Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Tantrākhyāyikā
Garuḍapurāṇa

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 26.2 karma kṛtvā gatarujaḥ svayam evopaśāmyati //
AHS, Nidānasthāna, 11, 2.2 yaḥ śopho bahirantar vā mahāmūlo mahārujaḥ //
AHS, Nidānasthāna, 11, 62.1 pakvāśayād gudopasthaṃ vāyus tīvrarujaḥ prayān /
AHS, Nidānasthāna, 15, 52.1 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ /
AHS, Utt., 17, 17.2 savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ //
AHS, Utt., 21, 40.2 pittena pākaḥ pākākhyaḥ pūyāsrāvī mahārujaḥ //
AHS, Utt., 21, 51.2 vyāptasarvagalaḥ śīghrajanmapāko mahārujaḥ //
AHS, Utt., 31, 4.1 śālūkābhā panasikā śophastvalparujaḥ sthiraḥ /
AHS, Utt., 37, 3.2 kaphādhikair mandarujaḥ pakvodumbarasaṃnibhaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 36.1 dvitīyadivasaparimokṣaṇād vigrathito vraṇaś cirād upasaṃrohati tīvrarujaś ca bhavati //
Su, Nid., 1, 76.1 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ /
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Nid., 11, 6.1 śīto 'vivarṇo 'lparujo 'tikaṇḍūḥ pāṣāṇavat saṃhananopapannaḥ /
Su, Nid., 11, 7.1 śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānalparujo 'tikaṇḍūḥ /
Su, Nid., 11, 25.2 cirābhivṛddhiṃ kurute cirācca prapacyate mandarujaḥ kadācit //
Su, Nid., 16, 25.2 hānavye paścime dante mahāñchotho mahārujaḥ //
Su, Nid., 16, 29.1 kṛṣṇaśchidrī calaḥ srāvī sasaṃrambho mahārujaḥ /
Su, Nid., 16, 29.2 animittarujo vātādvijñeyaḥ kṛmidantakaḥ //
Su, Cik., 31, 17.1 vyāyāmakarśitāḥ śuṣkaretoraktā mahārujaḥ /
Su, Utt., 25, 9.2 kṣayapravṛttaḥ śiraso 'bhitāpaḥ kaṣṭo bhavedugrarujo 'timātram //
Tantrākhyāyikā
TAkhy, 1, 279.1 śaktā bhavantaḥ sarujaś cāham //
Garuḍapurāṇa
GarPur, 1, 160, 3.1 yaḥ śotho bahirantaśca mahāśūlo mahārujaḥ /