Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 3.1 yās te rātrayaḥ savitar devayānīḥ sahasrayajñam abhi saṃbabhūvuḥ /
MS, 1, 4, 3, 6.1 āganma mitrāvaruṇā vareṇa rātrīṇāṃ bhāgo yuvayor yo asti /
MS, 1, 5, 9, 15.0 rātrir vai citrāvasuḥ //
MS, 1, 5, 9, 17.0 agnir vai rātriḥ //
MS, 1, 5, 12, 13.0 rātrīṃ sṛjāmahā iti //
MS, 1, 5, 12, 14.0 ahar vāva tarhy āsīn na rātriḥ //
MS, 1, 5, 12, 15.0 te devā rātrim asṛjanta //
MS, 1, 5, 12, 19.0 sā vai rātriḥ sṛṣṭā paśūn abhisamamīlat //
MS, 1, 5, 12, 24.0 atho āhur varuṇo vai sa tad rātrir bhūtvā paśūn agrasateti //
MS, 1, 5, 13, 3.0 yatra pañca rātrīḥ saṃhitā vaset taj juhuyāt //
MS, 1, 5, 13, 4.0 pañca rātrayaḥ pañcāhāni sā daśat sampadyate //
MS, 1, 5, 13, 7.0 daśasv eva rātriṣv antamaṃ hotavyam //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 44.0 dvādaśa rātrīr utsṛjeta //
MS, 1, 6, 12, 45.0 dvādaśa vai rātrayaḥ saṃvatsarasya pratimā //
MS, 1, 7, 3, 11.0 pañcadaśārdhamāsasya rātrayaḥ //
MS, 1, 8, 1, 20.0 yat sāyaṃ juhoti rātryai tena dādhāra //
MS, 1, 8, 5, 16.0 tad retaḥ siktaṃ rātryai garbhaṃ dadhāti //
MS, 1, 8, 6, 14.0 yadi tad ati śamāyeta dvādaśa rātrīḥ sāyaṃ sāyaṃ juhuyāt //
MS, 1, 8, 6, 15.0 dvādaśa vai rātrayaḥ saṃvatsarasya pratimā //
MS, 1, 8, 6, 50.0 asuryā vai rātriḥ //
MS, 1, 8, 8, 20.0 vāruṇī rātriḥ //
MS, 1, 10, 8, 17.0 triṃśattriṃśad vai rātrayo māsaḥ //
MS, 1, 10, 8, 21.0 ekaikayā vā āhutyā dvādaśa dvādaśa rātrīr ayuvata //
MS, 1, 10, 8, 22.0 tā yāvatīḥ saṃkhyāne tāvatīḥ saṃvatsarasya rātrayaḥ //
MS, 1, 10, 17, 36.0 atho aparimitā vai saṃvatsarasya rātrayaḥ //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 5, 7, 94.0 yat kṛṣṇaṃ tad rātrer //
MS, 2, 5, 9, 47.0 te rātrīṃ prāviśan //
MS, 2, 7, 7, 9.1 rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
MS, 2, 7, 7, 9.1 rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
MS, 2, 8, 8, 8.0 anuvāya rātryai rātrīṃ jinva //
MS, 2, 8, 8, 8.0 anuvāya rātryai rātrīṃ jinva //
MS, 2, 13, 10, 14.1 jyotiṣmatīḥ pratimuñcate nabho devī rātrī sūryasya vratāni /
MS, 3, 6, 9, 12.0 dvau vā ṛtū ahaś ca rātriś ca //