Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 46, 40.1 mahān atikramo hyeṣa takṣakasya durātmanaḥ /
MBh, 3, 30, 24.2 atikramo madvidhasya kathaṃ svit syād anindite //
MBh, 3, 197, 28.1 asmiṃs tvatikrame brahman kṣantum arhasi me 'nagha /
MBh, 5, 23, 16.1 kaccid rājā dhṛtarāṣṭraḥ saputra upekṣate brāhmaṇātikramān vai /
MBh, 5, 33, 54.1 nyāyāgatasya dravyasya boddhavyau dvāvatikramau /
MBh, 5, 36, 25.2 kulānyakulatāṃ yānti dharmasyātikrameṇa ca //
MBh, 5, 36, 26.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
MBh, 5, 39, 61.1 atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca /
MBh, 5, 126, 33.1 sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ /
MBh, 8, 49, 114.1 evam etad yathāttha tvam asty eṣo 'tikramo mama /
MBh, 9, 62, 47.1 alpo 'pyatikramo nāsti pāṇḍavānāṃ mahātmanām /
MBh, 11, 12, 9.1 ātmano 'tikramaṃ paśya putrasya ca durātmanaḥ /
MBh, 12, 25, 14.2 pramādayati tat karma na tatrāhur atikramam //
MBh, 12, 218, 20.3 na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike //
MBh, 12, 282, 20.1 atikrame majjamāno vividhena naraḥ sadā /
MBh, 12, 343, 3.2 yatrendrātikramaṃ cakre māndhātā rājasattamaḥ //
MBh, 13, 24, 82.2 hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ //
MBh, 13, 96, 49.2 atikramaṃ me bhagavan kṣantum arhasyanindita //