Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16074
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta ekāhasyaiva tṛtīyasavanam // (1) Par.?
devāsurā vā eṣu lokeṣu samayatanta // (2) Par.?
te devā asurān abhyajayan // (3) Par.?
te jitā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ // (4) Par.?
sa hendra uvāceme vā asurā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ // (5) Par.?
kaś cāhaṃ cemān asurān abhyutthāsyāmahā iti // (6) Par.?
ahaṃ cety agnir abravīt // (7) Par.?
ahaṃ ceti varuṇaḥ // (8) Par.?
ahaṃ ceti bṛhaspatiḥ // (9) Par.?
ahaṃ ceti viṣṇuḥ // (10) Par.?
tān abhyutthāyāhorātrayoḥ saṃdher nirjaghnuḥ // (11) Par.?
yad abhyutthāyāhorātrayoḥ saṃdher nirjaghnus tasmād utthā // (12) Par.?
abhyutthāya ha vai dviṣantaṃ bhrātṛvyaṃ nirhanti ya evaṃ veda // (13) Par.?
so 'gnir aśvo bhūtvā prathamaḥ prajigāya // (14) Par.?
yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmād āgneyībhir ukthāni praṇayanti // (15) Par.?
yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmāt sākamaśvam // (16) Par.?
yat pañca devatā abhyuttasthus tasmāt pañca devatā ukthe śasyante // (17) Par.?
yā vāk so 'gniḥ // (18) Par.?
yaḥ prāṇaḥ sa varuṇaḥ // (19) Par.?
yan manaḥ sa indraḥ // (20) Par.?
yac cakṣuḥ sa bṛhaspatiḥ // (21) Par.?
yacchrotraṃ sa viṣṇuḥ // (22) Par.?
ete ha vā etān pañcabhiḥ prāṇaiḥ samīryodasthāpayan // (23) Par.?
tasmād u evaitāḥ pañca devatā ukthe śasyante // (24) Par.?
Duration=0.14555788040161 secs.