Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Rasaprakāśasudhākara
Rasārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 5, 46, 4.2 candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā //
MBh, 13, 86, 22.2 candramāḥ pradadau meṣam ādityo rucirāṃ prabhām //
Rāmāyaṇa
Rām, Su, 12, 40.1 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām /
Liṅgapurāṇa
LiPur, 2, 11, 15.1 vidurbhavānīṃ rucirāṃ kaviṃ ca parameśvaram /
Bhāratamañjarī
BhāMañj, 5, 4.2 vaiḍūryahemarucirāṃ cakrāte svāṃśubhiḥ sabhām //
BhāMañj, 13, 189.2 rājadhānīṃ samāsādya viveśa rucirāṃ sabhām //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 17.1 aṅgīkurvann amṛtarucirām utpatiṣṇoḥ salīlaṃ chāyām antas tava maṇimayo mālyavān eṣa śailaḥ /
Rasaprakāśasudhākara
RPSudh, 8, 10.2 niṣkamātrarucirāṃ manaḥśilāṃ mardayet triphalakāmbubhirdṛḍham //
Rasārṇava
RArṇ, 2, 69.2 uttaptahemarucirāṃ pītavastrāṃ trilocanām //
Ānandakanda
ĀK, 1, 2, 32.1 ṣoḍaśastambharucirāṃ caturaśrāṃ samāyatām /
ĀK, 1, 2, 53.1 ratnālaṅkārarucirāṃ mandahāsavirājitām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 49.2 sarvāṅgarucirāṃ dhenuṃ yo dadyādagrajanmane //
Sātvatatantra
SātT, 2, 34.1 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām /