Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6276
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
vṛttiḥ sakāśād varṇebhyastribhyo hīnasya śobhanā / (1.2) Par.?
prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā // (1.3) Par.?
vṛttiścennāsti śūdrasya pitṛpaitāmahī dhruvā / (2.1) Par.?
na vṛttiṃ parato mārgecchuśrūṣāṃ tu prayojayet // (2.2) Par.?
sadbhistu saha saṃsargaḥ śobhate dharmadarśibhiḥ / (3.1) Par.?
nityaṃ sarvāsvavasthāsu nāsadbhir iti me matiḥ // (3.2) Par.?
yathodayagirau dravyaṃ saṃnikarṣeṇa dīpyate / (4.1) Par.?
tathā satsaṃnikarṣeṇa hīnavarṇo 'pi dīpyate // (4.2) Par.?
yādṛśena hi varṇena bhāvyate śuklam ambaram / (5.1) Par.?
tādṛśaṃ kurute rūpam etad evam avaihi me // (5.2) Par.?
tasmād guṇeṣu rajyethā mā doṣeṣu kadācana / (6.1) Par.?
anityam iha martyānāṃ jīvitaṃ hi calācalam // (6.2) Par.?
sukhe vā yadi vā duḥkhe vartamāno vicakṣaṇaḥ / (7.1) Par.?
yaścinoti śubhānyeva sa bhadrāṇīha paśyati // (7.2) Par.?
dharmād apetaṃ yat karma yadyapi syānmahāphalam / (8.1) Par.?
na tat seveta medhāvī na taddhitam ihocyate // (8.2) Par.?
yo hṛtvā gosahasrāṇi nṛpo dadyād arakṣitā / (9.1) Par.?
sa śabdamātraphalabhāg rājā bhavati taskaraḥ // (9.2) Par.?
svayaṃbhūr asṛjaccāgre dhātāraṃ lokapūjitam / (10.1) Par.?
dhātāsṛjat putram ekaṃ prajānāṃ dhāraṇe ratam // (10.2) Par.?
tam arcayitvā vaiśyastu kuryād atyartham ṛddhimat / (11.1) Par.?
rakṣitavyaṃ tu rājanyair upayojyaṃ dvijātibhiḥ // (11.2) Par.?
ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ / (12.1) Par.?
śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati // (12.2) Par.?
apranaṣṭe tato dharme bhavanti sukhitāḥ prajāḥ / (13.1) Par.?
sukhena tāsāṃ rājendra modante divi devatāḥ // (13.2) Par.?
tasmād yo rakṣati nṛpaḥ sa dharmeṇābhipūjyate / (14.1) Par.?
adhīte cāpi yo vipro vaiśyo yaścārjane rataḥ // (14.2) Par.?
yaśca śuśrūṣate śūdraḥ satataṃ niyatendriyaḥ / (15.1) Par.?
ato 'nyathā manuṣyendra svadharmāt parihīyate // (15.2) Par.?
prāṇasaṃtāpanirdiṣṭāḥ kākiṇyo 'pi mahāphalāḥ / (16.1) Par.?
nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ // (16.2) Par.?
satkṛtya tu dvijātibhyo yo dadāti narādhipa / (17.1) Par.?
yādṛśaṃ tādṛśaṃ nityam aśnāti phalam ūrjitam // (17.2) Par.?
abhigamya dattaṃ tuṣṭyā yad dhanyam āhur abhiṣṭutam / (18.1) Par.?
yācitena tu yad dattaṃ tad āhur madhyamaṃ budhāḥ // (18.2) Par.?
avajñayā dīyate yat tathaivāśraddhayāpi ca / (19.1) Par.?
tad āhur adhamaṃ dānaṃ munayaḥ satyavādinaḥ // (19.2) Par.?
atikrame majjamāno vividhena naraḥ sadā / (20.1) Par.?
tathā prayatnaṃ kurvīta yathā mucyeta saṃśayāt // (20.2) Par.?
damena śobhate vipraḥ kṣatriyo vijayena tu / (21.1) Par.?
dhanena vaiśyaḥ śūdrastu nityaṃ dākṣyeṇa śobhate // (21.2) Par.?
Duration=0.066448926925659 secs.