Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 38, 44.2 mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 45, 68.1 vātāpaham pavitraṃ ca dadhi gavyaṃ rucipradam /
Su, Sū., 45, 80.1 dīpanīyaṃ laghutaraṃ sakaṣāyaṃ rucipradam /
Su, Sū., 45, 139.1 auddālakaṃ rucikaraṃ svaryaṃ kuṣṭhaviṣāpaham /
Su, Sū., 46, 35.2 svādurvipāke madhuro 'lasāndraḥ saṃtarpaṇaḥ stanyarucipradaśca //
Su, Sū., 46, 43.2 godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca //
Su, Sū., 46, 48.1 rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ /
Su, Sū., 46, 141.2 dīpanīyaṃ rucikaraṃ hṛdyaṃ varcovibandhanam //
Su, Sū., 46, 189.1 kaṣāyaṃ kaphapittaghnaṃ kiṃcittiktaṃ rucipradam /
Su, Śār., 4, 70.1 na bhayāt praṇamed anateṣvamṛduḥ praṇateṣvapi sāntvanadānaruciḥ /
Su, Śār., 7, 10.1 bhrājiṣṇutām annarucim agnidīptim arogatām /
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 31, 33.1 tenodgāro bhavecchuddho bhaktaṃ rucistathā /
Su, Utt., 39, 104.1 jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakārakam /
Su, Utt., 57, 3.2 nānne rucirbhavati taṃ bhiṣajo vikāraṃ bhaktopaghātamiha pañcavidhaṃ vadanti //