Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3850
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'rocakapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
doṣaiḥ pṛthak saha ca cittaviparyayācca bhaktāyaneṣu hṛdi cāvatate pragāḍham / (3.1) Par.?
nānne rucirbhavati taṃ bhiṣajo vikāraṃ bhaktopaghātamiha pañcavidhaṃ vadanti // (3.2) Par.?
hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake bhavati liṅgamarocake tu / (4.1) Par.?
hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva // (4.2) Par.?
kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu / (5.1) Par.?
sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti // (5.2) Par.?
saṃrāgaśokabhayaviplutacetasastu cintākṛto bhavati so 'śucidarśanācca / (6.1) Par.?
vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam // (6.2) Par.?
kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām / (7.1) Par.?
pitte guḍāmbumadhurair vamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ // (7.2) Par.?
nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt / (8.1) Par.?
cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta // (8.2) Par.?
drākṣāpaṭolaviḍavetrakarīranimbamūrvābhayākṣabadarāmalakendravṛkṣaiḥ / (9.1) Par.?
bījaiḥ karañjanṛpavṛkṣabhavaiśca piṣṭair lehaṃ pacet surabhimūtrayutaṃ yathāvat // (9.2) Par.?
mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā / (10.1) Par.?
mūtre 'vije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām // (10.2) Par.?
maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacettu mahiṣasya vidhānavidvā / (11.1) Par.?
etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca // (11.2) Par.?
sātmyān svadeśaracitān vividhāṃśca bhakṣyān pānāni mūlaphalaṣāḍavarāgayogān / (12.1) Par.?
adyādrasāṃśca vividhān vividhaiḥ prakārair bhuñjīta cāpi laghurūkṣamanaḥsukhāni // (12.2) Par.?
āsthāpanaṃ vidhivadatra virecanaṃ ca kuryānmṛdūni śirasaśca virecanāni / (13.1) Par.?
trīṇyūṣaṇāni rajanītriphalāyutāni cūrṇīkṛtāni yavaśūkavimiśritāni // (13.2) Par.?
kṣaudrāyutāni vitarenmukhabodhanārthamanyāni tiktakaṭukāni ca bheṣajāni / (14.1) Par.?
mustādirājataruvargadaśāṅgasiddhaiḥ kvāthair jayenmadhuyutair vividhaiśca lehaiḥ // (14.2) Par.?
mūtrāsavair guḍakṛtaiśca tathā tvariṣṭaiḥ kṣārāsavaiśca madhumādhavatulyagandhaiḥ / (15.1) Par.?
syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya // (15.2) Par.?
icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān / (16.1) Par.?
artheṣu cāpyapaciteṣu punarbhavāya paurāṇikaiḥ śrutiśatairanumānayettam // (16.2) Par.?
dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu // (17.1) Par.?
Duration=0.10122990608215 secs.