Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Yogaratnākara

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 114.0 rājasūyasūryamṛṣodyarucyakupyakṛṣṭapacyāvyathyāḥ //
Carakasaṃhitā
Ca, Sū., 27, 25.1 rājamāṣaḥ saro rucyaḥ kaphaśukrāmlapittanut /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 79.2 śramaklamaharaṃ rucyaṃ dīpanaṃ vastiśūlanut //
AHS, Sū., 6, 81.2 sakṣāram agnijananaṃ hṛdyaṃ rucyam apittalam //
AHS, Sū., 6, 113.2 dīpanaḥ śūraṇo rucyaḥ kaphaghno viśado laghuḥ //
AHS, Sū., 6, 135.2 rucyam atyagniśamanaṃ rucyaṃ madhuram ārukam //
AHS, Sū., 6, 135.2 rucyam atyagniśamanaṃ rucyaṃ madhuram ārukam //
AHS, Sū., 6, 153.1 kaṭupākarasaṃ rucyaṃ dīpanaṃ pācanaṃ laghu /
AHS, Sū., 6, 164.1 rucyaṃ laghu svādupākaṃ snigdhoṣṇaṃ kaphavātajit /
AHS, Sū., 10, 18.1 dīpanaḥ pācano rucyaḥ śodhano 'nnasya śoṣaṇaḥ /
AHS, Cikitsitasthāna, 1, 78.1 anamlatakrasiddhāni rucyāni vyañjanāni ca /
AHS, Cikitsitasthāna, 3, 144.1 rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit /
AHS, Cikitsitasthāna, 5, 57.2 cūrṇam etat paraṃ rucyaṃ hṛdyaṃ grāhi hinasti ca //
AHS, Cikitsitasthāna, 5, 59.2 tad rucyaṃ dīpanaṃ cūrṇaṃ kaṇāṣṭaguṇaśarkaram //
AHS, Cikitsitasthāna, 7, 73.1 analottejanaṃ rucyaṃ śokaśramavinodakam /
Kāmasūtra
KāSū, 3, 3, 5.3 rucyam ātmano 'ṅgam apadeśena prakāśayati /
KāSū, 3, 5, 2.2 tasyāśca rucyān nāyakaguṇān bhūyiṣṭham upavarṇayet /
Suśrutasaṃhitā
Su, Sū., 45, 78.1 vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam /
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su, Sū., 45, 174.2 tadeva viśadaṃ rucyaṃ kaphaghnaṃ karśanaṃ laghu //
Su, Sū., 45, 183.1 śārkaro madhuro rucyo dīpano bastiśodhanaḥ /
Su, Sū., 45, 184.2 śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ //
Su, Sū., 45, 204.1 rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham /
Su, Sū., 46, 153.1 hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam /
Su, Sū., 46, 156.1 amlaṃ tṛṣāpahaṃ rucyaṃ pittakṛt karamardakam /
Su, Sū., 46, 158.1 pārāvataṃ samadhuraṃ rucyamatyagnivātanut /
Su, Sū., 46, 159.2 grāhyuṣṇaṃ dīpanaṃ rucyaṃ sampakvaṃ kaphavātanut //
Su, Sū., 46, 181.3 raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru //
Su, Sū., 46, 219.2 sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam //
Su, Sū., 46, 222.1 kaṭūnyuṣṇāni rucyāni vātaśleṣmaharāṇi ca /
Su, Sū., 46, 229.1 tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam /
Su, Sū., 46, 233.1 surabhir dīpano rucyo mukhavaiśadyakārakaḥ /
Su, Sū., 46, 314.1 cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam /
Su, Sū., 46, 358.2 laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam //
Su, Cik., 24, 14.2 dantadārḍhyakaraṃ rucyaṃ snehagaṇḍūṣadhāraṇam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 179.1 ḍaṅgarī śītalā rucyā dāhapittāsradoṣajit /
DhanvNigh, Candanādivarga, 36.2 mukhajāḍyaharaṃ rucyaṃ vātaśleṣmaharaṃ param //
DhanvNigh, Candanādivarga, 94.1 karcūraḥ kaṭutiktoṣṇo rucyo vātabalāsajit /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 169.2 śophānilavraṇaśleṣmaharā rucyā rasāyanī //
MPālNigh, Abhayādivarga, 206.1 bhārṅgī rūkṣā kaṭustiktā rucyoṣṇā pācanī jayet /
MPālNigh, Abhayādivarga, 236.2 viṣṭambhinī himā rucyā sarā hṛdyāsrapittanut //
MPālNigh, Abhayādivarga, 239.2 dantyo rasāyano rucyaḥ kuṣṭhanetraśiro'rtinut //
MPālNigh, Abhayādivarga, 300.2 ajagandhā laghū rucyā hṛdyāsrakaphavātanut //
MPālNigh, 2, 3.1 śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ /
MPālNigh, 2, 32.1 yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ /
MPālNigh, 2, 49.1 hiṅgūṣṇam pācanaṃ rucyaṃ tīkṣṇoṣṇaṃ kaphavātajit /
Rasamañjarī
RMañj, 3, 94.2 mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //
Rasaprakāśasudhākara
RPSudh, 4, 116.1 śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /
RPSudh, 7, 48.2 saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca //
Rasaratnasamuccaya
RRS, 4, 56.2 dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //
RRS, 5, 10.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //
RRS, 5, 213.2 rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam //
Rasaratnākara
RRĀ, R.kh., 4, 52.2 sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam //
Rasendracintāmaṇi
RCint, 7, 118.2 mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //
Rasendracūḍāmaṇi
RCūM, 9, 10.1 lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ /
RCūM, 12, 50.2 dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //
RCūM, 14, 22.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //
RCūM, 14, 38.1 rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /
RCūM, 14, 180.2 rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam //
Rasendrasārasaṃgraha
RSS, 1, 231.2 mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnivardhanam //
Rājanighaṇṭu
RājNigh, Guḍ, 103.2 vṛṣyā saṃtarpaṇī rucyā viṣadoṣavināśinī //
RājNigh, Guḍ, 111.2 vātadoṣaharā rucyā palitastambhinī parā //
RājNigh, Guḍ, 130.2 vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā //
RājNigh, Guḍ, 139.2 nānājvaraharā rucyā rājayakṣmanivāriṇī //
RājNigh, Parp., 27.1 mahāmedā himā rucyā kaphaśukrapravṛddhikṛt /
RājNigh, Parp., 35.2 uṣṇā kāsaharā caiva rucyā dīpanakāriṇī //
RājNigh, Parp., 90.2 kuṇañjo madhuro rucyo dīpanaḥ pācano hitaḥ //
RājNigh, Parp., 99.2 vraṇāpasāriṇī rucyā yuktyā caiva rasāyanī //
RājNigh, Parp., 127.2 matsyākṣī śiśirā rucyā vraṇadoṣakṣayāpahā //
RājNigh, Parp., 138.1 droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā /
RājNigh, Pipp., 20.1 vanapippalikā coṣṇā tīkṣṇā rucyā ca dīpanī /
RājNigh, Pipp., 47.1 sthūlakāyakaro rucyaḥ kuṣṭhaghno raktacitrakaḥ /
RājNigh, Pipp., 59.1 gaurājājī himā rucyā kaṭur madhuradīpanī /
RājNigh, Pipp., 62.2 rucyā jīrṇajvaraghnī ca cakṣuṣyā grahaṇīharā //
RājNigh, Pipp., 66.2 jīrṇajvaraharā rucyā vraṇahādhmānanāśanāḥ //
RājNigh, Pipp., 71.2 āmakrimiharā rucyā pathyā dīpanapācanī //
RājNigh, Pipp., 95.1 kācādilavaṇaṃ rucyam īṣat kṣāraṃ ca pittalam /
RājNigh, Pipp., 97.2 rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam //
RājNigh, Pipp., 145.2 cakṣuṣyaṃ pittahṛd rucyaṃ śoṣatṛṣṇāvraṇāpaham //
RājNigh, Pipp., 148.1 klītanaṃ madhuraṃ rucyaṃ balyaṃ vṛṣyaṃ vraṇāpaham /
RājNigh, Pipp., 207.2 kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ //
RājNigh, Śat., 22.1 nadyāmraḥ kaṭur uṣṇaś ca rucyo mukhaviśodhanaḥ /
RājNigh, Śat., 29.2 rucyā cāñjanayogena nānānetrāmayāpahā //
RājNigh, Śat., 36.1 śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut /
RājNigh, Śat., 175.2 nīlāmlī madhurā rucyā kaphavātaharā parā //
RājNigh, Śat., 182.2 kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt //
RājNigh, Śat., 184.2 kaṇṭhāmayaharā rucyā raktapittārtidāhanut //
RājNigh, Śat., 189.2 bhāradvājī himā rucyā vraṇaśastrakṣatāpahā //
RājNigh, Śat., 192.2 vṛṣyaḥ kaphaharo balyo rucyaḥ saṃtarpaṇaḥ paraḥ //
RājNigh, Śat., 196.2 kāmavṛddhikaraṃ rucyaṃ bahulendriyavṛddhidam //
RājNigh, Mūl., 18.1 cāṇākhyamūlakaṃ soṣṇaṃ kaṭukaṃ rucyadīpanam /
RājNigh, Mūl., 20.2 rucyaṃ ca dīpanaṃ hṛdyaṃ durgandhaṃ gulmanāśanam //
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Mūl., 25.1 garjaraṃ madhuraṃ rucyaṃ kiṃcit kaṭu kaphāpaham /
RājNigh, Mūl., 27.2 mukhajāḍyaharo rucyo dīpano vraṇadoṣanut //
RājNigh, Mūl., 31.2 aṅgavyathāharo rucyo dīpano mukhajāḍyanut //
RājNigh, Mūl., 43.2 rucyālpavātalā pathyā na varṣāsu hitādhikā //
RājNigh, Mūl., 44.2 śolikā kaṭugaulyā ca rucyā tiktā ca dīpanī //
RājNigh, Mūl., 64.1 śūraṇaḥ kaṭukarucyadīpanaḥ pācanaḥ krimikaphānilāpahaḥ /
RājNigh, Mūl., 66.1 śvetaśūraṇako rucyaḥ kaṭūṣṇaḥ krimināśanaḥ /
RājNigh, Mūl., 79.2 mukhajāḍyaharo rucyo mahāsiddhikaraḥ sitaḥ //
RājNigh, Mūl., 90.2 dāhaśophaharo rucyaḥ saṃtarpaṇakaraḥ paraḥ //
RājNigh, Mūl., 131.1 śigrupattrabhavaṃ śākaṃ rucyaṃ vātakaphāpaham /
RājNigh, Mūl., 135.1 rājaśākinikā rucyā pittaghnī śītalā ca sā /
RājNigh, Mūl., 135.2 saivātiśītalā rucyā vijñeyā sthūlaśākinī //
RājNigh, Mūl., 137.2 nidrālasyakarī rucyā viṣṭambhaśleṣmakāriṇī //
RājNigh, Mūl., 141.2 balapuṣṭikarī rucyā jaṭharānaladīpanī //
RājNigh, Mūl., 142.1 kuṇañjaras tridoṣaghno madhuro rucyadīpakaḥ /
RājNigh, Mūl., 150.1 kṣetrajaṃ lavaṇaṃ rucyam amlaṃ vātakaphāpaham //
RājNigh, Mūl., 151.1 ārāmagholikā cāmlā rūkṣā rucyānilāpahā /
RājNigh, Mūl., 159.1 dīpanaṃ pācanaṃ rucyaṃ balavarṇavidhāyakam /
RājNigh, Mūl., 163.2 guruḥ saṃtarpaṇī rucyā vīryapuṣṭibalapradā //
RājNigh, Mūl., 196.1 vārttākī kaṭukā rucyā madhurā pittanāśinī /
RājNigh, Mūl., 198.1 ḍaṅgarī śītalā rucyā vātapittāsradoṣajit /
RājNigh, Mūl., 204.2 vāntiśramaghnabahudāhanivāri rucyaṃ śleṣmāpahaṃ laghu ca karkaṭikāphalaṃ syāt //
RājNigh, Mūl., 206.1 syāt trapusīphalaṃ rucyaṃ madhuraṃ śiśiraṃ guru /
RājNigh, Mūl., 210.2 pittāsraśamanī rucyā kurute kāsapīnasau //
RājNigh, Mūl., 212.1 syād vālukī śaradi varṣajadoṣakartrī hemantajā tu khalu pittaharā ca rucyā /
RājNigh, Mūl., 214.1 cīnakarkaṭikā rucyā śiśirā pittanāśanī /
RājNigh, Śālm., 54.2 śophaghnī dīpanī rucyā raktagranthirujāpahā //
RājNigh, Śālm., 65.2 dīpanī grāhiṇī rucyā kaṇṭhaśodhakarī guruḥ //
RājNigh, Śālm., 92.1 darbhamūlaṃ himaṃ rucyaṃ madhuraṃ pittanāśanam /
RājNigh, Śālm., 96.2 vātaprakopaṇī rucyā kaṇṭhaśuddhikarī parā //
RājNigh, Śālm., 111.2 āmātisārakāsaghnī rucyā dāhatṛṣāpahā //
RājNigh, Śālm., 124.2 ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ //
RājNigh, Śālm., 126.2 kaphapittaharā rucyā laghuḥ saṃtarpaṇī smṛtā //
RājNigh, Śālm., 131.2 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Śālm., 133.2 balapuṣṭikaraṃ rucyaṃ paśūnāṃ sarvadā hitam //
RājNigh, Śālm., 134.3 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Śālm., 150.2 pittadāhaharā rucyā dugdhavṛddhipradāyikā //
RājNigh, Prabh, 21.2 ugradāhaharo rucyo mukharogaśamapradaḥ //
RājNigh, Prabh, 92.1 māḍas tu śiśiro rucyaḥ kaṣāyaḥ pittadāhakṛt /
RājNigh, Prabh, 107.2 pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ /
RājNigh, Prabh, 109.2 pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ //
RājNigh, Prabh, 125.2 kaphaghnaṃ madhuraṃ rucyaṃ kaṣāyaṃ śākavalkalam //
RājNigh, Prabh, 150.2 jantudoṣaharo rucyo vaktrāmayaviśodhanaḥ //
RājNigh, Kar., 66.1 bakulakusumaṃ ca rucyaṃ kṣīrāḍhyaṃ surabhi śītalaṃ madhuram /
RājNigh, Kar., 79.2 mukhasphoṭaharā rucyā surabhiḥ pittadāhanut //
RājNigh, Kar., 120.2 kaphakāsaharā rucyā tvagdoṣaśamanī parā //
RājNigh, Kar., 140.1 uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī /
RājNigh, Kar., 159.2 netrāmayaharā rucyāḥ sukhaprasavakārakāḥ //
RājNigh, Kar., 181.2 rucyaṃ rasāyane śreṣṭhaṃ keśyaṃ ca dehadārḍhyadam //
RājNigh, Kar., 191.1 śālūkaṃ kaṭu viṣṭambhi rūkṣaṃ rucyaṃ kaphāpaham /
RājNigh, Kar., 193.2 pittaghnaṃ śiśiraṃ rucyaṃ tṛṣṇādāhanivāraṇam //
RājNigh, Āmr, 23.2 rucyaṃ saṃgrāhi śiśiraṃ puṣpaṃ tu rucidīpanam //
RājNigh, Āmr, 34.2 tatphalasya vikāraghnaṃ rucyaṃ tvagdoṣanāśanam //
RājNigh, Āmr, 38.1 bālaṃ phalaṃ madhuram alpatayā kaṣāyaṃ pittāpahaṃ śiśirarucyam athāpi nālam /
RājNigh, Āmr, 41.1 syāt kāṣṭhakadalī rucyā raktapittaharā himā /
RājNigh, Āmr, 43.1 girikadalī madhurahimā balavīryavivṛddhidāyinī rucyā /
RājNigh, Āmr, 51.2 dāhaviṣṭambhadaṃ rucyaṃ balavīryavivardhanam //
RājNigh, Āmr, 53.2 balapuṣṭikaraṃ ca kāntim agryaṃ kurute vīryavivardhanaṃ ca rucyam //
RājNigh, Āmr, 86.2 pittapraśamano rucya āmaghno dīpanīyakaḥ //
RājNigh, Āmr, 88.2 mūrchābhramaśramaviśoṣavināśakāri snigdhaṃ ca rucyam uditaṃ bahuvīryadāyi //
RājNigh, Āmr, 101.2 mūtradoṣaharā rucyā vṛṣyā saṃtarpaṇī parā //
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, Āmr, 107.1 śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī /
RājNigh, Āmr, 138.2 kaphakṛt pacanātisāraraktaśramaśoṣārtivināśanaṃ ca rucyam //
RājNigh, Āmr, 143.2 dīpanapācanakartrī kiṃcit pittāsrakāriṇī rucyā //
RājNigh, Āmr, 145.1 laghubadaraṃ madhurāmlaṃ pakvaṃ kaphavātanāśanaṃ rucyam /
RājNigh, Āmr, 155.2 tridoṣaśamanī rucyā vṛṣyā ca gurudurjarā //
RājNigh, Āmr, 172.2 vātāmakrimiśūlaghnaṃ śramahṛd balarucyadam //
RājNigh, Āmr, 174.2 cakṣuṣyam etad atha kāsakaphārttikaṇṭhavicchardihāri paripakvam atīva rucyam //
RājNigh, Āmr, 187.2 śiraārtiśamanaṃ rucyaṃ bhūtagrahavināśanam //
RājNigh, Āmr, 199.1 kārkaṭaṃ tu phalaṃ rucyaṃ kaṣāyaṃ dīpanaṃ param /
RājNigh, Āmr, 236.1 serī ca madhurā rucyā kaṣāyāmlā kaṭus tathā /
RājNigh, Āmr, 237.1 tailvanaṃ madhuraṃ rucyaṃ kaṇṭhaśuddhikaraṃ laghu /
RājNigh, Āmr, 241.2 āmāpahaṃ rocanarucyapācanaṃ viṣṭambhatundāmayahāri dīpanam //
RājNigh, Āmr, 242.2 kaṭu svādu kaṣāyaṃ ca rucyaṃ dīpanapācanam /
RājNigh, Āmr, 243.2 tridoṣaśamanaṃ rucyaṃ vaktrakledamalāpaham //
RājNigh, Āmr, 246.2 kaphakāsaharā rucyā dāhakṛd dīpanī parā //
RājNigh, Āmr, 248.2 rasāḍhyā surasā rucyā vipāke śiśirā smṛtā //
RājNigh, Āmr, 251.1 guhāgare saptaśirā prasiddhā sāparṇajūrṇātirasātirucyā /
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, Āmr, 254.2 kaphavātaharā rucyā kaṭur dīpanapācanī //
RājNigh, Āmr, 256.2 śubhraṃ parṇaṃ śleṣmavātāmayaghnaṃ pathyaṃ rucyaṃ dīpanaṃ pācanaṃ ca //
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, 12, 59.1 gorocanā ca śiśirā viṣadoṣahantrī rucyā ca pācanakarī krimikuṣṭhahantrī /
RājNigh, 12, 79.2 dīpanaṃ pācanaṃ rucyaṃ kaphavātanikṛntanam //
RājNigh, 12, 146.2 kaṇṭhaśuddhikaraṃ rucyaṃ vātadoṣaniṣūdanam //
RājNigh, 13, 16.2 vātapittaharaṃ rucyaṃ valīpalitanāśanam //
RājNigh, 13, 33.2 rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //
RājNigh, 13, 104.2 tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī //
RājNigh, 13, 127.2 śūlapraśamanī rucyā madhurā dīpanī parā //
RājNigh, 13, 129.2 viṣadoṣaharā rucyā pācanī baladāyinī //
RājNigh, 13, 133.1 dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ /
RājNigh, 13, 164.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
RājNigh, Pānīyādivarga, 5.2 rucyaṃ dīpanadaṃ tṛṣṇāśramamehāpahārakam //
RājNigh, Pānīyādivarga, 11.2 rucyaṃ tṛṣṇāpahaṃ pathyaṃ madhuraṃ ceṣaduṣṇakam //
RājNigh, Pānīyādivarga, 17.1 śītaṃ svādu svaccham atyantarucyaṃ pathyaṃ pākyaṃ pāvanaṃ pāpahāri /
RājNigh, Pānīyādivarga, 21.2 sakalāmayamardanaṃ ca rucyaṃ madhuraṃ mekalakanyakāsamuttham //
RājNigh, Pānīyādivarga, 24.2 rucyaṃ dīpanadaṃ pathyaṃ dehakāntikaraṃ laghu //
RājNigh, Pānīyādivarga, 28.1 payoṣṇīsalilaṃ rucyaṃ pavitraṃ pāpanāśanam /
RājNigh, Pānīyādivarga, 34.2 kṛṣṇaveṇājalaṃ svacchaṃ rucyaṃ dīpanapācanam //
RājNigh, Pānīyādivarga, 45.1 sādhāraṇaṃ jalaṃ rucyaṃ dīpanaṃ pācanaṃ laghu /
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Pānīyādivarga, 84.1 sitekṣuḥ kaṭhino rucyo guruśca kaphamūtrakṛt /
RājNigh, Pānīyādivarga, 86.2 dāhaśramaharo rucyo rase saṃtarpaṇaḥ paraḥ //
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 107.2 vātaghnī sārikā rucyā dāhapittāsradāyinī //
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Kṣīrādivarga, 10.1 gavyaṃ kṣīraṃ pathyam atyantarucyaṃ svādu snigdhaṃ pittavātāmayaghnam /
RājNigh, Kṣīrādivarga, 42.2 durnāmaśvāsakāsaghnaṃ rucyaṃ dīpanapācanam //
RājNigh, Kṣīrādivarga, 46.2 madhurāmlarasaṃ rucyaṃ vātadoṣavināśanam //
RājNigh, Kṣīrādivarga, 49.1 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
RājNigh, Kṣīrādivarga, 54.1 uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham /
RājNigh, Kṣīrādivarga, 55.1 takraṃ tridoṣaśamanaṃ rucidīpanīyaṃ rucyaṃ vamiśramaharaṃ klamahāri mastu /
RājNigh, Kṣīrādivarga, 74.1 navanītaṃ tu nārīṇāṃ rucyaṃ pāke laghu smṛtam /
RājNigh, Kṣīrādivarga, 75.1 śītaṃ rucyanavoddhṛtaṃ sumadhuraṃ vṛṣyaṃ ca vātāpahaṃ kāsaghnaṃ krimināśanaṃ kaphakaraṃ saṃgrāhi śūlāpaham /
RājNigh, Kṣīrādivarga, 86.2 mandāgnidīpanaṃ rucyaṃ pāke laghu viṣāpaham //
RājNigh, Kṣīrādivarga, 124.2 kaphavātaharaṃ rucyaṃ kaṣāyaṃ nātiśītalam //
RājNigh, Śālyādivarga, 12.1 gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī /
RājNigh, Śālyādivarga, 16.2 sarvāmayaharo rucyaḥ pittadāhānilāsrajit //
RājNigh, Śālyādivarga, 25.2 tridoṣaśamano rucyaḥ pathyaḥ sarvāmayāpanut //
RājNigh, Śālyādivarga, 26.2 puṣṭiṃ datte śramaśamanakṛd vīryavṛddhiṃ vidhatte rucyo 'tyantaṃ janayati mudaṃ vātakṛnmecako 'nyaḥ //
RājNigh, Śālyādivarga, 78.2 kaṣāyo madhuro rucyaḥ pittavātavibandhakṛt //
RājNigh, Śālyādivarga, 83.0 kaphapittaharo rucyo vātakṛdbaladāyakaḥ //
RājNigh, Śālyādivarga, 85.2 dīptivarṇakaro balyo rucyaś cādhmānakārakaḥ //
RājNigh, Śālyādivarga, 88.2 śveto vātakaro rucyaḥ pittaghnaḥ śiśiro guruḥ //
RājNigh, Śālyādivarga, 89.1 subhṛṣṭacaṇako rucyo vātaghno raktadoṣakṛt /
RājNigh, Śālyādivarga, 99.0 laṅkā rucyā himā gaulyā pittajid vātakṛdguruḥ //
RājNigh, Śālyādivarga, 101.2 īṣad vātakarā rucyā vidalā gurugrāhikā //
RājNigh, Śālyādivarga, 102.1 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
RājNigh, Śālyādivarga, 106.2 vṛṣyaḥ śramaharo rucyaḥ pavanādhmānakārakaḥ //
RājNigh, Śālyādivarga, 108.1 madhuśarkarā surucyā madhurālpakaṣāyakā /
RājNigh, Śālyādivarga, 114.0 palalaṃ madhuraṃ rucyaṃ pittāsrabalapuṣṭidam //
RājNigh, Śālyādivarga, 124.2 tvagdoṣaśamano rucyo viṣabhūtavraṇāpahaḥ //
RājNigh, Śālyādivarga, 133.1 priyaṅgurmadhuro rucyaḥ kaṣāyaḥ svāduśītalaḥ /
RājNigh, Māṃsādivarga, 4.1 sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam /
RājNigh, Māṃsādivarga, 5.2 puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām //
RājNigh, Māṃsādivarga, 18.2 te viṣkirāḥ prakathitāḥ piśitaṃ tadīyaṃ vṛṣyaṃ kaṣāyamadhuraṃ śiśiraṃ ca rucyam //
RājNigh, Māṃsādivarga, 22.0 gavayasyāmiṣaṃ balyaṃ rucyaṃ vṛṣyaṃ ca bṛṃhaṇam //
RājNigh, Māṃsādivarga, 29.2 balapuṣṭipradaṃ rucyaṃ madhuraṃ vīryavardhanam //
RājNigh, Māṃsādivarga, 30.2 rucyaṃ tu vanyajaṃ śaityaṃ bahuvīryabalapradam //
RājNigh, Māṃsādivarga, 31.0 eṇasya māṃsaṃ laghuśītavṛṣyaṃ tridoṣahṛt ṣaḍrasajaṃ ca rucyam //
RājNigh, Māṃsādivarga, 57.0 caṭakācchītalaṃ rucyaṃ vṛṣyaṃ kāpiñjalāmiṣam //
RājNigh, Māṃsādivarga, 73.2 śīto rucyaḥ puṣṭikṛddīpano'sau nāśaṃ dhatte kiṃca doṣatrayasya //
RājNigh, Māṃsādivarga, 75.2 surucyo madhuro balyo guṇāḍhyo vīryapuṣṭidaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 13.0 rucyaṃ laghu svādupākam iti tadvadārdrakam iti //
Ānandakanda
ĀK, 1, 7, 82.2 snigdhaṃ rucyaṃ dīptiṃ vīryakṛdbalavardhanam //
ĀK, 1, 7, 142.2 kāntiṃ rucyaṃ ca cakṣuṣyaṃ hṛdyam āyuṣyadaṃ śuci //
ĀK, 1, 7, 187.1 rucyo vṛṣyo laghuḥ śīto medhyaḥ snigdho rasāyanam /
ĀK, 1, 17, 46.1 pathyaṃ rucyaṃ jalīyaṃ ca svāduprāyaṃ ca sadravam /
ĀK, 1, 19, 71.2 vātaśleṣmaharā rucyā guṭikaiṣā prakīrtitā //
ĀK, 2, 1, 302.2 śūlapraśamanī rucyā madhurā dīpanī parā //
ĀK, 2, 1, 304.1 tathā viṣaharā rucyā pācanī baladāyinī /
ĀK, 2, 1, 341.1 kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam /
ĀK, 2, 1, 343.2 rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam //
ĀK, 2, 7, 24.1 rūkṣaṃ rucyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam /
ĀK, 2, 8, 39.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
ĀK, 2, 10, 50.2 vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā //
Śyainikaśāstra
Śyainikaśāstra, 5, 25.1 laghu rucyaṃ pradātavyaṃ yathā pariṇamettathā /
Bhāvaprakāśa
BhPr, 6, 2, 44.2 cakṣuṣyā dīpanī rucyā viṣamajvaranāśinī //
BhPr, 6, 2, 46.1 śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ /
BhPr, 6, 2, 52.2 agnisaṃdīpanaṃ rucyaṃ jihvākaṇṭhaviśodhanam //
BhPr, 6, 2, 77.2 yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ //
BhPr, 6, 2, 81.2 viśeṣātpācanī rucyā grāhiṇī mādinī guruḥ //
BhPr, 6, 2, 86.1 jvaraghnaṃ pāvanaṃ vṛṣyaṃ balyaṃ rucyaṃ kaphāpaham /
BhPr, 6, 2, 102.1 hiṅgūṣṇaṃ pācanaṃ rucyaṃ tīkṣṇaṃ vātabalāsanut /
BhPr, 6, 2, 106.2 susvaratvakarī rucyā hṛtkaṇṭhamukhaśodhinī //
BhPr, 6, 2, 115.2 rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ laghu vidāhi ca //
BhPr, 6, 2, 150.2 tatphalaṃ sraṃsanaṃ rucyaṃ kuṣṭhapittakaphāpaham //
BhPr, 6, 2, 185.1 bhārgī rūkṣā kaṭustiktā rucyoṣṇā pācanī laghuḥ /
BhPr, 6, 2, 210.1 viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut /
BhPr, 6, 2, 239.2 muhurmohakaraṃ rucyaṃ sevanāt puṃstvanāśanam //
BhPr, 6, 2, 243.3 snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt //
BhPr, 6, 2, 249.1 dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca /
BhPr, 6, 2, 253.2 lavaṇānurasaṃ rucyaṃ śūlājīrṇavibandhanut //
BhPr, 6, Karpūrādivarga, 31.2 garbhasaṃsthāpanaṃ rucyaṃ vamivraṇatṛṣāpraṇut //
BhPr, 6, Karpūrādivarga, 59.1 dīpanaṃ pācanaṃ rucyaṃ kaphapittāsranāśakṛt /
BhPr, 6, Karpūrādivarga, 95.2 karcūro dīpano rucyaḥ kaṭukastikta eva ca //
BhPr, 6, Karpūrādivarga, 111.1 medhāśukrakaraṃ rucyaṃ rakṣoghnaṃ jvarajantujit /
BhPr, 6, Guḍūcyādivarga, 11.2 tāmbūlaṃ viśadaṃ rucyaṃ tīkṣṇoṣṇaṃ tuvaraṃ saram //
Kaiyadevanighaṇṭu
KaiNigh, 2, 89.1 śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham /
KaiNigh, 2, 100.1 snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt /
KaiNigh, 2, 105.2 dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //
Yogaratnākara
YRā, Dh., 93.1 maṇḍūraṃ śiśiraṃ rucyaṃ pāṇḍuśvayathuśothajit /
YRā, Dh., 393.2 karṣaṇī dīpanī rucyā madakṛtkaphavātahṛt //