Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Agnipurāṇa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 2, 9, 42.1 taṃ yadi dakṣiṇatas tiṣṭhantam upavadet taṃ brūyād rudrāṇāṃ tvā devānāṃ vyātte 'pidadhāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 18.0 vidhṛtyoḥ prastaraṃ vasūnāṃ rudrāṇām ādityānāṃ sadasi sīdeti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 25, 7.2 gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
Chāndogyopaniṣad
ChU, 2, 24, 1.3 rudrāṇāṃ mādhyaṃdinaṃ savanam /
ChU, 3, 7, 3.1 sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
Gobhilagṛhyasūtra
GobhGS, 4, 10, 20.0 mātā rudrāṇām ity anumantrayeta //
Gopathabrāhmaṇa
GB, 1, 4, 8, 30.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 2, 2, 9, 8.0 triṣṭub rudrāṇāṃ patnī //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 12.1 gaurdhenurbhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 87.0 gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 2, 8.2 tad rudrāṇām //
Jaiminīyabrāhmaṇa
JB, 1, 35, 9.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 281, 8.0 rudrāṇāṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanam //
JB, 2, 129, 15.0 atha yā ekādaśa mādhyaṃdine savana ekādaśa rudrā rudrāṇām eva tena purodhām āśnuta //
Jaiminīyaśrautasūtra
JaimŚS, 2, 23.0 atha yadi gām utsṛjet tām etenaivotsṛjed gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
Kauśikasūtra
KauśS, 12, 3, 14.2 mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇām amṛtasya nābhiḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 8, 4.0 asaṅkhyāteti daśabhī rudrāṇām //
KāṭhGS, 24, 19.1 yady utsṛjen mātā rudrāṇām iti japet /
KāṭhGS, 24, 19.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
Kāṭhakasaṃhitā
KS, 21, 1, 22.0 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyam iti purastāt //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.19 vasūnāṃ rudrāṇām ādityānāṃ bhṛgūṇām aṅgirasāṃ gharmasya tapasā tapyadhvam //
MS, 1, 1, 12, 3.3 vasūnāṃ rudrāṇām ādityānāṃ sado 'si srucāṃ yoniḥ /
MS, 1, 3, 1, 5.4 vasūnāṃ rudrāṇām ādityānāṃ pannejanīḥ stha /
MS, 1, 3, 36, 4.2 vasūnām ādhītau rudrāṇāṃ karmann ādityānāṃ cetasi /
MS, 1, 9, 2, 18.0 triṣṭub rudrāṇām //
MS, 1, 10, 20, 15.0 ekolmukaṃ hi rudrāṇām //
MS, 1, 10, 20, 17.0 dhūpāyaddhi rudrāṇām //
MS, 1, 10, 20, 19.0 eṣā hi rudrāṇāṃ dik //
MS, 1, 10, 20, 27.0 catuṣpathe vai rudrāṇāṃ gṛhāḥ //
MS, 2, 8, 5, 23.0 rudrāṇām ādhipatyam //
Mānavagṛhyasūtra
MānGS, 1, 9, 23.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 3, 27.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
Taittirīyasaṃhitā
TS, 1, 1, 11, 2.6 vasūnāṃ rudrāṇām ādityānāṃ sadasi sīda /
Taittirīyāraṇyaka
TĀ, 5, 8, 5.4 tad rudrāṇām /
Vaitānasūtra
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 25.1 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyaṃ catuṣpāt spṛtaṃ caturviṃśa stomaḥ /
Vārāhagṛhyasūtra
VārGS, 11, 23.1 yadyutsṛjet mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 8.1 vasūnāṃ rudrāṇām ity aṅgārān adhyūhya taptābhyaś carum adhiśritya prātardohaṃ dohayati yathā sāyaṃdoham //
VārŚS, 1, 3, 3, 17.1 vidhṛtyoḥ prastaraṃ sādayati dakṣiṇārdhe barhiṣaḥ vasūnāṃ rudrāṇām iti //
VārŚS, 2, 1, 8, 1.3 prācī ca pratīcī ca vasūnāṃ rudrāṇām ādityānāṃ te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
Āpastambaśrautasūtra
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 32.1 mātā rudrāṇāṃ duhitā vasūnām iti japitvom utsṛjatety utsrakṣyan //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
Ṛgveda
ṚV, 1, 101, 7.1 rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ /
ṚV, 8, 101, 15.1 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
ṚV, 10, 64, 11.1 raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ /
Mahābhārata
MBh, 1, 26, 29.1 tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ /
MBh, 1, 59, 52.1 bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā /
MBh, 1, 60, 37.1 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā /
MBh, 1, 61, 71.2 rudrāṇāṃ taṃ gaṇād viddhi sambhūtam atipauruṣam //
MBh, 3, 80, 127.1 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā /
MBh, 3, 297, 13.2 rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk /
MBh, 3, 298, 3.1 vasūnāṃ vā bhavān eko rudrāṇām athavā bhavān /
MBh, 4, 2, 20.17 rudrāṇām iva kāpālī viṣṇur balavatām iva /
MBh, 6, BhaGī 10, 23.1 rudrāṇāṃ śaṃkaraścāsmi vitteśo yakṣarakṣasām /
MBh, 7, 5, 25.1 rudrāṇām iva kāpālī vasūnām iva pāvakaḥ /
MBh, 9, 49, 39.1 rudrāṇāṃ ca vasūnāṃ ca sthānaṃ yacca bṛhaspateḥ /
MBh, 12, 122, 30.1 rudrāṇām api ceśānaṃ goptāraṃ vidadhe prabhuḥ /
MBh, 12, 122, 34.2 sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ //
MBh, 12, 327, 91.1 mahābhūtādhipataye rudrāṇāṃ pataye tathā /
MBh, 13, 14, 154.1 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ /
MBh, 13, 15, 14.1 ekādaśa tathā cainaṃ rudrāṇāṃ vṛṣavāhanam /
MBh, 13, 17, 27.1 rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api /
MBh, 13, 17, 165.1 mṛtyuḥ provāca rudrāṇāṃ rudrebhyastaṇḍim āgamat /
MBh, 13, 110, 48.2 rudrāṇāṃ tam adhīvāsaṃ divi divyaṃ manoharam //
MBh, 13, 110, 120.2 rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati //
Rāmāyaṇa
Rām, Ār, 44, 26.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite /
Rām, Su, 31, 5.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane /
Rām, Yu, 105, 7.1 rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Agnipurāṇa
AgniPur, 18, 44.3 rudrāṇāṃ ca śataṃ lakṣaṃ yair vyāptaṃ sacarācaraṃ //
Harivaṃśa
HV, 3, 44.2 śataṃ caivaṃ samākhyātaṃ rudrāṇām amitaujasām //
Kumārasaṃbhava
KumSaṃ, 2, 26.2 rudrāṇām api mūrdhānaḥ kṣatahuṃkāraśaṃsinaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 228.2 sāṃkhyānāṃ kapilo devo rudrāṇāmasi śaṅkaraḥ //
KūPur, 1, 46, 47.2 rudrāṇāṃ śāntarajasāmīśvarārpitacetasām //
KūPur, 2, 7, 5.1 rudrāṇāṃ śaṅkaraścāhaṃ garuḍaḥ patatāmaham /
KūPur, 2, 44, 84.1 rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam /
Liṅgapurāṇa
LiPur, 1, 18, 3.1 agnaye rudrarūpāya rudrāṇāṃ pataye namaḥ /
LiPur, 1, 32, 4.2 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ //
LiPur, 1, 36, 59.2 rudrāṇāṃ koṭayaścaiva gaṇānāṃ koṭayastadā //
LiPur, 1, 50, 16.1 brahmendraviṣṇurudrāṇāṃ guhasya ca mahātmanaḥ /
LiPur, 1, 58, 7.1 rudrāṇāṃ devadeveśaṃ nīlalohitamīśvaram /
LiPur, 1, 63, 38.2 rudrāṇāṃ ca gaṇaṃ tadvadgomahiṣyau varāṅganā //
LiPur, 1, 71, 159.1 namaḥ senādhipataye rudrāṇāṃ pataye namaḥ /
LiPur, 1, 72, 83.2 sahasrāṇāṃ sahasrāṇi rudrāṇāmūrdhvaretasām //
LiPur, 1, 76, 9.2 aṣṭāviṃśatirudrāṇāṃ koṭiḥ sarvāṅgasuprabham //
Matsyapurāṇa
MPur, 6, 44.1 rudrāṇāṃ ca gaṇaṃ tadvad gomahiṣyo varāṅganāḥ /
MPur, 17, 37.2 brahmaviṣṇvarkarudrāṇāṃ sūktāni vividhāni ca //
MPur, 23, 3.2 brahmaviṣṇvarkarudrāṇāmabhyantaramatīndriyam //
MPur, 53, 66.1 brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca /
Viṣṇupurāṇa
ViPur, 1, 15, 124.1 śataṃ tv evaṃ samāmnātaṃ rudrāṇām amitaujasām //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 16.1 rudrāṇāṃ rudrasṛṣṭānāṃ samantād grasatāṃ jagat /
BhāgPur, 11, 16, 13.2 ādityānām ahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ //
Bhāratamañjarī
BhāMañj, 5, 385.1 surabhīṇāmayaṃ loko rudrāṇāṃ yatra mātaraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 8.0 puṃrāgasaṃpuṭitarūpaṃ ca etatpuruṣatattvaṃ rudrāṇām āśrayatveneṣṭam //
Skandapurāṇa
SkPur, 10, 8.2 anekāni sahasrāṇi rudrāṇām amitaujasām //
SkPur, 21, 10.1 tatastṛtīyāṃ rudrāṇāṃ koṭimanyāṃ jajāpa ha /
SkPur, 21, 25.2 namo gaṇādhipataye rudrāṇāṃ pataye namaḥ //
SkPur, 22, 14.1 jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati /
SkPur, 25, 30.1 kuṣmāṇḍānāṃ variṣṭhaśca rudrāṇāṃ tvaṃ mahābalaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 16.1 rudrāṇāṃ vācakatvena kalpitā parameṣṭhinā /
Tantrasāra
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
TantraS, 6, 38.0 evaṃ jalatattvāt avyaktāntam etad eva krameṇa rudrāṇām āyuḥ //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 7, 5.0 brahmāṇḍabāhye rudrāṇāṃ śatam //
Tantrāloka
TĀ, 8, 21.1 netā kaṭāharudrāṇāmanantaḥ kāmasevinām /
TĀ, 8, 263.1 rudrāṇāṃ bhuvanānāṃ ca mukhyato 'nye tadantare /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.2 brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe //
SkPur (Rkh), Revākhaṇḍa, 21, 29.1 asmiṃstu parvate tāta rudrāṇāṃ koṭayaḥ sthitāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 4, 21, 24.0 mātā rudrāṇām iti japitvotsṛjata tṛṇāny attv iti vā //