Occurrences

Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Yogaratnākara

Suśrutasaṃhitā
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 179.1 ḍaṅgarī śītalā rucyā dāhapittāsradoṣajit /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 169.2 śophānilavraṇaśleṣmaharā rucyā rasāyanī //
MPālNigh, Abhayādivarga, 206.1 bhārṅgī rūkṣā kaṭustiktā rucyoṣṇā pācanī jayet /
MPālNigh, Abhayādivarga, 236.2 viṣṭambhinī himā rucyā sarā hṛdyāsrapittanut //
MPālNigh, Abhayādivarga, 300.2 ajagandhā laghū rucyā hṛdyāsrakaphavātanut //
MPālNigh, 2, 3.1 śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ /
MPālNigh, 2, 32.1 yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 103.2 vṛṣyā saṃtarpaṇī rucyā viṣadoṣavināśinī //
RājNigh, Guḍ, 111.2 vātadoṣaharā rucyā palitastambhinī parā //
RājNigh, Guḍ, 130.2 vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā //
RājNigh, Guḍ, 139.2 nānājvaraharā rucyā rājayakṣmanivāriṇī //
RājNigh, Parp., 27.1 mahāmedā himā rucyā kaphaśukrapravṛddhikṛt /
RājNigh, Parp., 35.2 uṣṇā kāsaharā caiva rucyā dīpanakāriṇī //
RājNigh, Parp., 99.2 vraṇāpasāriṇī rucyā yuktyā caiva rasāyanī //
RājNigh, Parp., 127.2 matsyākṣī śiśirā rucyā vraṇadoṣakṣayāpahā //
RājNigh, Parp., 138.1 droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā /
RājNigh, Pipp., 20.1 vanapippalikā coṣṇā tīkṣṇā rucyā ca dīpanī /
RājNigh, Pipp., 59.1 gaurājājī himā rucyā kaṭur madhuradīpanī /
RājNigh, Pipp., 62.2 rucyā jīrṇajvaraghnī ca cakṣuṣyā grahaṇīharā //
RājNigh, Pipp., 71.2 āmakrimiharā rucyā pathyā dīpanapācanī //
RājNigh, Śat., 29.2 rucyā cāñjanayogena nānānetrāmayāpahā //
RājNigh, Śat., 36.1 śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut /
RājNigh, Śat., 175.2 nīlāmlī madhurā rucyā kaphavātaharā parā //
RājNigh, Śat., 184.2 kaṇṭhāmayaharā rucyā raktapittārtidāhanut //
RājNigh, Śat., 189.2 bhāradvājī himā rucyā vraṇaśastrakṣatāpahā //
RājNigh, Mūl., 43.2 rucyālpavātalā pathyā na varṣāsu hitādhikā //
RājNigh, Mūl., 44.2 śolikā kaṭugaulyā ca rucyā tiktā ca dīpanī //
RājNigh, Mūl., 135.1 rājaśākinikā rucyā pittaghnī śītalā ca sā /
RājNigh, Mūl., 135.2 saivātiśītalā rucyā vijñeyā sthūlaśākinī //
RājNigh, Mūl., 137.2 nidrālasyakarī rucyā viṣṭambhaśleṣmakāriṇī //
RājNigh, Mūl., 141.2 balapuṣṭikarī rucyā jaṭharānaladīpanī //
RājNigh, Mūl., 151.1 ārāmagholikā cāmlā rūkṣā rucyānilāpahā /
RājNigh, Mūl., 163.2 guruḥ saṃtarpaṇī rucyā vīryapuṣṭibalapradā //
RājNigh, Mūl., 196.1 vārttākī kaṭukā rucyā madhurā pittanāśinī /
RājNigh, Mūl., 198.1 ḍaṅgarī śītalā rucyā vātapittāsradoṣajit /
RājNigh, Mūl., 210.2 pittāsraśamanī rucyā kurute kāsapīnasau //
RājNigh, Mūl., 212.1 syād vālukī śaradi varṣajadoṣakartrī hemantajā tu khalu pittaharā ca rucyā /
RājNigh, Mūl., 214.1 cīnakarkaṭikā rucyā śiśirā pittanāśanī /
RājNigh, Śālm., 54.2 śophaghnī dīpanī rucyā raktagranthirujāpahā //
RājNigh, Śālm., 65.2 dīpanī grāhiṇī rucyā kaṇṭhaśodhakarī guruḥ //
RājNigh, Śālm., 96.2 vātaprakopaṇī rucyā kaṇṭhaśuddhikarī parā //
RājNigh, Śālm., 111.2 āmātisārakāsaghnī rucyā dāhatṛṣāpahā //
RājNigh, Śālm., 126.2 kaphapittaharā rucyā laghuḥ saṃtarpaṇī smṛtā //
RājNigh, Śālm., 131.2 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Śālm., 134.3 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Śālm., 150.2 pittadāhaharā rucyā dugdhavṛddhipradāyikā //
RājNigh, Kar., 79.2 mukhasphoṭaharā rucyā surabhiḥ pittadāhanut //
RājNigh, Kar., 120.2 kaphakāsaharā rucyā tvagdoṣaśamanī parā //
RājNigh, Kar., 140.1 uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī /
RājNigh, Āmr, 41.1 syāt kāṣṭhakadalī rucyā raktapittaharā himā /
RājNigh, Āmr, 43.1 girikadalī madhurahimā balavīryavivṛddhidāyinī rucyā /
RājNigh, Āmr, 101.2 mūtradoṣaharā rucyā vṛṣyā saṃtarpaṇī parā //
RājNigh, Āmr, 107.1 śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī /
RājNigh, Āmr, 143.2 dīpanapācanakartrī kiṃcit pittāsrakāriṇī rucyā //
RājNigh, Āmr, 155.2 tridoṣaśamanī rucyā vṛṣyā ca gurudurjarā //
RājNigh, Āmr, 236.1 serī ca madhurā rucyā kaṣāyāmlā kaṭus tathā /
RājNigh, Āmr, 246.2 kaphakāsaharā rucyā dāhakṛd dīpanī parā //
RājNigh, Āmr, 248.2 rasāḍhyā surasā rucyā vipāke śiśirā smṛtā //
RājNigh, Āmr, 251.1 guhāgare saptaśirā prasiddhā sāparṇajūrṇātirasātirucyā /
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, Āmr, 254.2 kaphavātaharā rucyā kaṭur dīpanapācanī //
RājNigh, 12, 59.1 gorocanā ca śiśirā viṣadoṣahantrī rucyā ca pācanakarī krimikuṣṭhahantrī /
RājNigh, 13, 104.2 tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī //
RājNigh, 13, 127.2 śūlapraśamanī rucyā madhurā dīpanī parā //
RājNigh, 13, 129.2 viṣadoṣaharā rucyā pācanī baladāyinī //
RājNigh, Pānīyādivarga, 107.2 vātaghnī sārikā rucyā dāhapittāsradāyinī //
RājNigh, Śālyādivarga, 99.0 laṅkā rucyā himā gaulyā pittajid vātakṛdguruḥ //
RājNigh, Śālyādivarga, 101.2 īṣad vātakarā rucyā vidalā gurugrāhikā //
RājNigh, Śālyādivarga, 102.1 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
RājNigh, Śālyādivarga, 108.1 madhuśarkarā surucyā madhurālpakaṣāyakā /
Ānandakanda
ĀK, 1, 19, 71.2 vātaśleṣmaharā rucyā guṭikaiṣā prakīrtitā //
ĀK, 2, 1, 302.2 śūlapraśamanī rucyā madhurā dīpanī parā //
ĀK, 2, 1, 304.1 tathā viṣaharā rucyā pācanī baladāyinī /
ĀK, 2, 10, 50.2 vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā //
Bhāvaprakāśa
BhPr, 6, 2, 44.2 cakṣuṣyā dīpanī rucyā viṣamajvaranāśinī //
BhPr, 6, 2, 46.1 śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ /
BhPr, 6, 2, 77.2 yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ //
BhPr, 6, 2, 81.2 viśeṣātpācanī rucyā grāhiṇī mādinī guruḥ //
BhPr, 6, 2, 106.2 susvaratvakarī rucyā hṛtkaṇṭhamukhaśodhinī //
BhPr, 6, 2, 185.1 bhārgī rūkṣā kaṭustiktā rucyoṣṇā pācanī laghuḥ /
BhPr, 6, 2, 210.1 viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut /
Yogaratnākara
YRā, Dh., 393.2 karṣaṇī dīpanī rucyā madakṛtkaphavātahṛt //