190, 5.1 na tanmithyā mahārājñi bhaviṣyati kathaṃcana /
MBh, 9, 62, 57.1 jānāmi ca yathā rājñi sabhāyāṃ mama saṃnidhau /
MBh, 11, 10, 10.1 na cāpi śatravasteṣām ṛdhyante rājñi pāṇḍavāḥ /
MBh, 11, 10, 16.2 anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ //
MBh, 11, 14, 9.1 vairam uddhukṣitaṃ rājñi putreṇa tava tanmahat /
MBh, 11, 14, 18.1 kṣatradharmāccyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ /
MBh, 13, 2, 53.2 pradānenātmano rājñi kartum arhasi me priyam //
MBh, 13, 14, 19.2 anujānīhi māṃ rājñi kariṣye vacanaṃ tava /
MBh, 15, 22, 8.1 vadhūparivṛtā rājñi nagaraṃ gantum arhasi /
MBh, 15, 44, 30.1 mamāpi na tathā rājñi rājye buddhir yathā purā /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 36.2 mannaptre dīyatāṃ rājñe rājñī surasamañjarī //
Kūrmapurāṇa
KūPur, 1, 19, 1.4 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ nibodhata //
KūPur, 1, 19, 2.2 yamaṃ ca yamunāṃ caiva rājñī raivatameva ca //
Liṅgapurāṇa
LiPur, 1, 5, 15.2 śatarūpāṃ tu vai rājñīṃ virājamasṛjatprabhuḥ //
LiPur, 1, 5, 16.1 svāyambhuvāttu vai rājñī śatarūpā tvayonijā /
LiPur, 1, 65, 3.1 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ vadāmi vaḥ /
LiPur, 1, 65, 4.1 yamaṃ ca yamunāṃ caiva rājñī revatameva ca /
LiPur, 1, 86, 80.1 rājñī sudarśanā caiva jitā saumyā yathākramam /
Matsyapurāṇa
MPur, 11, 2.3 tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā //
MPur, 11, 3.1 raivatasya sutā rājñī revataṃ suṣuve sutam /
MPur, 31, 27.1 prajajñe ca tataḥ kāle rājñī rājīvalocanā /
Nāradasmṛti
NāSmṛ, 2, 12, 73.2 rājñī pravrajitā dhātrī sādhvī varṇottamā ca yā //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 49.3 rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ //
BhāgPur, 4, 9, 51.1 tāṃ śaśaṃsur janā rājñīṃ diṣṭyā te putra ārtihā /
BhāgPur, 4, 13, 38.1 sā tatpuṃsavanaṃ rājñī prāśya vai patyurādadhe /
BhāgPur, 4, 23, 19.1 arcirnāma mahārājñī tatpatnyanugatā vanam /
Bhāratamañjarī
BhāMañj, 1, 549.1 iti rājñyā vacaḥ śrutvā prahṛṣṭaḥ pāṇḍurabravīt /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 18.2 rājarītiḥ smṛtā rājñī rājaputrī maheśvarī //
Garuḍapurāṇa
GarPur, 1, 64, 9.2 api dāsakule jātā rājñītvamupagacchati //
GarPur, 1, 65, 92.1 rājñyāḥ snigdhau samau pādau talau tāmrau nakhau tathā /
Hitopadeśa
Hitop, 4, 110.3 tataḥ praṇidhibakenāgatya rājñī hiraṇyagarbhasya niveditaṃ deva saṃdhikartuṃ mahāmantrī gṛdhro 'smatsamīpam āgacchati /
Kathāsaritsāgara
KSS, 1, 5, 23.2 avocadrākṣasī rājñaḥ sarvā rājñyo 'pi viplutāḥ //
KSS, 1, 5, 60.1 rājñastasyaikadā caikā rājñī garbhamadhārayat /
KSS, 1, 5, 66.2 sā rājñī rakṣibhirlabdhā puṃsā strīrūpiṇā saha //
KSS, 1, 6, 115.2 tato vihasya sā rājñī punar evam abhāṣata //
KSS, 1, 6, 132.2 rājñyāvamānitaś cādya tannimittam iti śrutam //
KSS, 1, 6, 167.2 rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam //
KSS, 2, 1, 8.1 kalatraṃ bhūrabhūttasya rājñī viṣṇumatī tathā /
KSS, 2, 1, 10.2 mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ //
KSS, 2, 1, 45.2 babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī //
KSS, 2, 1, 47.1 sa cecchāṃ pūrayan rājñyā lākṣādirasanirbharām /
KSS, 2, 1, 55.1 tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm /
KSS, 2, 1, 56.1 tyaktvā tasmin gate cātha rājñī śokabhayākulā /
KSS, 2, 1, 63.2 jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ //
KSS, 2, 1, 65.2 rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata //
KSS, 2, 2, 205.2 cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim //
KSS, 2, 2, 208.1 tataḥ sodayanāṃ rājñīṃ tāmādāya mṛgāvatīm /
KSS, 2, 5, 64.1 tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān /
KSS, 2, 6, 73.2 sa cāgatyāgrato rājñīṃ hasanniti jagāda tām //
KSS, 3, 3, 164.1 tataḥ padmāvatīṃ rājñyā samānāyya samaṃ tayā /
KSS, 3, 4, 87.1 tāṃ ca tejasvatīṃ rājñīṃ samārūḍhakareṇukām /
KSS, 3, 6, 186.2 ābhāṣata punaś cainaṃ rājñī kuvalayāvalī //
KSS, 3, 6, 192.1 prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata /
KSS, 3, 6, 208.2 abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā //
KSS, 4, 1, 9.2 na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau //
KSS, 5, 1, 33.1 iti rājñīmukhācchrutvā samudbhrāntaḥ sa bhūpatiḥ /
KSS, 6, 1, 7.1 devī vāsavadattā ca rājñī padmāvatī tathā /
KSS, 6, 1, 55.2 tārādattābhidhānābhūd rājñī rājñaḥ kulocitā //
KSS, 6, 1, 72.2 rājñī kaliṅgadattasya tārādattā yayāvṛtum //
KSS, 6, 1, 78.1 ityuktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam /
KSS, 6, 1, 80.1 nāgaśrīriti tasyāsīd rājñī yā patidevatā /
KSS, 6, 1, 87.1 iti sā preritā tena bhartrā rājñī jagāda tam /
KSS, 6, 2, 1.2 rājñī takṣaśilāyāṃ sā tārādattā śanairabhūt //
KSS, 6, 2, 28.2 nṛpasya cāpalād rājñyastadudyāne kilābhraman //
KSS, 6, 2, 31.1 dadarśa cātra rājñīstāḥ parivārya muniṃ sthitāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 179.2 devarājñi namo 'stu te śubhage śasyakāriṇi //
Rājanighaṇṭu
RājNigh, Śat., 79.1 nīlī nīlā nīlinī nīlapattrī tutthā rājñī nīlikā nīlapuṣpī /
RājNigh, Śālyādivarga, 121.1 rājakṣavakaḥ kṛṣṇastīkṣṇaphalā rājarājikā rājñī /
RājNigh, Manuṣyādivargaḥ, 9.0 atha rājñī ca paṭṭārhā mahiṣī rājavallabhā //
Tantrāloka
TĀ, 8, 340.2 vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 10.2 siddhavidyā tv iyaṃ bhadre vidyārājñī sudurlabhā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 13.2 dvāviṃśatyakṣaraṃ mantraṃ vidyārājñī sudurlabhā //
Śukasaptati
Śusa, 5, 22.4 iyaṃ rājñī na spṛśati hyasmānmatsyānmahāsatī /
Śusa, 9, 4.2 rājāpīdamākarṇya puṣpahastakai rājñīmāhṛtya sammukhamavalokayāmāsa /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 127.1 avyucchinnā sadā rājñi santatir jāyate bhuvi /
SkPur (Rkh), Revākhaṇḍa, 27, 1.2 nāradasya vacaḥ śrutvā rājñī vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 27, 3.1 rājñyāstu vacanaṃ śrutvā nārado vākyam abravīt /
SkPur (Rkh), Revākhaṇḍa, 27, 4.2 ityuktā sā tadā rājñī vedavedāṅgapāragān //
SkPur (Rkh), Revākhaṇḍa, 27, 6.2 tato rājñī ca sā prāha nāradaṃ munipuṃgavam //
SkPur (Rkh), Revākhaṇḍa, 56, 31.1 tyaktvā gaṅgāṃ tadā rājñī gatā kāṣṭhāṃ tu dakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 56, 57.3 dvādaśābdāni sā rājñī suvratā tatra saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 56, 83.1 yasyāstu kumude datte tayā rājñyai niveditam /
SkPur (Rkh), Revākhaṇḍa, 56, 87.3 na lobho na spṛhā me 'sti gatvā rājñīṃ nivedaya //
SkPur (Rkh), Revākhaṇḍa, 56, 89.1 tasyāstu vacanaṃ śrutvā rājñī tatra svayaṃ gatā /
SkPur (Rkh), Revākhaṇḍa, 56, 101.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 106.3 gṛhītvā tāni rājñī sā pūjāṃ cakre suśobhanām //
SkPur (Rkh), Revākhaṇḍa, 56, 115.1 bhojayitvā tathā rājñī dadau dānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 56, 123.2 dṛṣṭvā dānāni sarvāṇi rājñī dattāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 58, 2.3 dṛṣṭvā kuṇḍasya māhātmyaṃ rājñī harṣeṇa pūritā //
SkPur (Rkh), Revākhaṇḍa, 58, 5.2 amāvāsyāṃ tato rājñī gatā parvatasannidhau //
SkPur (Rkh), Revākhaṇḍa, 67, 86.3 bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 25.2 pradhānā tasya sā rājñī tava mātā mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 97, 30.2 dūtavākyena sā rājñī viṣaṇṇā kāmapīḍitā //
SkPur (Rkh), Revākhaṇḍa, 97, 32.2 sakhivākyena sā rājñī svasthā jātā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 97, 40.1 śukasya so 'payāmāsa gaccha rājñīsamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 24.1 rājñīgamādbhavedduṣṭataskaro viḍvarāhakaḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 7.1 atitejoraverdṛṣṭvā rājñī devī narottama /