Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 8, 44, 49.3 tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām //
Rāmāyaṇa
Rām, Utt, 32, 21.2 sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ //
Bhāratamañjarī
BhāMañj, 1, 851.2 abhūccaṭacaṭārāvo girīṇāṃ sphuṭatāmiva //
BhāMañj, 1, 1353.2 tataścaṭacaṭārāvo babhūvāghaṭṭitāmbaraḥ //
Garuḍapurāṇa
GarPur, 1, 167, 15.2 sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā //
Hitopadeśa
Hitop, 4, 12.11 atha nakulair vṛkṣopari bakaśāvakānāṃ rāvaḥ śrutaḥ /
Tantrāloka
TĀ, 5, 97.2 śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ //
TĀ, 5, 99.1 jitarāvo mahāyogī saṃkrāmetparadehagaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 15.1 tenaiva jātamātreṇa rāvo mukto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 209, 97.1 cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo 'bhavanmahān /