Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 29, 7.0 ahorātrayor hāsya tejasi hutaṃ bhavati ya evaṃ vidvān udite juhoti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 8.1 varṣākāle 'pi varṣavarjam ahorātrayoś ca tatkālam //
BaudhDhS, 1, 21, 18.1 ahorātrayoś ca saṃdhyayoḥ parvasu ca nādhīyīta //
BaudhDhS, 2, 7, 14.1 saṃdhyayoś ca saṃpattāv ahorātrayoś ca saṃtatyai //
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
Gopathabrāhmaṇa
GB, 2, 4, 11, 4.0 te jitā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 11, 5.0 sa hendra uvāceme vā asurā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 11, 11.0 tān abhyutthāyāhorātrayoḥ saṃdher nirjaghnuḥ //
GB, 2, 4, 11, 12.0 yad abhyutthāyāhorātrayoḥ saṃdher nirjaghnus tasmād utthā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 22, 5.3 ahorātrayor lokam iti /
JUB, 3, 22, 5.4 tam ahorātrayor lokam abhipravahanti //
Jaiminīyabrāhmaṇa
JB, 1, 188, 13.0 ahorātrayor ha khalu vā etad rūpaṃ sāma //
JB, 1, 188, 16.0 yo ha vā etasmāt sāmno 'tirātra iyād ahorātrayor ha vai sa rūpeṇa vivṛhyeta //
JB, 1, 188, 17.0 sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt //
JB, 1, 209, 13.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 209, 13.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 214, 4.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 214, 4.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 231, 16.0 tad yat tṛcāya tṛcāya hiṃkurvanty ahorātrayor eva vidhṛtyai //
Kāṭhakasaṃhitā
KS, 7, 6, 56.0 ahorātrayor evaiṣā parītiḥ //
KS, 13, 5, 50.0 dyāvāpṛthivībhyām evāvastād bhrātṛvyaṃ nibādhyādityena parastād ahorātrayoḥ praṇudate //
Mānavagṛhyasūtra
MānGS, 2, 11, 13.1 vasūnāṃ tvā vasuvīryasyāhorātrayoś ceti garte sthūṇām avadadhāti //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 8.2 so 'horātrayoḥ sandhir abhavat /
Taittirīyasaṃhitā
TS, 6, 4, 2, 37.0 ahorātrayor evāsmai varṇaṃ gṛhṇāti //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 3.3 dhāpayete śiśum ekaṃ samīcī iti yad vai kiṃ cāhorātrayos tenaitam eva samīcī dhāpayete /