Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 4, 25.1 tato hi balino rātrāvasurā devatā divā /
GarPur, 1, 4, 27.2 jyotsnā rātryahanī sandhyā śarīrāṇi tu tasya vai //
GarPur, 1, 19, 6.1 nāgabhogaḥ kramājjñeyo rātrau bāṇavivartanaiḥ /
GarPur, 1, 19, 8.1 rātrau divā suragurorbhāge syādamarāntakaḥ /
GarPur, 1, 21, 4.2 kāmā buddhiśca rātriśca trāsanī mohinī tathā //
GarPur, 1, 36, 8.2 divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt //
GarPur, 1, 40, 9.11 oṃ rātryai namaḥ /
GarPur, 1, 43, 30.1 rātrau jāgaraṇaṃ kṛtvā prātaḥ sampūjya keśavam /
GarPur, 1, 50, 86.2 rātribhirmāsatulyābhirgarbhasrāveṣu śaucakam //
GarPur, 1, 56, 14.2 gaurī kumudvatī caiva sandhyā rātrirmanojavā //
GarPur, 1, 84, 5.1 divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet /
GarPur, 1, 94, 3.2 kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ //
GarPur, 1, 113, 46.1 ekavṛkṣe sadā rātrau nānāpakṣisamāgamaḥ /
GarPur, 1, 114, 25.2 rātrau dadhi divā svapnaṃ vidvānṣaṭ parivarjayet //
GarPur, 1, 114, 28.2 divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ //
GarPur, 1, 115, 27.1 śatajīvitam atyalpaṃ rātristasyārdhahāriṇī /
GarPur, 1, 115, 28.1 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasthitakiṃcidardham adhikaṃ bālyasya kāle gatam /
GarPur, 1, 120, 11.2 vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ /
GarPur, 1, 124, 5.2 rātrau taḍāgatīreṣu nikuñje jāgradāsthitaḥ //
GarPur, 1, 125, 7.1 rātrau jāgaraṇaṃ kurvanpurāṇaśravaṇaṃ nṛpaḥ /
GarPur, 1, 132, 16.2 vīraṃ ca duḥkhitaṃ natvā rātrau supto yathāsukham //
GarPur, 1, 133, 16.2 pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet //
GarPur, 1, 146, 17.2 śaranmadhyāhnarātryardhavidāhasamayeṣu ca //
GarPur, 1, 147, 80.2 tīkṣṇo 'thavā divā mando jāyate rātrijo jvaraḥ //
GarPur, 1, 162, 32.1 snigdhastu mardanaiḥ śāmyedrātrāvalpo divā mahān /